SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २३२ सुभाषितरत्नभाण्डागारम् [५ प्रकरणम् न खां करेणुमपि नापि निजान्किशोरान्नात्मानमेष परि- | जायते ॥ ८३ ॥ तापो नापगतस्तृषा न च कृशा धौता न शोचति वारणेन्द्रः । दावाग्निमग्नतनुरत्र यथोपसन्नान्दाना- धूली तनोर्न स्वच्छन्दमकारि कन्दकवलः का नाम केलीर्थितो मधुकरानधिरूढभावान् ॥ ७३ ॥ दानं ददत्यपि जेलैः कथा । दूरोत्क्षिप्तकरण हन्त करिणा स्पृष्टा न वा पद्मिनी सहसाधिरूँढे को विद्यमानगतिरोसितुमुत्सहेत । यद्द- प्रारब्धो मधुपैरकारणमहो झाङ्कारकोलाहलः ॥ ८४ ॥ न्तिनः कटकटाहतटान्मिमङ्गोमझेदपाति परितः पटलैरली- नाभूवन्भुवि यस्य कुत्रचिदपि स्पर्धाकराः कुञ्जराः सिंहेनापि नाम् ॥ ७४ ॥ न गृह्णाति प्रासं नवकमलकिञ्जल्किनि जले न लङ्घिता किमपरं यस्योद्धता पद्धतिः । कष्टं सोऽपि न पडैराह्लादं व्रजति बिसभङ्गाशिकलैः । ललन्तीं प्रेमाा- | कैदीते करिवरः स्फारारवैः फेरवैरापातालगभीरपङ्कमपि विषहते नान्यकरिणी स्मरन्दावभ्रष्टां हृदयदयितां पटलीमनोऽद्य भनोद्यमः ॥ ८५ ॥ पादाघातविघूर्णिता वारणपतिः ॥ ७५ ॥ गले पाशस्तीव्रश्चरणयुगले गाढनिगडो वसुमती त्रासाकुलाः पक्षिणः पङ्काङ्कानि सरांसि गण्डदृढं स्कन्धे बन्धः शिरसि सृणिपातः खरतरः । नरः कषणक्षोदक्षताः शाखिनः । प्राप्येदं करिपोतकैर्विधिवशास्कन्धारूढो बत मरणयोग्येऽपि विषये न जानीमोऽत्यर्थ च्छार्दूलशून्यं वनं तत्तन्नाम कृतं विशृङ्खलतया वक्तुं न द्विरद वद कस्मात्तव मदः ॥ ७६ ॥ निषेवन्तामेते वृष- यत्पार्यते ॥ ८६ ॥ आरामोऽयमनर्गलेन बलिना भग्नः महिषमेषाश्च हरिणा गृहा क्षुद्राणांणि कतिपयतृणैरेव सुखिनः। समग्रो मयेत्यन्तः संभृतहर्षवर्धितमदोदनः किमुन्माद्यसि । गजानामास्थानं मदसलिलजम्बालितभुवां तदेकं विन्ध्याद्रे- मातङ्ग प्रतिवर्षमेव भवतो भावी निदाघज्वरस्तत्रापि प्रतिविपिनमथवा भूपसदनम् ॥ ७७ ॥ न कर्याः प्राखर्य कारमर्हसि सखे सम्यक्समालोचितुम् ॥ ८७॥ कोपं वारि किमपि करिपोत प्रतिभिया हरीणां हेलेयं यदिह बहवेलं विलोक्य वारणपते किं विस्मितेनास्यते प्रायो भोजनमस्य विहरसि । अकस्मादेतेषां कुटिलशि रोषस्पृशि मनाइनिरर्थ संप्रति भवांस्तत्पीयतामादरात् । उन्मजच्छफरीपुंलिन्दभाविन्यो मदकरिदरिद्रा वनभुवः ॥ ७८ ॥ जहीहि गुरु- ललनापीनस्तनास्फालनस्फारीभूतमहोर्मिनिर्मलजला दूरेऽधुना गर्जितं विजहि शुण्डया सीत्कृतं परिभ्रम शनैर्वनं किमु | | नर्मदा ॥ ८८ ॥ नो मन्ये दृढबन्धनात्क्षतमिदं नैवाङ्कशागजेन्द्र गर्वायसे । यथा न किल केसरी गिरिदरीषु निद्रां | घातनं स्कन्धारोहणताडनात्परिभवं नैवान्यदेशागमम् । त्यजन्विमूर्च्छयति जृम्भया सुभग तावकीनं मनः ॥ ७९ ॥ | चिन्तां मे जनयन्ति चेतसि यथा स्मृत्वा स्वयूथ्यान्वने रे चाञ्चल्यजुषो मृगाः श्रितनगाः कल्लोलमालाकुलामेताम- | | सिंहत्रासितभीतभीरुकेलभा यास्यन्ति कस्याश्रयम् ॥ ८९॥ म्बुधिगामिनी व्यवसिताः संगाहितं वा कथम । अवो पत्युत्पतितावशेषकवलग्रासेन वृत्तिः कृता पीतं यच्च कराच्छलदम्बुनिर्भरमहावर्तेः समावर्तितो यद्रावेव रसातलं | " वगाहकलुषं तत्पीतशेषं पयः। प्राणान्पूर्वतरं विहाय तदिदं प्राप्त करण्या फलं यदन्धव्रणकातरस्य करिणः क्लिष्ट न पुनरसौ यातो गजग्रामणीः ॥ ८० ॥ नीवारप्रसवाप्रमुष्टि- | कवलैर्यो वर्धितः शैशवे पीतं येन सरोजपत्रपुटके होमा- . | दृष्टं मुखम् ॥ ९० ॥ क्रीडाकारि तडागवारिणि गतातङ्गं वशेषं पयः । तं दृष्ट्वा मदमन्थरालिवलयव्यालुप्तगण्डं गजं | | न पङ्केरुहर्वल्ली काचन शल्लकीतरुगतानाकर्षिता हर्षतः । सोत्कण्ठं सभयं च पश्यति मुहुर्दूरे स्थितस्तापसः॥ ८१ ॥ नाश्लिष्टा करिणी करेण करिणा कामातुरेणामुना दंष्ट्राभि | विकटाननः शिव शिव व्यालोकि पञ्चाननः ॥ ९१ ॥ कर्णे चामरचारुकम्बुकलिकाः कण्ठे मणीनां गणाः सिन्दूरप्रकरः शिरःपरिसरे पार्शन्तिके किङ्किणी । लब्धश्चेन्नप सान्द्रामोदवतीः स्वकीयवसतीः पङ्केरुहाणां ततीस्त्यक्त्वायं भ्रमरः करीन्द्र भवतामभ्याशमभ्यागतः । एतच्चेतसि वाहनेन करिणा बद्धेन भूषाविधिस्तल्किं भूधरधूलिधूसर संप्रधार्य जगतीविख्यातदानैस्तथा युष्माभिः क्रियतां यथोतनुर्मान्यो न वन्यः करी ॥८२॥ पीतं यत्र हिमं पयः कव परमते हास्याय नास्यागमः ॥ ९२ ॥ त्यक्तो विन्ध्यगिरिः लिता यस्मिन्मृणालाङ्कुरास्तापातेन निमज्य यत्र सरसो पिता भगवती माता च रेवोज्झिता त्यक्ताः स्नेहनिबद्धमध्ये विमुक्तः श्रमः । धिक्तस्यैव जलानि पङ्किलयतः पाथो बन्धुरधियस्तुल्योदया दन्तिनः । त्वल्लोभान्ननु हस्तिनि जिनी मनतो मूलान्युत्खनतः करीन्द्र भवतो लज्जापि नो प्रतिदिनं बन्धाय दत्तं वपुस्त्वं दूरीक्रियसे लठन्ति च १ वितरणम् ; पक्षे,-मदजलम्. २ उदकैः; पक्षे,-डलयोरभेदात् | शिरःपीठे कठोराङ्कुशाः ॥ ९३ ॥ स्पर्धन्तां मुखमेव कुञ्जरजडैः. ३ आक्रान्ते. ४ सगतिका पक्षे, बुद्धिमान्. ५ स्थातुम् | तया दिक्कुञ्जरैः कुञ्जरा ग्राम्या वा वनवासिनो मदजलप्र६ शक्नुयात्. ७ गण्ड. ८ मज्जनं कर्तुमिच्छोः . ९ शीघ्रम् । । १धिक्रियते. २ हतप्रयत्न. ३ पात्रम्. ४ शबरस्त्री. ५ करि१० अङ्कुशपातः. ११ तृणधाभ्यानि. शावका: --
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy