________________
स्थलचरान्योक्तयः
२३३
स्निग्धगण्डस्थलाः । आः कालस्य कुतूहलं शृणु सखे प्राचीन- | भिन्नकरीन्द्रकुम्भमुक्तामयीं हरिविहारवसुंधरायाः॥ १०७॥ पालीमलैः प्रायः स्निग्धकपोलपालिरधमः कोलोऽपि संस्प- कस्तूरिकां हरिण मुश्च वनोपकण्ठं मा सौरभेण ककुभः र्धते ॥ ९४ ॥ यत्प्रत्यग्रदलावलीकवलनैर्जातोऽसि शैलोपमो सुरभीकुरुष्व । आस्तां यशो ननु किरातशराभिघातात्रातापि यच्छायासु कदर्थितोऽसि न कदाप्यांशुभिः कर्कशैः । घोरा- | हन्त भविता भवतो दुरापः ॥ १०८ ॥ द्रुततरमितो घातकिरातपत्रिपतने यैर्वारबाणायितं तन्मातङ्ग मदान्ध पाट- गच्छ प्राणैः कुरङ्ग वियुज्यसे किमिति वलितग्रीवं स्थित्वा यसि किं विन्ध्याटवीपादपान् ॥ ९५ ॥ ऊर्णा नैष दधाति | मुहुर्मुहुरीक्षसे । विदधति हतव्याधानां ते मनागपि नापि विषयो वाहस्य दोहस्स वा तृप्ति स महोदरस्य बहुशो नातां कठिनमनसामेषामेते विलोचनविभ्रमाः ॥ १०९॥
सैः पलालैरपि । हा कष्टं कथमस्य पृष्ठशिखरे गोणी स्थलीनां दग्धानामनुरि मृगतृष्णामनुसरंस्तृषार्तः सारङ्गो समारोप्यते को गृह्णाति कपर्दकैरमुमिति ग्राम्यैर्गजो हसते | विरमति न खिन्नेऽपि मनसि । अजानानस्तत्त्वं न स मृग॥ ९६ ॥ घासपासं गृहाण त्यज करिकलभ प्रीतिबन्धं यतेऽन्यत्र सरसीमभूमौ प्रत्याशा न च फलति विघ्नं च करिण्याः पाशग्रन्थित्रणानामविरलमधुना देहि पङ्कानुलेपम् । कुरुते ॥ ११०पुरो रेवापारे गिरिरतिदरारोहशिखरः दूरीभूतास्तवैते शबरवरवधूविभ्रमोद्धान्तदृश्या रेवातीरोप- सरः सव्ये वामे दवदहनदाहव्यतिकरः । धनुष्पाणिः कण्ठच्युतकुसुमरजोधूसरा विन्ध्यपादाः ॥ ९७ ॥ यूथान्यग्रे | पश्चाच्छबरहतको धावतितरां न यातुं न स्थातुं हरिणशिशुरेष गतानि प्रबलबलभृतो बद्धवैरा मृगेन्द्रा मूलादाकृष्यमाणाः प्रभवति ॥ १११ ॥ अग्रे व्याधः करधृतशरः सपदि तटरुहो भूरुहा निष्पतन्ति । दृष्ट्वा हृष्यन्ति हन्त पार्श्वतो जालमाला पृष्ठे वह्निर्दहति नितरां संनिधौ सारप्रतिदिनमखिला भिल्लपल्लया अधीशा हस्तालम्बाय केषां मेयाः । एणी गर्भादलसगमना बालकै रुद्धपादा चिन्ताविष्टा कलयतु वदनं पङ्कमग्नः करीन्द्रः॥९८॥
वदति हि मृगं किं करोमि क्व यामि ॥ ११२ ॥ - मृगः
सौरभ्येण त्रिभुवनमनोहारिणा काननेऽस्मिन्सत्कस्तुरीइह किं कुरङ्गशावक केदारे कलममञ्जरीं त्यजसि । हरिण भवता वासितो दिग्विभागः । तस्यैतत्ते फलमुपगतं तृणधन्वा तृणबाणस्तृणघटितः कपटपुरुषोऽयम् ॥ ९९ ॥ पत्रिभिर्लुब्धकानां विद्धः प्राणांस्त्यजसि न गुणः श्रेयसे तृणमुखमपि न खलु त्वां त्यजन्ति हे हरिण वैरिणः निर्गुणेषु ॥ ११३ ॥ अल्पीयःस्खलनेन यत्र पतनं कृच्छ्रेण शबराः । यशसैव जीवितमिदं त्यज योजितङ्गसङ्ग्रामः यत्रोन्नतिद्वारे वेत्रलतावितानगहने कष्टः प्रवेशक्रमः । ॥ १००॥ विद्धा मृगी व्याधशिलीमुखेन मृगस्तु | हे सारङ्ग मनोरमा वनभुवस्त्यक्त्वा विशेषार्थिना किं भूभृतत्कातरवीक्षितेन । विहाय देहं विगतव्यथैका परस्य कटकस्थितिव्यसनिना व्यर्थ खुराः शातिताः ॥ ११४ ॥ जीवावधिराधिरासीत् ॥ १०१॥ कति कति न मदोद्धताश्चरन्ति प्रतिशिखरं प्रतिकाननं कुरङ्गाः। क्वचिदपि ।
| सारङ्गो न लतागृहेषु रमते नो पांसुले भूतले नो रम्यासु
| वनोपकण्ठहरितच्छायासु शीतास्वपि । तामेवायतलोचनामनुपुनरुत्तमा मृगास्ते मदयति यन्मद एव मेदिनीशान्
गान् दिनं ध्यायन्मुहुः प्रेयसी शैलेन्द्रोदरकन्दरेषु गतघीः ॥ १०२ ॥ अयि कुरङ्गि तपोक्नविभ्रमादुपगतासि किरातपुरीमिमाम् । इह न पश्यसि दारय मारय ग्रस पिबेति तया सिद्धाश्रमश्रद्धया पल्ली बालकुरङ्ग संप्रति कुतः प्राप्तोऽसि
शृङ्गारिवेषः स्थितः ॥ ११५ ॥ आः कष्टं वनवाससाम्यकृशुकानपि जल्पतः ॥ १०३ ॥ अयि कुरङ्गि तुरङ्गमविक्रमे
| मृत्योर्मुखम् । यत्रानेककुरङ्गकोटिकदनक्रीडोल्लसल्लोहितत्यज वनं जवनं गमनं कुरु । इह वने विचरन्ति हि
| स्रोतोमिः परिपूरयन्ति परिखामुड्डामराः पामराः ॥ ११६ ॥ नायकाः सुरभिलोहितलोहितसायकाः ॥१०४ ॥ सेयं स्थली वनतृणाकुरजालमेतत्सेयं मृगीति हृदि जातमुदः |
स्वच्छन्दं हरिणेन या विहरता दैवात्समासादिता भङ्गप्रस्नुतकुरङ्गः । नैवं तु वेत्ति यदिहान्तरितो लताभिरायाति दुग्धबिन्दुमधुरा शालेर्नवा मञ्जरी । निःश्वासानलदग्धसज्जितकठोरशरः किरातः ॥ १०५॥ रोमन्थमारचय मन्थर-- कोमलतृणप्रख्यापितान्तव्यथस्तामेव प्रतिवासरं मुनिरिव मेत्य निद्रां मुश्च श्रमं तदन संचर रे यथेच्छम । दरे स ध्यायन्वने शुष्यति ॥ ११७॥ त्यक्तं जन्मवनं तणाकरपामरजनो मुनयः किलैते निष्कारणं हरिणपोत बिभेषि वती मातेव मुक्ता स्थली विश्रान्तिस्थितिहेतवो न गणिता कस्मात् ॥ १०६॥ ऐणीगणेषु गुरुगर्वनिमीलिताक्षः किं बन्धूपमाः पादपाः। बालापत्यवियोगकातरमुखी त्यक्तार्धकृष्णसार खलु खेलसि काननेऽस्मिन् । सीमामिमां कलय मार्गे मृगी मृग्यन्तः पदवीं तथाप्यकरुणा व्याधा न मुश्चन्ति १ धान्यत्वग्भिः. २ हे हरिणि. ३ तपोवनभ्रान्त्या. ४ चर्वितस्य
माम् ॥ ११८ ॥ यद्वक्रं मुहुरीक्षसे न धनिनां ब्रूषे न पुनश्चर्वणम्. ५ हरिणीसंघेषु. ६ जानीहि.
१ सिंहविहारस्थानस्य. २ श्वानः. ३.सु.र.भा.