________________
व्योमचरान्योक्तयः, स्थलचरान्योक्तयः
२२९
भूस्तरुशिखरशवक्रव्यलेशानशान । धत्ते मत्तेभकुम्भव्यति- अदृष्टव्यापारं गतवति दिनानामधिपतौ येशःशेषीभूते करकरजग्रामवज्राग्रजाग्रद्रासव्यासक्तमुक्ताधवलितकवलो न शशिनि गतधाम्नि ग्रहगणे । तथा ध्वान्तं जातं जगदुपनते स्पृहामत्र सिंहः ॥ २२५॥
मेघसमये यथामी गण्यन्ते तमसि पटवः कीटमणयः॥२३९॥ बका __ एष बकः सहसैव विपन्नः शाठ्यमहो व नु तद्गतमस्य ।
स्थलचरान्योक्तयः साधु कृतान्तक कश्चिदपि त्वां वश्चयितुं न कुतोऽपि समर्थः ॥२२६॥ न कोकिलानामिव मञ्जु कूजितं न लब्धलास्यानि
सिंहः गतानि हंसवत्। न बर्हिणानामिव चित्रपक्षता गुणस्तथाप्यस्ति | एकोऽहमसहायोऽहं कृशोऽहमपरिच्छदः । खप्नेऽप्येवंविधा बके बकव्रतम् ॥ २२७ ॥ बकोट ब्रूमस्त्वां लघुनि सरसि | चिन्ता मृगेन्द्रस्य न जायते ॥ १ ॥ मृगेन्द्रं वा मृगारिं वा कापि शफरैस्तव न्याय्या वृत्तिन पुनरवगाळ समुचितः । सुखं व्याहरतां जनः । तस्योभयमपि ब्रीडा क्रीडादलितइतश्चेतश्चानंलिहलहरिहेलातरलितक्षितिध्रनासैकग्रहिलतिमि- | दन्तिनः ॥२॥ मृगेभ्यो रक्ष्यते क्षेत्रं नरैस्तृणमयैरपि । सिंहापोतः पतिरपाम् ॥ २२८ ॥ नैर्मल्यं वपुषस्तवास्ति वसतिः | क्रान्तं पुनर्मूढ न हयैर्न च दन्तिभिः ॥३॥ मृगैनष्टं शशैर्लीनं पद्माकरे जायते मन्दं याहि मनोरमां वद गिरं मौनं च वराहैश्वलितं स्थलात् । हयानां हृषितं श्रुत्वा सिंहैः पूर्ववदासंपादथ । धन्यस्त्वं बक राजहंसपदवी प्राप्तोऽसि किं | सितम् ॥४॥ खननाखुबिलं सिंहः पाषाणशकलाकुलम् । प्राप्नोति तैर्गुणैर्नीरक्षीरविभागकर्मनिपुणा शक्तिः कथं लभ्यते ॥२२९॥ नखभङ्ग वा फलं वा मूषको भवेत् ॥ ५ ॥ जीर्णोऽपि क्रेमजातिस्तस्य न मानसे न शुचिभिर्वृत्तिमृणालाङ्करैर्न ब्रह्मोद्वहनेन हीनोऽपि कृशोऽपि यदि केसरी । तथापि यूथनाथस्य शङ्कातनिर्मलयशः प्राप्ता न वाचः कलाः । जीवनसत्त्ववधेन ङ्काय कल्पते ॥६॥ नाभिषेको न संस्कारः सिंहस्य क्रियते वने । बाह्यधवलो भ्राम्यन्सगर्व पुनर्मिथ्यैवोन्नतकंधरः शठबको हंसैः विक्रमार्जितसत्त्वस्य स्वयमेव मृगेन्द्रता ॥ ७॥ वेतण्डगण्डसह स्पर्धते ॥ २३० ॥ रे रे शिष्टबकोट नाकतटिनीतीरे | कण्डूतिपाण्डित्यपॅरिपन्थिना । हरिणा हरिणालीषु कथ्यतां तपखिव्रतं ध्यानेनानिमिषोपभोगमनसा युक्तं करोषीदृशम् । कः पराक्रमः॥८॥ उत्तुङ्गमत्तमातङ्गमस्तकन्यस्तलोचनः । एवं यत्किल मानसस्य पदवीं काङ्खस्ययुक्तं हि तन्नीरक्षीरविवे- | आसन्नेऽपि च सारङ्गे न वाञ्छां कुरुते 'हरिः ॥९॥ कनिर्मलधियो हंसस्य नान्यस्य सा ॥२३१॥ न भ्रूणां स्फुरण जातः स्तन्यं न जग्राह कण्ठीरवकिशोरकः । चक्षुर्व्यापारन चञ्चुचलनं नो चूलिकाकम्पनं न ग्रीवाचलनं मनागपि न
यामास कुञ्ज कुञ्जरशालिनि ॥ १०॥ वरमुन्नतलाङ्गलात्सटायत्पक्षद्वयोत्क्षेपणम् । नासाग्रेक्षणमेकपाददमनं कष्टैकनिष्ठं
धूननभीषणात् । सिंहात्पादप्रहारोऽपि न शृगालाधिरोहणम् परं यावत्तिष्ठति हीनमीनवदनस्तावद्वकस्तापसः ॥ २३२ ॥
॥११॥ शूरोऽसि कृतविद्योऽसि दर्शनीयोऽसि पुत्रक । कुले यद्यपि तरणेः किरणैः सकलमिदं विश्वमुज्ज्वलं विदधे ।।
| तस्मिन्प्रजातोऽसि गजो यत्र न हन्यते ॥१२॥ यस्मिञ्जीवति तदपि न पश्यति घूकः पुराकृतं भुज्यते कर्म ॥ २३३ ॥
| सिंहे वनमिदमासीदुरासदं द्विरदैः । घटयन्ते कटिसूत्रं तस्य खद्योतः
सटाभिः शबरशिशवः ॥ १३ ॥ एकाकिनि वनवासिन्यराजजर्जरतृणाग्रमदहन्सर्षपकणमप्रकाशयन्नूनम् । कीटत्वमा
लक्ष्मण्यनीतिशास्त्रज्ञे । सत्त्वोच्छ्रिते मृगपतौ राजेति गिरः त्मतत्त्वात्खद्योतः ख्यापयन्नटति ॥ २३४॥ घनसन्तमस- | परिणमन्ति ॥ १४ ॥ अनिशं मतङ्गजानां हितमाकर्ण्यते मलीमस दशदिशि निशि यद्विराजसि तदन्यत् । कीटमणे | यथा विपिने । मन्ये तथा न जीवति 'गॅजेन्द्रकटपलकवलनः दिनमधुना तरणिकरान्तरितसितकिरणम् ॥ २३५॥ कापि | सिंहः ॥ १५ ॥ यद्यपि च दैवयोगात्सिंहः पतितोऽतिदुस्तरे गतः पतिरहां जलदान्तरितः शशी सनक्षत्रः । शून्ये तमसि कूपे । तदपि च वाञ्छति सततं करिकुम्भविदारणं भवानपि खद्योत द्योततां नाम ॥ २३६॥ इन्दुः प्रयास्यति | मनसि ॥ १६ ॥ यद्यपि रटति सरोषं मृगपतिविनश्यति तारकश्रीः स्थास्यन्ति लीढतिमिरा न मणिप्रदीपाः। पुरतोऽपि मत्तगोमायुः । तदपि न कुप्यति सिंहोऽप्यअन्धं समग्रमपि कीटमणे भविष्यत्युन्मेषमेष्यति भवानपि | सदृशपुरुषेषु कः कोपः ॥ १७ ॥ जठरज्वलनज्वलतादूरमेतत् ॥ २३७ ॥ भ्राजिष्णवो नभसि मेघकृतान्तराले
१ दर्शनव्यापाररहितं यथा स्यात्तथा. २ यशोमात्रावशिष्टे. स्वल्पप्रभा अपि परैरनिरस्तभासः । खद्योतकाः प्रकटितोरुतर- ३ गततेजसि. ४ परिवारहीनः. ५ आक्रमणबलरहितः.६ मत्तगजानाम्. प्रभावास्तावन्न सप्ततुरगः समुदेति यावत् ॥२३८॥ ७ वैरिणा. ८ मृगपतिषु. ९ मृगे. १० सिंहः. ११ सिंहशावकः.
१ जन्म. २ शुभैः. ३ जीवनम्. ४ ब्रह्मण उद्बहनेन वाहनतया | १२ पुच्छम्. १३ कम्पनम्. १४ राजचिह्नरहिते. १५ बलोन्नते. पृष्ठे धारणेन. ५ सूर्यः
१६ गर्जितम्. १७ हस्तिगण्डस्थलमांसग्रासकरः.