________________
वृक्षान्योक्तयः
२३७
निमितं गृहं विघटितं धूमाकुलैः कोकिलैर्मायूरैश्चलितं
चन्दनः पुरैव रभसा कीरैरधीरैर्गतम् । एकेनापि सपल्लवेन तरुणा | __ सन्त्येव लिखिताकाशा महीयांसो महीरुहः । तथापि दावानलोपप्लवः सोढः को न विपत्सु मुश्चति जनो मूमपि जनताचित्तानन्दनश्चन्दनद्रमः॥ ४०॥ यद्यपि चन्दनविटपी यो लालितः ॥ २७ ॥ एकस्त्वं मरुभूरुहेन्द्र विततैः विधिना फलकुसुमविवर्जितो विहितः । निजवपुषैव परेषां शाखाशतैरश्चितः पुष्प्यत्पुष्पफलान्वितैरमृदितैर्जीव्याः सहस्रं तथापि संतापमपहरति ॥ ४१॥ अयि मलयज महिमायं समाः । अश्रान्तं श्रमरुग्णपान्थजनतासर्वार्थनिर्वाहणं कस्त्वां कस्य गिरामस्तु विषयस्ते । उद्विरतो यद्गरलं फणिनः सात्त्विकमन्तरेण भुवनं निर्मातु धर्माशयः ॥ २८॥ धत्से पुष्णासि परिमलोद्दारैः ॥ ४२ ॥ पाटीर तव पैटीयान्कः मूर्धनि दुःसहा दिनमणेरुद्दामधामच्छटाश्छायाभिः पथिका- परिपाटीमिमामुरीकर्तुम् । यत्पिषतामपि नृणां पिष्टोऽपि निदाघमथितान्पुष्णासि पुष्पैः फलैः । धैर्य मुञ्चसि नैव |
घय मुश्चात नव तनोषि परिमलैः पुष्टिम् ॥ ४३ ॥ यैस्त्वं गुणगणवानपि येन भवता शाखाः सुविस्तारितास्तेनाशासु वनस्पते तव |
सतां द्विजिह्वरसेव्यतां नीतः । तानपि वहसि पटीरज किं यशस्तोमः समुज्जम्भते ॥२९॥ तीब्रोऽयं नितरां निदाघसमयः | प्रोद्यत्प्रचण्डद्युतिर्मार्गो मारव एष तत्र पथिकाः संचारिणः
कथयामस्त्वदीयमौन्नत्यम् ॥ ४४ ॥ जनकः सानुविशेषो कोटिशः । तेषां कश्चिदिहाश्रयस्तरुवरो दैवेन संपादितः |
जातिः काष्ठं भुजंगमैः सङ्गः । स्वगुणैरेव पटीरज यातोऽसि सोऽप्येकः सुकृती करोतु कियतां संतापनिर्वापणम् ॥ ३०॥
तथापि महिमानम् ॥ ४५ ॥ मूलं भुजंगैः शिखरं प्लवङ्गैः ___ कल्पद्रुमः
शाखा विहंगैः कुसुमानि भृङ्गैः । नास्त्येव तच्चन्दनपादपस्य कल्पद्रुमोऽपि कालेन भवेद्यदि फलप्रदः । को विशेषस्तदा | यन्नाश्रितं सत्त्वभरैः समन्तात् ॥ ४६ ॥ कति न सन्ति तस्य वन्यैरन्यैर्महीरुहैः ॥ ३१ ॥ न मया रचितं | महीषु महीरुहः सुरभिपुष्परसालफलालयः । सुरभयन्ति न तवालवालं पयसा वा विहितस्तवाभिषेकः । अयि कल्पतरो केऽपि च भूरुहानिति यशोऽस्ति परं तव चन्दन ॥ ४७ ॥ परोपकारे भवतो विश्वविलक्षणः प्रकारः ॥ ३२ ॥ किं न | धिक्चेष्टितानि परशो परिशोचनीयबालप्रवालमलयाद्रिद्रुमा जगति जाग्रति लक्षसंख्यास्तुल्योपनीतपिककाक- | रुद्रुहस्ते । निर्भिद्यमानहृदयोऽपि महानुभावः स त्वन्मुखं फलोपभोगाः । धन्यस्तु कल्पविटपी फलसंप्रदानं कुर्व- पुनरभीः सुरभीकरोति ॥४८॥ कालागुरौ सुरमितातिन्सदैव विबुधानमृतैकवृत्तीन् ॥ ३३ ॥ स्वर्णैः स्कन्धपरि- शयेऽपि सङ्गादारभ्यते सुरमिताऽपरपादपेऽपि । पाटीर ग्रहो मरकतैरुलासिताः पल्लवा मुक्ताभिः स्तबकश्रियो मधु- पाटवमिदं तव सङ्गिवातैस्तादात्म्यमेति कतरो न तरोः लिहां वृन्दानि नीलोत्पलैः । संकल्पानुविधायि यस्य फलितं समूहः ॥ ४९॥ उपानीतं दूरात्परिमलमुपाघ्राय मरुता कस्तस्य धत्ते तुलां धिग्जातु द्रुमसंकथासु यदयं कल्पद्रुमो- समायासीदस्मिन्मधुरमधुलोभान्मधुकरः । परो दूरे लाभः ऽपि द्रुमः ॥ ३४ ॥ औदार्य भुवनत्रयेऽपि विदितं 'संभूति- कुपितफणिनश्चन्दनतरोः पुनर्जीवन् यायाद्यदि तदिह लाभोऽयरम्भोनिर्वासो नन्दनकानने परिमलो गीर्वाणचेतोहरः । एवं मतुलः ॥ ५० ॥ कान्ताकेलिं कलयतु तरुः कोऽपि दातृगुणोत्करः सुरतरोः सर्वोऽपि लोकोत्तरः स्यादर्थिप्रवरार्थि- कश्चित्प्रभूणामत्यानन्दं जनयतु फलैः कोऽपि लोकान्धिनोतु । तार्पणविधावेको विवेको यदि ॥ ३५॥ न द्वारि द्विरदावली धन्यं मन्ये मलयजमहो यः प्रभूतोपतापं "संसारस्य न परितो वानायुजश्रेणयः किंवा शौक्तिकमौक्तिकैर्मुगदृशां द्रुतमपनयत्यात्मदेहव्ययेन ॥ ५१ ॥ आमोदैस्ते दिशि तारा न हारावलिः । हे कल्पद्रुम दूरतोऽस्तु भवतः सेवा- दिशि गते(रमाकृष्यमाणा साक्षाल्लक्ष्मी तव मलयज भवं वैभवं तुष्यामि त्वयि तावतापि यदि न मेरा भवन्ति द्रष्टमभ्यागताः स्मः । किं पश्यामः सुभग भवतः क्रीडति द्विषः ॥ ३६ ॥ जन्माभूदुदधौ विधौ सहजता वृन्दारकै- | क्रोड एव व्यालस्तुभ्यं भवतु कुशलं मुश्च नः साधु यामः वन्द्यता तत्तत्कामफलाय शक्तिरतुला यस्सास्ति वश्यानिशम्।५२॥ केचिल्लोचनहारिणः कतिपये सौरभ्यसंभारिणः विश्रामाय चिराय कल्पलतिका : यमालम्बते कस्त्वां नागिन
केऽप्यन्ये फलधारिणः प्रतिदिनं ते सन्तु हन्त द्रुमाः । स्तोतुमपि क्षमोऽस्ति तदपि त्वं जल्प कल्पद्रुम ॥ ३७॥ धन्योऽयं हरिचन्दनः परिसरे यस्य स्थितैः शाखिभिः पारिजातः
शाखोटादिभिरप्यहो मृगदृशामङ्गेषु लीलायितम् ॥ ५३ ॥ पारिजाततरं यावन्न लभेत मधुव्रतः । भ्रमणं तावदेवास्य
| भ्रातश्चन्दन किं ब्रवीमि विटपस्फूर्जत्फणाभीषणा गन्धस्यापि कुञ्ज कुछ तरौ तरौ ॥ ३८॥ परिमलसुरभितनभसो
| महाविषाः फणभृतो गुप्त्यै यदेते कृताः । दैवात्पुष्पफलाबहवः कनकाद्रिपरिसरे तरवः । तदपि सुराणां चेतसि निवसितमिव पारिजातेन ॥ ३९॥
१ जनसमूह:. २ चन्दन. ३ अतिशयेन पटुः समर्थः. ४ रीतिम्.
५ अङ्गीकर्तुम्. ६ पेषणं कुर्वताम्. ७ स. ८ वानरैः. ९ प्रीणयतु. १ संभवः. २ वसतिः. ३ इन्द्रवने. ४ आमोदः.
१०संसारे स्थितस्य जनस्य.