SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ व्योमचरान्योक्तयः २२७ कलितकाण्डैर्वनभुवः । बिडालैरालीढाः सपदि सरसीनां पीठः संलेढि कोमलकुहूकृतपूर्णकर्णः ॥ १८८ ॥ इदमपटु परिसराः शिखण्डी पाण्डित्यं निजमहह कुत्र प्रकटयेत् कपाटं जर्जरः पञ्जरोऽयं विरमति न गृहेऽस्मिन्क्रूरमार्जार॥ १७४ ॥ एतस्मिन्मलयाचले बहुविधैः किं तैरकिंचित्करैः यात्रा । शुक मुकुलितजिह्वः स्थीयतां किं वचोभिस्तव काकोलूककपोतकोकिलकुलैरेकोऽपि पार्श्वस्थितः । 'केकी वचनविनोदे नादरः पामराणाम् ॥ १८९ ॥ अमृतवचनकूजति चेत्तदा विघटितव्यालावलीबन्धनः सेव्यः स्यादिह | लीलाविभ्रमैरन्नपानं रचय चतुर कीर भ्रान्तचित्तेषु तेषु । सर्वलोकमनसामानन्दनश्चन्दनः ॥ १७५ ॥ हारीताः सरसं अकलितपरसेवातापपापः पिकोऽसौ भजतु विपिनवाटीमेष रसन्तु मधुरं कूजन्तु पुंस्कोकिलाः सानन्द गिरमुद्गिरन्तु | पीयूषकण्ठः ॥ १९० ॥ अमुष्मिन्नुद्याने विहगखल एष च शुकाः किं तैः शिरःस्थैरपि । एकेनापि तलस्थितेन नदता | | प्रतिकलं विलोलः काकोलः क्वणति खलु यावत्कटुतरम् । श्रीखण्ड निस्तजनाद्यालानां च शिखण्डिना न तु महत्-राजी | सखे तावत्कीर द्रढय हृदि वाचंयमकलां न मौनेन न्यूनो पाण्डित्यमुद्दण्डितम् ॥ १७६॥ किं दूरेण पयोधरा उपरि कि भवति गुणभाजां गुणगणः ॥ १९१॥ इयं पल्ली मिल्लैरनुनान्ये रटन्तः श्रुता निन्द्याः पापतया स्वपक्षिषु गताः किं नाम | चितसमारम्भरसिकैः समन्तादाक्रान्ता विषविषमबाणप्रणपक्षाः क्षयम् । रम्यं वा गगने न किं विहरणं किं | यिभिः । तरोरस्य स्कन्धे गमय समयं कीर निभृतं न तूप्रकाकावलीपर्यायप्रतिपत्तिलाघवभयाझूमौ स्थिता बर्हिणः | वाणी कल्याणी तदिह मुखमुद्रव शरणम् ॥ १९२ ॥ अमु॥ १७७ ॥ केका कर्णामृतं ते सकुसुमकबरीकान्तिहाराः | : मिन्नारामे तरुभिरभिरामे विटपिनः स्फुटं नृत्यगृङ्गीविविधकलापाः कण्ठच्छाया पुरारेगलरुचिरुचिरा सौहृदं मेघसङ्घः। ५.सध। नवसंगीतकलनात् । परानन्दैः पूर्णाः क इव तव विश्वद्वेषिद्विजिह्वस्फुरदुरुपिशितैर्नित्यमाहारवृत्तिः कैः पुण्यैः | वर्णावलिपदक्रमश्रोता वेत्ता द्विजवर शुक श्राम्यसि कुतः प्राप्तमेतत्सकलमपि सखे चित्रवृत्तं मयूर ॥ १७८॥ ॥ १९३ ॥ अये कीरश्रेणीपरिवृढ वृथा वासरशतं किमर्थचक्रवाकः त्यज चक्रवाकि शोकं बधान धैर्य सहस्व समयममुम् । खं व्यर्थ क्षपयसि पलाशे रभसतः । यदा पुष्पारम्भे अयमेव वासरमणिहरिष्यते शापमूर्छा ते ॥ १७९ ॥ | | मुखमलिनिमा किंशुकतरोस्तदैवेदं ज्ञातं फलपरिचयो दुर्लभअस्तंगतोऽयमरविन्दवनैकबन्धुर्भावान्न लङ्घयति कोऽपि | | तरः ॥ १९४ ॥ अपारः पाथोधिः पुलिनपदवी योजनविधिप्रणीतम् । हे चक्र धैर्यमवलम्ब्य विमुश्च शोकं | शत | शतं निरालम्बो मार्गो वियति किल शून्या दश दिशः । धीरास्तरन्ति विपदं न तु दीनचित्ताः ॥ १८० ॥ | इतीवायं कीरः कतिपयपदान्येव गगने मुहुर्भ्राम्यन्भ्राम्य | पतति गुणवृक्षे पुनरपि ॥ १९५ ॥ द्विजकुलपते मेधासिन्धो अखिलेषु विहंगेषु हन्त स्वच्छन्दचारिषु । शुक पञ्जर- सुभाषितकोविद त्वयि गृहमुपायाते जातं बहूपकृतं मम । बन्धस्ते मधुराणां गिरां फलम् ॥ १८१॥ किंशुक शुक यदिह नियतं बाला वृद्धाः स्त्रियः परिचारकाः शुक भगमा तिष्ठ चिरं भाविफलेच्छया । बाह्यरङ्गप्रसङ्गेन के के वतो नाम प्रीता गृणन्ति मुहुर्मुहुः ॥ १९६ ॥ वासः नानेन वञ्चिताः ॥ १८२ ॥ काकाः किं किं न कुर्वन्ति | काश्चनपञ्जरे नृपकराम्भोजैस्तनूमार्जनं भक्ष्यं खादुरसालकेङ्कारं यत्र यत्र वा । शुक एव परं वक्ति नृपहस्तोप- दाडिमफलं पेयं सुधाभं पयः । पाठः संसदि रामनाम सततं लालितः ॥ १८३ ॥ शुक तव पठनं व्यसनं न गुणः स धीरस्य कीरस्य मे हा हा हन्त तथापि जन्मविटपिकोडं गुणाभासः । समजनि येनामरणं शरणं पञ्जरवासः मनो धावति ॥ १९७॥ सत्सांगत्यमवाप्य यः पुरवने नाना॥ १८४ ॥ कीर नीरसकरीरपादपे किं स्थितोऽसि कथयामि रसास्वादवत्कीरः शास्त्रविचारचारुवचनैरानन्दकारी जने । धीरतः । मामकीनसहकारपादपा दुःसमीरलहरीभिराहताः देवेनास्फुटवाक्प्रपश्चपिहितश्रोत्रस्य तस्याटवीं प्राप्तस्यात्म॥ १८५ ॥ सुभाषितस्याध्ययनेऽनुषक्त शुकं वराकाः प्रह- सभाप्रगल्भकपिषु स्यान्मौनमेवोचितम् ॥ १९८ ॥ भ्रातः सन्ति काकाः । तमेव संसत्सु गिरं किरन्तं दृष्ट्वा भवन्ति कीर कठोरचञ्चकषणक्रोधायितैः कूजितैः किं माधुर्यनित्रपयाऽऽनतास्याः ॥ १८६ ॥ द्राक्षा प्रदाह मधु वा वदने षिक्तसक्तिविशदः कण्ठावटः शोष्यते । सेयं दैववशाहशा निधेहि देहे विधेहि किमु वा करलालनानि । जातिखभाव- परिणता राजन्यपात्रस्य ते भिल्लैश्छिद्रितमित्तिमुद्रितघटः चपलः पुनरेष कीरस्तत्रैव यास्यति कृशोदरि मुक्तबन्धः | प्राप्तो यतः पञ्जरः ॥ १९९ ॥ माणिक्यद्रवलिप्तमौक्तिकतुला ॥ १८७ ॥ हे कीर कैरवसुगीरिति संकलय्य मा मात्र विभ्रन्ति नो दाडिमीबीजान्येष निरीक्षते न रमते हैमेऽप्यहो संरससि सज्जनरञ्जनाय । बालोऽपि यत्र कलकण्ठसुकण्ठ पञ्जरे । तत्तादृग्वनवाससंमदमहामोदैकमेदखिनी वृत्तिर्मे १ मयूर. २ विघटितं व्यालावलीनां बन्धनं यस्य. ३ पलाशवृक्षे. ४ दोषः. ५ मरणपर्यन्तम् . 1. १ द्रोणकाकः. २ वाचंयमो मौनी. ३ पोतमध्यस्थिते कूपके. -- -
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy