________________
२३४
सुभाषितरत्नभाण्डागारम्
[५ प्रकरणम्
चाटून्मषा नैषां गर्वगिरः शृणोषि न च तान्प्रत्याशया सुदुर्लभमेकदा मधु वनगतं तस्यालाभे विरौषि किमुत्सुका । धावसि । काले बालतृणानि खादसि परं निद्रासि कुरु परिचितैः पीलोः पत्रैधृतिं मरुगोचरे जगति सकले निद्रागमे तन्मे ब्रूहि कुरङ्ग कुत्र भवता किं नाम कस्सावाप्तिः सुखस्य निरन्तरा ॥ १३२ ॥ यस्मिन्नुच्चैर्विषमतप्तं तपः ॥ ११९ ॥ नात्र व्याधशराः पतन्ति परितो | गहनान्तर्गता खादुवल्ली खेच्छं भुक्ता सरलितगलेनात्मनैवात्र दावानलो नाप्युच्चावचभीतिरस्ति कुहचिन्नो वागुरा | चेतोनुलना । तत्तारुण्यं करभ गलितं कुत्र ते प्राग्विलासा भङ्गराः । पर्यालोच्य कुरङ्गकेण विहितो नक्षत्रनाथाश्रयो नो यत्स्वाधीनं यदपि सुलभं तेन तुष्टिं विधेहि ॥ १३३ ॥ जानाति यदत्र दास्यति विधिः स्वर्भानुदन्तव्रणम् ॥ १२०॥
चिन्तां मुञ्च गृहाण पल्लवमिदं प्लक्षस्य शालस्य वा गाङ्गव्योमार्धे ज्वलितो रविः कवलितं दावानलैः काननं धूम्या
| स्थास्य जलस्य चन्द्रवपुषो गण्डूषमेकं पिब । जीवन्द्रक्ष्यसि भिर्न दिशः स्फुरन्ति परितः पन्थाः शिलादन्तुरः। इत्थं |
ताः पुनः करभ हे दासेरकीया भुवो रम्याः पीलुशमीकरीरलोहितसिक्तसक्वणि यथाप्राणं मृगे धावति व्याधेनापि
बदरीकूजत्कपोताकुलाः ॥ १३४ ॥ यस्थासीन्नवपीलुपत्रशरासने करुणया नारोपितः सायकः ॥ १२१॥ भुक्त्वा
बदरग्रासोऽपि संतुष्टये दीर्घाध्वन्यनुगम्यते न पदवी यस्य भव्यतृणानि नव्यसलिलान्यापीय वापीतलान्निःशङ्ख परि- स्वयूथ्यैरपि । सोऽयं संप्रति याति बालकरभः क्षीणोद्यमः शील्य शीतलतरून्रोमन्थमभ्यस्यति । या सैवाद्य मृगी क्षामतां मन्ये नूनमनेन दैवहतकेनास्वादितं भ्रामरम् मृगादनमुखप्राप्ता शिशुं शोचते तद्वेधा बहुधा विपद्विरचने ॥ १३५ ॥ पीलूनां हि फलं कषायरहितं रोमन्थयित्वा मरौ बीजानि नापेक्षते ॥ १२२॥ पाशक्षुण्णखुरस्य बाणपतनप्रव्यक्त
शाखाग्रं यदखादि चारु करभीवक्रार्पितं प्रेमतः । तत्स्मृत्वा
करभेण खेदविधुरं दीर्घ तथा कृजितं प्राणानामभवत्तदेव रक्तच्छटाच्छन्नाङ्गस्य दवामिदाहविकलस्यासेदुषोऽप्याश्र- |
| सहसा प्रस्थानतूर्यं यथा ॥ १३६ ॥ यस्याः संभृतमालवालमम् । धिग्दैवं विषमा मृगस्य दिवसाः सर्गानुकम्पामयो मा | भैषीरिति भाषणेऽपि यदभूद्वाचंयमोऽयं मुनिः ॥ १२३ ॥
वलयं भूपालशृङ्गारिणीभृङ्गारोदरविप्रलम्भविधुरै रैः सुधा
बन्धुभिः । तामेतां मृदुलप्रवालललितां द्राक्षालतामारकरभः
टन्नुह्रीवः प्रकटीकृतार्धदशनो दासेरकः कृन्तति ॥ १३७ ॥ वपुर्विषमसंस्थानं कर्णज्वरकरो रवः । करभाशुगत्यैव |
रासभः छादिता दोषसंहतिः ॥ १२४ ॥ दासेरको रसत्येष युक्तं रे रे रासभ वस्त्रभारवहनात्कुग्रासमश्नासि किं राजाभारेऽधिरोहति । उत्तार्यमाणोऽपि पुनर्यत्तत्र किमु कुर्महे श्वावसथं प्रयाहि चणकाभ्यूषान्सुखं भक्षय । सर्वान्पुच्छवतो ॥ १२५ ॥ तुभ्यं दासेर दासीयं बदरी यदि रोचते । हया इति वदन्त्यत्राधिकारे स्थिता राजा तैरुपदिष्टमेव
है कि द्राक्षा न साक्षादमृतप्रिया ॥ १२६ ॥ मनुते सत्यं तटस्थाः परे ॥ १३८॥ दुःप्रापमम्बु पवनः परुषोऽतितापी छायाभूतो न तरवः
वृषभः फलभारनम्राः। इत्थं सखे करभ वच्मि भवन्तमुच्चैः का
नास्य भारग्रहे शक्तिर्न च वाहगुणः क्वचित् । संगतिः खलु मरौ रमणीयतायाः ॥ १२७ ॥ अस्याननस्य देवागारे बलीवर्दस्तथाप्यनाति भोजनम् ॥ १३९ ॥ भवतः खलु कोटिरेषा कण्टारिका यदि भवेदविशीर्णपर्णा । गुणानामेव दौरात्म्याश्रुरि धुर्यो नियुज्यते । असंजातकिणयोग्या कथं करभ कल्पतरोलतायास्ते पल्लवा विमलविद्वम- स्कन्धः सुखं स्वपिति गौर्बली ॥ १४० ॥ जाल्मो गुरुः भङ्गभाजः ॥ १२८ ॥ रूक्षं वपुर्न च विलोचनहारि रूपं सुधृष्टो वामेतरचरणभेद उपदेशः । ख्यातिर्गुणधवल इति न श्रोत्रयोः सुखदमारटितं कदापि । इत्थं न साधु तव भ्रमसि सुखं वृषभ रथ्यासु ॥ १४१॥ अनसि सीदति किंचिदिदं च साधु तुच्छे रतिः करम कण्टकिनि द्रुमे सैकतवर्त्मनि प्रचुरभारभरक्षपितौक्षके । गुरुभरोद्धरणोद्धरयत् ॥ १२९ ॥ कुमुदशबलैः फुल्लाम्भोजैः सरोभिरलंकृतां | कन्धरं स्मरति सारथिरेष धुरंधरम् ॥ १४२ ॥ एतानि मरकतमणिश्यामां शैष्पैर्विहाय वनस्थलीम् । स्मरति करभो बालधवल प्रविहाय कामं गोष्ठाङ्गणे तरलतर्णकचेष्टितानि । यद्वक्षाणां चरन्मरुधन्वनां परिचयरतिः सा दुर्वारा न सा स्कन्धं निधेहि धुरि पूर्वधुरीणमुक्ते नेतव्यतामुपगतोऽस्ति गुणवैरिता ॥ १३० ॥ करभदयिते योऽसौ पीलुंस्त्वया तवैव भारः ॥ १४३ ॥ गुरुर्नायं भारः क्वचिदपि न पन्थाः मधुलुब्धया व्यपगतघनच्छायस्त्यक्तो न सादरमीक्षितः । स्थपुटितो न ते कुण्ठा शक्तिर्वहनमपि तेऽङ्गे न विकलम् । चलकिसलँयः सोऽपीदानी प्ररूढनवाङ्कुरः करभदयितावृन्दै- इह त्वङ्गे नान्यस्तव गुणसमानस्तदधुना धुनानेन स्कन्धं रन्यैः सुखं परिभुज्यते ॥ १३१ ॥ करभदयिते यत्तत्पीतं धवल किमु मुक्तः पथि भरः ॥ १४४ ॥ मार्गे
१ मिथ्या. २ क्षुधासमये. ३ उष्ट्रस्य. ४ शीघ्रगमनेन. | १ गर्दभ. २ अश्वशालाम्. ३ अपक्कचणकान्. ४ उदासीना:५ बालतृणैः. ६ पीलुर्वृक्षः- ७ पछवः.
। ५ शकटे. ६ वालुकामयमार्गे: