________________
२२६
सुभाषितरत्नभाण्डागारम्
[५ प्रकरणम्
तन्मञ्जरी मैवं पञ्चममञ्च नन्दनवनभ्रान्त्या तया कोकिल । अमी सारङ्गास्ते भुवनमहनीयव्रतभृतो निरीहाणां येषां तृणएषा वायसमण्डली घनशिरःशूलाहतिव्याकुला कुध्वान- मिव भवन्त्यम्बुनिधयः ॥ १६२ ॥ बीजैरङ्कुरितं लताभिबधिरीकरिष्यति वृथा श्रोत्राणि सत्पत्रिणाम् ॥ १४६॥ उत्कू- रुदितं वल्लीभिरुज्जृम्भितं कन्दैः कन्दलितं जनैः प्रमुदितं जन्तु वटे वटे बत बकाः काका वराका अपि कार्वन्तु धाराधरे वर्षति । भ्रातश्चातक पातकं किम ते सम्यङ्न सदा निनादपटवस्ते पिप्पले पिप्पले । सोऽन्यः कोऽपि रसाल- जानीमहे येनास्मिन्न पतन्ति चञ्चपुटके द्वित्राः पयोबिन्दवः पल्लवलवग्रासोल्लसत्पाटवक्रीडत्कोकिलकण्ठकूजनकलालीला-॥ १६३ ॥ अन्ये ते जलदायिनो जलधरास्तृष्णां विनिविलासक्रमः॥१४७॥
घ्नन्ति ये भ्रातश्चातक किं वृथा विरुदितैः खिन्नोऽसि विश्रचातकः
म्यताम् । मेघः शारद एष काशधवलः पानीयरिक्तोदरो __एक एव खगो मानी वने वसति चातकः । पिपा-गर्जत्येव हि केवलं भृशतरं नो बिन्दुमप्युज्झति ॥ १६४ ॥ सितो वा म्रियते याचते वा पुरंदरम् ॥ १४८ ॥ पिपासा- यः कृष्णं कुरुते मुखं जनयति त्रासं तडिद्भिस्तु यो यश्व क्षामकण्ठेन याचितं चाम्बु पक्षिणा । नवमेघोज्झिता | प्रार्थयते परं दलयति श्रोत्रं निर्गर्जितैः । सत्यं चातक तं चास्य धारा निपतिता मुखे ॥ १४९॥ शक्यते येन तथाविधमपि भ्रातस्त्वया याचता जीमूतं कृतमेव तुल्यकेनापि जीवनेनैव जीवितुम् । किंतु कौलव्रतोद्भङ्गप्रसङ्गः मनयोरर्थित्वतिर्यक्त्वयोः ॥ १६५ ॥ रे रे चातक सावधानपरदुःसहः ॥ १५० ॥ अवश्यकारणैः प्राणान्धारयत्येव मनसा मित्र क्षणं श्रूयतामम्भोदा बहवो वसन्ति गगने चातकः । प्रार्थनाभङ्गभीतोऽपि शक्रादपि न याचते ॥१५१॥ सर्वेऽपि नैतादृशाः। केचिद्वष्टिभिरार्द्रयन्ति धरणी गर्जन्ति चातक धूमसमूहं दृष्ट्वा मा धाव वारिधरबुद्ध्या । इह हि केचिद्वथा यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं भविष्यति भवतो नयनयुगादेव वारिणां पूरः ॥१५२॥ वचः ॥ १६६ ॥ वापी स्वल्पजलाशयो विषमयो नीचावयद्यपि चातकपक्षी क्षपयति जलधरमकालवेलायाम् । तदपि | गाहो हृदः क्षुद्राक्षुद्रतरो महाजलनिधिगण्डूषमेकं मुनेः । न कुप्यति जलदो गतिरिह नान्या यतस्तस्य ॥ १५३ ॥ गङ्गाद्याः सरितः पयोनिधिगताः संत्यज्य तस्मादिमान्संमानी दीनोन्नतचलपक्षतया बह्वपि लब्धमवस्तु । चातक सत्संभा- | खलु चातको जलेमुचामुच्चैः पयो वाञ्छति ॥ १६७ ॥ वनया किमपि यदस्ति तदस्तु ॥ १५४ ॥ विश्वोपजीव्ये न अन्ये ते विहगाः पयोद परितो धावन्ति तृष्णातुरा वापीपिबत्यपोऽयं पद्माकरे यद्यपि चातकश्चेत् । स्वार्थक्षतिस्तस्य तृषा- कूपतडागसागरजले मज्जन्ति दत्तादराः । मामद्यापि न तुरस्य लघुत्वमेवास्ति न किंचिदस्य ॥१५५॥ ऊर्धाकृतग्रीव- वेत्सि चातकशिशं यच्छष्ककण्ठोऽपि सन्नान्यं वाञ्छति महो मुधैव किं याचसे चातकपोत मेघम् । अत्यूर्जितं नोपसर्पति न च प्रस्तौति न ध्यायति ॥ १६८ ॥ गर्जितमात्रमस्मिन्नम्भोधरे बिन्दुलवस्तु दूरे ॥१५६॥ वृथा गतं
मयूरः नृत्यसि चातक त्वं न नीलमेघोऽथ गजो मदान्धः । स त्वाह- | __ अहमस्मि नीलकण्ठस्तव खलु तुष्यामि शब्दमात्रेण । शेभ्यो न ददाति नूनं मातङ्गदानं मधुपेभ्य एव ॥ १५७ ॥ | नाहं जलधर भवतश्चातक इव जीवनं याचे ॥ १६९ ॥ आत्मानमम्भोनिधिरेतु शोषं ब्रह्माण्डमासिञ्चतु वा तरङ्गैः ।। | यत्नादपि कः पश्यति शिखिनामाहारनिर्गमस्थानम् । यदि नास्ति क्षतिपिचितिः कदापि पयोदवृत्तेः खलु चातकस्य जलदनिनदमुदितास्त एव मूढा न नृत्येयुः ॥ १७० ॥ ॥ १५८ ॥ रक्ताजपुञ्जरजसारुणितान्विमुच्य स्वच्छान्सुधा- | वेगज्वलद्विटपिपुञ्जमहारयोऽयं गर्जिन तीव्रतरहेतिरियं न समरसानपि वारिराशीन् । यच्चातकः पिबति वारिधरोद- शेम्पा । दावाग्निधूमनिवहोऽयमये न मेघः किं नृत्यसि बिन्दून् मन्ये तदानतिभयाच्छिरसोऽभिमानी ॥ १५९॥ द्रुतमितो व्रज तत्कलापिन् ॥ १७१ ॥ अस्यान्विचित्रवपुषअन्येऽपि सन्ति बत तामरसावतंसा हंसावलीवलयिनो | स्तव पृष्ठलग्नान्कस्माद्विमुञ्चति भवान् यदि वा विमुञ्च । रे जलसंनिवेशाः। कोऽप्याग्रहो गुरुरयं बत चातकस्य पौरंदेरी | नीलकण्ठ गुरुहानिरियं तवैव मौलौ पुनः क्षितिभृतो यदभिवाञ्छति वारिधाराम् ॥ १६०॥ धिग्वारिदं पैरि- | भवति स्थितिनः ॥ १७२ ॥ अये नीलग्रीव क न खलु हृतान्यजलाशयस्य यच्चातकस्य कुरुते न तृषाप्रशान्तिम् । सखे तेऽद्य मुनयः परं तोषं येषां तव रवविलासो धिक्चातकं तमपि योऽर्थितयास्तलजस् तादृशं च यदपैति | वितनुते । अमी दूरात्क्रूराः क्वणितमिदमाकर्ण्य सहसा त्वरपिपासितोऽपि ॥ १६१ ॥ अये वापीहंसा निजवसतिसंकोच- न्ते हन्तुं त्वामहह शबराः पुडितशराः ॥ १७३ ॥ समपिशुनं कुरुध्वं मा चेतो वियति वहतो वीक्ष्य विहगान् । न्तादाक्रान्ता दवदहनसङ्घः शिखरिणः किरातैराकीर्णाः कर
१ नमनभयात्. २ ऐन्द्रीम्, मेघोत्पन्ना मित्यर्थः. ३ परिहृतास्त्यक्ता । १ काशपुष्पवत्पाण्डुरः. २ मेघानाम्. ३ गुदस्थानम्. ४ मेघनादेन अन्ये जलाशयाः समुद्रादयो येन. ४ गतलज्जा, निर्लज्ज इत्यर्थः संजातानन्दा.. ५विद्यत्.