________________
२२८
सुभाषितरत्नभाण्डागारम्
[५ प्रकरणम्
गलितानया हतगिरेत्येवं शुकः. शोचति ॥ २०० ॥ श्रवणयोरुद्वेगकृत्केङ्कतं भक्ष्यं सर्वमपि स्वभावचपलं दुश्चेयाते यातमधःस्थिते स्थितमुपर्यालोकिते लोकितं यद्यु- ष्टितं ते सदा । एतैर्वायस संगतोऽस्यविनयैर्दोषैरमीभिः द्यानशुकोऽयमाकलयते शुद्धान्तहस्तस्थितः । तत्सर्व मणि- | परं यत्सर्वत्र कुटुम्बवत्सलमतिस्तेनैव धन्यो भवान् ॥२१५॥ भित्तिमेत्य भवता छायाशुकाङ्गीकृतं तस्मिन्कर्णसुधां | रूक्षस्यामधुरस्य चातिमलिनच्छायस्य धृष्टस्य च क्षुद्रस्य वितन्वति गिरं तूष्णीं किमु स्थीयते ॥ २०१॥ खस्व
क्षतकारिणोऽतिचपलस्याहादविच्छेदिनः । येयं निम्बफलेषु व्यापृतिमनमानसतया मत्तो निवृत्ते जने चचूकोटिविघट्टिता- |
| काक भवतस्तिक्तेषु नैसर्गिकी प्रीतिस्तस्सदृशं विधेर्विलररपुटो यास्याम्यहंप अरात् । इत्थं कीरवरे मनोरथमयं पीयूष
सितं निष्पन्नमेतच्चिरात् ॥ २१६ ॥ कर्णारंतुदमन्तरेण माखादयत्यन्तः संप्रविवेश वारणकराकारः फणिग्रामणीः | रेणितं गाहस्व काक स्वयं माकन्दं मकरन्दशालिनमिह ॥२०२॥ दृष्ट्वा शाखावकीर्ण फलभरनमितं भूमिभागावनद्धं
| त्वां मन्महे कोकिलम् । धन्यानि स्थलवैभवेन कतिचित्यक्त्वा शालप्रकाण्डं पनसमुपगतश्चिन्तयित्वेति कीरः । हत्वा चचुं प्रहर्षाद्विगलितपयसा संभृताशेषपक्षो भिन्नश्चोड्डीय |
! द्वस्तूनि कस्तूरिका नेपालक्षितिपालफालपतिते पके न गन्तुं गगनपरिचिता या गतिः सापि नष्टा ॥ २०३ ॥
| शङ्केत कः ॥ २१७ ॥ काक खं फलनम्रमा विपिन
दैवात्समासादयन् किं कौँ , बधिरीकरोषि पुरुषक्रेङ्कारकाकः वयं काका वयं काका जल्पन्तीति प्रेगे द्विकाः । कोलाहलैः । मौनं चेदवलम्बसे रतभरप्रक्लान्तपुंस्कोकिलभ्रातिमिरारिस्तमो हन्यादिति शडितमानसाः ॥ २०न्त्यापि त्वयि संचरन्ति न कथं मुग्धाकटाक्षच्छटाः ॥२१८॥ तुल्यवर्णच्छदः कृष्णः कोकिलैः सह संगतः । केन विज्ञा- नो चारू चरणो न चापि चतुरा चञ्चन वाच्यं वचो नो यते काकः स्वयं यदि न भाषते ॥ २०५ ॥ अहो
लीलाचतुरा गतिर्न च शुचिः पक्षग्रहोऽयं तव । क्रूरमोहो वराकस्य काकस्य यदसौ मुहुः । सरीसर्ति नरी- केकृतिनिर्भरां गिरमिह स्थाने वृथैवोद्रिन्मूर्ख ध्वास न लजनर्ति पुरतः शिखिहंसयोः ॥ २०६ ॥ आमरणादपि विरुतं | सेऽप्यसदृशं पाण्डित्यमुन्नाटयन् ॥ २१९ ॥ यस्याकर्ण्य कुर्वाणाः स्पर्धया सह मयूरैः । किं जानन्ति वराकाः वचः सुधाकवलितं वाचंयमानामपि व्यग्राणि व्यथयन्ति काकाः केकारवं कर्तुम् ॥ २०७॥ तत्काक त्वयि युक्ताः मन्मथकथाश्चेतांसि चैत्रोत्सवे । रे रे काक वराक सांककटुवाग्वैवर्ण्यधूर्तताशुचिताः । यदि विष्ठाकृमिपुष्टे तत्र न ममुना पुंस्कोकिलेनाधुना स्पर्धाबन्धमुपेयुषस्तव तु किं दोषा हि तच्चित्रम् ॥ २०८ ॥ विधिरेव विशेषगर्हणीयः लज्जापि नोज्जागरा ॥ २२० ॥ आलापं कलकण्ठिका न कैरट त्वं रँट कस्तवापराधः । सहकारतरौ चकार यस्ते कुरुते कीरा न धीरधनि व्याहारं कलयन्ति कोमलगिरः सह वासं सरलेन कोकिलेन ॥२०९॥ काकस्य गात्रं कजन्ति नो बर्हिणः । नीराडम्बरदर्दिनाम्बरतले यदि काश्चनस्य मणिक्यरत्नं यदि चञ्चदेशे । एकैकपक्षे ध्वनिः काकाः केवलमेव केवृतरवैः कुर्वन्ति कर्णज्वरम् ग्रथितं मणीनां तथापि काको न तु राजहंसः ॥ २१०॥ ॥ २२१ ॥ बन्धं लब्धवतः परस्य वदनं भिक्षाशया त्रोटीपुटं करट कुङ्मलयाद्य तात यावत्प्रतिव्रजति नाक- पश्यतः स्वावासच्युतिवेदनां विदधतः कान्तां विना मयं मरालः । नो चेदमङ्गलकठोररवा विहंगाः सर्वे भुवी- सीदतः । भ्राम्यन्तः सह भार्यया प्रतिदिशं प्रत्यापगं प्रत्यगं ति निजसंसदि शंसिता नः ॥ २११॥ प्रत्यङ्गणं प्रतितलं कीरस्याध्ययनं हसन्ति विविधक्रीडालसा वायसाः ॥२२२॥ प्रतिवारितीरं काकाश्चरन्ति चलचञ्चपुटा रटन्तः । नो किं केकीव शिखण्डमण्डिततनुः किं कीरवत्पाठकः किं यान्ति तृप्तिमथ मण्डितपुण्डरीकखण्डे वसन्नहह तृप्यति वा हंस इवाङ्गनागतिगुरुः सारीव किं सुस्वरः । किं वा राजहंसः ॥ २१२ ॥ कृष्णं वपुर्वहतु चुम्बतु सत्कलानि हन्त शकुन्तबालपिकवत्कर्णामृतं स्वन्दते काकः केन रम्येषु संचरतु चूतवनान्तरेषु । पुंस्कोकिलस्य चरितानि गुणेन काञ्चनमये व्यापारितः पञ्जरे ॥ २२३ ॥ अवस्थः करोतु नाम काकः किल ध्वनिविधौ ननु काक एंव सखि लक्षयोजनगतस्यापि प्रियस्यागमं वेत्त्याख्याति च ॥२१३॥ पथि निपतितां शून्ये दृष्ट्वा निरावरणाननां दधि- धिक्शुकादय इमे सर्वे पठन्तः स्थिताः। मत्कान्तस्य वियोगभृतघटीं गर्वोन्नद्धः समुद्धतकंधरः । निजसमुचितास्ता- तापदहनज्वालावलीवारिदः काकस्तेन गुणेन काञ्चनस्ताश्चेष्टा विकारशताकुला यदि न कुरुते काणः काकः मये व्यापारितः पञ्जरे ॥ २२४ ॥ अस्मिन्नम्भोदवृन्दकदा नु करिष्यति ॥२१४ ॥ गात्रं ते मलिनं तथा ध्वनिजनितरुषि प्रेक्षमाणेऽन्तरिक्षं मा काक व्याकुलो
१ राजमहिषीकराग्रस्थितः. २ प्रातःकाले. ३ द्वौ ककारौ नाम्नि विद्येते येषां ते. ४ निन्द्यः. ५ काक. ६ शब्दं कुरु. ७ ग्रथनम्. १ पीडाजनकम्. २ विना. ३ शन्दितम्. ४ आम्रवृक्षम्. ५ मौनि८ चचुपुटम्.
| नाम्. ६ सह. ७ पक्षिविशेष: