SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ २३०. सुभाषितरत्नभाण्डागारम् [५ प्रकरणम् प्यपगतशङ्कं समागतापि पुरः । करिणामरिणा हरिणा | शिव शिव शिवानां कलकलः ॥ ३३ ॥ कुरङ्गीणां यूथं हरिणाली हन्यतां नु कथम् ॥ १८ ॥ हेलाविदलितकरि- निभृतमिदमङ्गीकृतमयं निरातङ्को यन्निर्दयहृदयभावोऽर्दयतु कुल कण्ठीरव कीदृशः प्रकोपोऽयम् । लोले बालशृगाले तत् । निवेद्यो वा कस्मिन्नयमविनयः केसरियुवा हठान्मकेवलकोलाहलाधारे ॥ १९॥ गर्जितमाकर्ण्य मनागङ्के त्तेभानां युवतिषु विधत्ते नखपदम् ॥ ३४ ॥ स्थितिं नो रे मातुर्निशार्धजातोऽपि । हरिशिशुरुत्पतितुं द्रागङ्गान्याकुश्य दध्याः क्षणमपि मदान्धेक्षण सखे गजश्रेणीनाथ त्वमिह लीयते निभृतम् ॥ २०॥ वयोभिमानादपमानता चेद्वि- जटिलायां वनभुवि । असौ कुम्भिभ्रान्त्या खरनखरनिर्दारितधीयते फेरुजरत्तरेण । हेलाहतानेककरीन्द्रयूनो हरीन्द्र- महागुरुग्रावग्रामः स्वपिति गिरिगर्भे हरिपतिः ॥ ३५ ॥ सूनोर्नहि कापि हानिः ॥ २१ ॥ भिनत्ति भीमं करिराज- पिब स्तन्यं पोत त्वमिह मददन्तावलधिया दृगन्तानाधत्से कुम्भं बिभर्ति वेगं पवनादतीव । करोति वासं गिरिगह्वरेषु किमिति हेरिदन्तेषु परुषान् । त्रयाणां लोकानामपि हृदयतथापि सिंहः पशुरेव नान्यः ॥ २२ ॥ गम्यते यदि मृगे- तापं परिहरन्नयं धीरं धीरं ध्वनति नवनीलो जलधरः ॥३६॥ न्द्रमन्दिरे लभ्यते करिकपोलमौक्तिकम् । जम्बुकालयगतेन क्षुद्राः सन्ति सहस्रशोऽपि विपिने शौण्डीर्यवीर्योद्धतास्तस्यैलभ्यते वत्सपुच्छखुरचर्मखण्डनम् ॥ २३ ॥ येन भिन्न- कस्य पुनः स्तवीमहि महः सिंहस्य विश्वोत्तरम् । केलिः करिकुम्भविस्खलन्मौक्तिकावलिभिरश्चिता मही । अद्य कोलकुलैर्मदो मदकलैः कोलाहलो नाहलैः संहर्षो महिषैश्च तेन हरिणान्तिके कथं कथ्यतां नु हरिणा पराक्रमः यस्य मुमुचे साहंकृते हुंकृते ॥ ३७॥ कोलः केलिमलंकरोतु ॥ २४ ॥ हरिरलसविलोचनः सहेलं बेलमवलोक्य करिणः क्रीडन्तु कान्तासखाः कासारे वनकासराः सरभसं पुनर्जगाम निद्राम् । अधिगतपतिविक्रमास्तभीतिर्न तु वनि- | मज्जन्त्विह खेच्छया । अभ्यस्यन्त्विभयोषितश्च हरिणा तास्य विलोकयांचकार ॥ २५ ॥ उत्तुङ्गशैलशिखरस्थित- ! भूयोऽनुरूपां गतिं कान्तारान्तरसंचरिष्णुरधुना पञ्चाननो पादपस्य काकोऽपि पक्वफलमालभते सपक्षः । सिंहो बली वर्तते ॥ ३८ ॥ नास्सोच्छायवती तनुर्न दशनौ नो दीर्घगजविदारणदारुणोऽपि सीदत्यहो तरुतले खलु हीनपक्षः । दीर्घः करः सत्यं वारण नैष केसरिशिशुस्त्वाडम्बरैः स्पर्धते । ॥ २६ ॥ अन्तर्बलान्यहममुष्य मृगाधिपस्य वाचा निवेद्य तेजोबीजमसह्यमस्य हृदये न्यस्तं पुनर्वेधसा तादृक्त्वादृशमेव कथमद्य लघूकरोमि । जानन्ति किं तु करजक्षतकुम्भि- येन सुतरां भोज्यं पशुं मन्यते ॥ ३९ ॥ क्षुत्क्षामोऽपि कुम्भनिर्मुक्तमौक्तिकमयानि वनान्तराणि ॥ २७ ॥ आबद्ध- जराकृशोऽपि शिथिलप्राणोऽपि कष्टां दशामापन्नोऽपि विपन्नकृत्रिमसटाजटिलांसभित्तिरारोपितो मृगपतेः पदवीं यदि धीधृतिरपि प्राणेषु नश्यत्स्वपि । मत्तेभेन्द्रविभिन्नकुम्भश्वा। मत्तेभकुम्भतटपाटनलम्पटस्य नादं करिष्यति कथं | पिशितग्रासैकबद्धस्पृहः किं जीर्ण तृणमत्ति मानमहतामग्रेसरः हरिणाधिपस्य ॥ २८ ॥ भिन्ना महागिरिशिलाः करजाग्र- केसरी ॥ ४० ॥ येनानर्गलकालकेलिकलितप्रत्यंगकादम्बिनीजाग्रदुद्दामशौर्यनिकरैः करटिभ्रमेण । दैवे पराश्चि करिणाम- धाराधोरणिधौतधातुषु पुरा शैलेषु लीलायितम् । सोऽयं रिणा तथापि कुत्रापि नापि खलु हा पिशितस्य लेशः ॥२९॥ शृङ्गनिपातभमचरणः स्फारस्फुरत्फेरेवीफूत्कारैः कुपितोऽद्य पारीन्द्रशावक न तावकरीतिरेषा वेशान्तरैर्विहरसि श्व- खादति मुहुः पाणी मृगग्रामणीः ॥ ४१॥ ग्रामाणामुपशृगालशावैः । कुम्भीन्द्रकुम्भदलनोत्पतनाक्रमेच्छां वंशोचितां शल्यसीमनि मदोद्रेकस्फुरत्सौष्ठयाः फेत्कारध्वनिमुद्रिन्ति न खलु रीतिमुरीकरोषि ॥ ३०॥ उत्प्लुत्य यः शिखरिणं | बहवः संभूय गोमायवः । सोऽन्यः कोऽपि घनाघनमदकुम्भिकुम्भमुद्भिद्य सानुशतमायतमुल्ललले । पञ्चाननो ध्वनिधनः पारीन्द्रगुञ्जारवः शुष्यद्गण्डमलोलशुण्डमचलत्कर्ण नियतया जरयाभिभूतः सोऽयं करौ लिहति बृहितलोहि- गजैर्यः श्रुतः ॥ ४२ ॥ एणः क्रीडति शूकरश्च खनति ताक्षः ॥ ३१॥ दिगन्ते श्रूयन्ते मदमलिनगण्डाः करटिनः द्वीपी च गर्वायते क्रोष्टा क्रन्दति वल्गते च शशको करिण्यः कारुण्यास्पदमसमशीलाः खलु मृगाः । इदानीं वेगाद्गुरुर्धावति । निःशङ्कः करिपोतकस्तरुलतामुन्मोटते लोकेऽस्मिन्ननुपमशिखानां पुनरयं नखानां पाण्डित्यं प्रकट- लीलया हंहो सिंह विना त्वयाद्य विपिने कीदृग्दशा वर्तते यतु कस्मिन्मृगपतिः ॥ ३२॥ न यत्र स्थान दधरति- ॥ ४३ ॥ हे मातङ्ग मदाम्बुडम्बरतया रोलम्बरोलं वहभयभ्रान्तनयना गलद्दानोद्रेकभ्रमदलिकदम्बाः करटिनः । द्वन्यानामवलम्बनं वनमिदं भतं यदुत्कण्ठसे । दृष्टस्तलुठन्मुक्ताभारे भवति परलोकं गतवतो हरेरद्य द्वारे | | १ कोष्ट्रीणाम्. २ दिगन्तेषु. ३ अहंकारकारवत्त्वम्. ४ नीचा: १ वृद्धजम्बूकेन. २ मृगयार्थमागतां सेनाम्. ३ गजभ्रमेग. ४ हे | ५'नाहलो म्लेच्छजात्यन्तरे' इति हैम:. ६ शुण्डादण्ड:. ७ क्षुधया सिंहशिशो. ५ गजा:- ६ स्थितिम्. - ७ सिंहस्य. Jखिन्नः. ८ नूतनमेघमाला. ९ जम्बुकी. .
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy