________________
स्थलचरान्योक्तयः
त्किमहो महोन्नतधराधौरेयधात्रीधरप्रस्थप्रस्थितमेघयूथमथ
गजः नोत्कण्ठी न कण्डीरवः ॥४४॥ यस्यावन्ध्यरुषः प्रतापवसते- गजस्य पङ्कमग्नस्य त्रपाकरमिदं महत् । पादमुद्धृत्य यद्गर्नादेन धैर्यद्रुहः शुष्यन्ति स्म मदप्रवाहसरितः सद्योऽपि च्छन्हरिणोऽपि हसत्यसौ ॥ ५५ ॥ मलोत्सर्ग गजेन्द्रस्य दिग्दन्तिनाम् । दैवात्कष्टदशावशं गतवतः सिंहस्य तस्या- | मूर्ध्नि काकः करोति चेत् । कुलानुरूपं तत्तस्य यो गजो धुना कर्षन्त्येव करेण केसरसटाभारं जरत्कुञ्जराः ॥४५॥ गज एव सः ॥५६॥ ग्रासादलितसिक्थस्य किं गतं यः शौर्यावधिरेव यस्य सहसा दिग्दन्तिनोऽप्यन्तिकं करिणो भवेत् । पिपीलिकस्तु तेनैव सकुटुम्बोऽपि जीवति नायाताः किल येन विन्ध्यवसुधा गम्या न कस्याप्यभूत् । ॥ ५७ ॥ बन्धनस्थो हि मातङ्गः सहस्रभरणक्षमः। अपि तस्मिन्कौतुकिना त्वया करिपतौ लुप्ते कपोलस्थलीभृङ्गः स्वच्छन्दचारी श्वा स्वोदरेणापि दुःखितः ॥५८॥ केसरिवीर संप्रति पुनः कुत्रैष विश्राम्यतु ॥ ४६॥ यूना | अन्तर्वसति मार्जारी शुनी वा राजवेश्मनि । बहिर्बद्धोऽपि येन विभिन्नवारणघटाकुम्भोच्छलन्मौक्तिकश्रेणीभिः परि- मातङ्गस्ततः किं लघुतां गतः ॥ ५९॥ रवितप्तो गजः पूरितास्तटभुवो भूमीभृतां कोटिशः। तस्यैवाद्य निवाससीम्नि | पद्मांस्तद्गृह्यान्बाधितुं ध्रुवम् । सरो विशति न मातुं गजकलभाः क्रीडन्ति निःसाध्वसं पारीन्द्रस्य जरातुरस्य तदहो | स्नानं हि निष्फलम् ॥ ६०॥ कोपे पयसि लघीयसि जीर्णो जिगीषारसः ॥ ४७ ॥ कः कः कुत्र न घुघु- | तापेन करः प्रसारितः करिणा । सोऽपि न पयसा लिप्तो रायितधुरीघोरो घुरेत्सूकरः कः कः कं कमलाकरं | लाघवमात्मा परं नीतः ॥ ६१ ॥ यदि मत्तोऽसि मतङ्गज विमलकं कर्तुं करी नोद्यतः । के के कानि वनान्यरण्यम- | किममीभिरसारसरलतरुदलनैः । हेरिमनुसर खरनखरं हिषा नोन्मूलयेयुर्यतः सिंहीस्नेहविलासबद्धवसतिः पञ्चाननो | व्यपनेष्यति ते स करटकण्डूतिम् ॥ ६२ ॥ कलभ तवावर्तते ॥ ४८ ॥ मातङ्गाः किमु वलिगतैः किमफलैराडम्बर- न्तिकमागतमलिमेनं मा कदाप्यवज्ञासीः । अपि दानसुन्दजम्बुकाः सारङ्गा महिषामदं व्रजत किं शून्येषु शूरा न |
राणां द्विपधुर्याणामयं शिरोधार्यः ॥ ६३ ॥ लीलामुकुलितके । कोपाटोपसमुद्भटोत्कटसटाकोटेरिभारेः पुनः सिन्धु
नयनं किं सुखशयनं समातनुषे । परिणामविषमहरिणा ध्वानिनि हुंकृते स्फुरति यत्तद्गर्जितं गर्जितम् ॥ ४९॥
| करिनायक वर्धते वैरम् ॥ ६४ ॥ आपातालगभीरे मजति
नीरे निदाघसंतप्तः । न स्पृशति पल्वलाम्भः पञ्जरशेषोऽपि काकः पक्षबलेन भूपतिगृहे ग्रासं यदि प्राप्तवान्किं वा तस्य । महत्त्वमस्य लघुता पञ्चाननस्यागता । येनाक्रम्य करीन्द्र कुञ्जरः क्वापि ॥ ६५ ॥ सूते सुकरगृहिणी सुतशतमति
| दुर्भगं झटिति । करिणी चिराय सूते कमपि महीपालगण्डयुगलं निर्भिद्य हेलालवालब्ध्वा ग्रासवरं वैराटकधिया |
| लालितं कलभम् ॥ ६६ ॥ गिरिगह्वरेषु गुरुगर्वगुम्फितो मुक्तागणस्त्यज्यते ॥ ५० ॥ निद्रामीलितलोचनो मृगपति- |
| गजराजपोत न कदापि संचर । यदि बुध्यते हरिशिशुः विद्गुहां सेवते तावत्खैरममी चरन्तु हरिणाः स्वच्छन्द
स्तनंधयो भविता करेणुपरिशेषिता मही ॥ ६७ ॥ केलिं संचारिणः । उन्निद्रस्य विधूतकेसरसटाभारस्य निर्गच्छतो
| कुरुष्व परिभुक्ष्व सरोरुहाणि गाहख शैलतटनिर्झरिणीनादे श्रोतृपथं गते गतधियः सन्त्वेव दीर्घायुषः ॥ ५१॥
११ ।। | पयांसि । भावानुरक्तकरिणीकरलालिताङ्ग मातङ्ग मुश्च स्मेराः सन्तु सभासदः करिचमूदर्पज्वरोत्सारिणो हर्यक्षेण मृगराजरणाभिलाषम् ॥ ६८ ॥ भो भोः करीन्द्र दिवसानि समं च जम्बुकयुवा युद्धाय बद्धादरः । तत्रापि प्रथयन्ति कियन्ति तावदस्मिन्मरौ सेमतिवाहय कुत्रचित्त्वम् । रेवातुल्यबलतामेके तयोरुच्चकैरन्ये संशयशंसिनस्तदपरे बाद जलैर्निजकरेणुकरप्रयुक्तैर्भूयः शमं गमयितासि निदाघविपर्यासिनः ॥ ५२ ॥ हे हर्यक्ष सहख संप्रति लघु- | काले ॥ ६९ ॥ दानार्थिनो मधुकरा यदि कर्णतालैर्दूरीकृताः !मायुरो सतां मत्साधारणवन्यजन्तुमनसा गुङ्गारवं संव्य- करिवरेण मदान्धबुद्ध्या । तस्यैव गण्डयुगमण्डनहानिरेषा धात् । नीचानां प्रकृतिभ्रमो मुखरता चातः कथं खिद्यसे | भृङ्गाः पुनर्विकॅचपद्मवने चरन्ति ॥ ७० ॥ लाङ्गूलचालनशार्दूले द्विरदे मृगे शशकुले कस्ते विपक्षग्रहः ॥ ५३ ॥ मधश्चरणावतापं भूमौ निपत्य वदनोदरदर्शनं च । श्वा दिङ्गागाः प्रतिपेदिरे प्रथमतो जात्यैव जेतव्यतां संभाव्य पिण्डदस्य कुरुते गेजपुंगवस्तु धीरं विलोकयति चाटुस्फुटविक्रमोऽथ वृषभो गौरेव गौरीपतेः । विक्रान्तेर्निकषं शतैश्च भुले ॥ ७१ ॥ गण्डस्थले हि मदवारिजलौघलुब्धकरोतु कतमं नाम त्रिलोकीतले कण्ठेकालकुटुम्बिनी- मत्तभ्रमद्रमरपादतलाहतोऽपि । कोपं न गच्छति नितान्तकरुणया सिक्तः स कण्ठीरवः॥५४॥
बलोऽपि नागस्तुल्ये बले हि बलवान्परिकोपमेति ॥ ७२ ॥ १ सफलकोपस्य. २ वृद्धगजाः. ३ सिंहस्य. ४ कपर्दकबुद्ध्या. १ सिंहम्. २ कीडाम्. ३ मज्जनं कुरु. ४ मरुदेशे. ५ यापय. ५ कण्ठेकालः शिवस्तत्कुटुम्बिनी पार्वती.
१६ दानोदकार्थिनः.७ प्रफुल्लकमलवने.८ पुच्छविक्षेपणम्. ९ गजश्रेष्ठ:.