________________
व्योमचरान्योक्तयः
२२५
कोकिलः
माकलय्य । को वा रटत्ययमये निकटे कटूनि रे वध्यतासमुद्गिरसि किं वाचः पुंस्कोकिल सुकोमलाः । श्वभ्रेऽस्मि- | मिति वदन्ति गृहीतदण्डाः ॥ १३४ ॥ तावच्चकोरचरणाअडपाषाणगुरुनिर्घोषभैरवे ॥ ११५ ॥ तवैतद्वाचि माधुर्य युधचक्रवाकपारावतादिविहगाः कलमालपन्तु । यावद्वसन्तजाने कोकिल कृत्रिमम् । प्रपोषितो यैस्तानेव जातपक्षो रजनीघटिकावसानमासाद्य कोकिलयुवा न कुहूकरोति जहासि यत् ॥ ११६ ॥ रसालशिखरासीनाः शतं सन्तु ॥१३५॥ येनोषितं रुचिरपल्लवमञ्जरीषु श्रीखण्डमण्डलरसालपतत्रिणः । तन्मञ्जरीरसामोदं विदुरेव कुहूमुखाः ॥ ११७ ॥ वने सदैव । दैवात्स कोकिलयुवा निपपात निम्बे तत्रापि भद्रं भद्रं कृतं मौनं कोकिलैजलदागमे । वक्तारो दैर्दुरा रुष्टबलिपुष्टकलैर्विवादः ॥ १३६ ॥ हे कोकिलाखिललतासु यत्र तत्र मौनं हि शोभते ॥ ११८ ॥ शृगालशशशार्दूल- फलानि सन्ति संत्यज्य तानि ननु चूतलतां सपुष्पाम् । दूषितं दण्डकावनम् । पञ्चमं गायतानेन कोकिलेन किं काङ्घसीह रमितुं फलभोक्तुकामो न ज्ञायसे नृपतिसेवकप्रतिष्ठितम् ॥११९॥ काकः कृष्णः पिकः कृष्णः को
भीषणीयाम् ॥ १३७ ॥ परभृतशिशो मौनं तावद्विधेहि भेदः पिककाकयोः । वसन्तसमये प्राप्ते काकः काकः |
नभस्तलोत्पतनविधये पक्षौ स्यातां न यावदिमौ क्षमौ । ध्रुवपिकः पिकः ॥ १२० ॥ तावन्मौनेन नीयन्ते कोकिलैश्चैव |
मपरथा द्रष्टव्योऽसि खजातिविलक्षणध्वनितकुपितध्वासवासराः । यावत्सर्वजनानन्ददायिनी वाक्प्रवर्तते ॥ १२१॥ मोटीपटाइतिजर्जरः ॥ १३८॥ अहंयुवरवर्णिनीजनमदायकोकिलोऽहं भवान् काकः समानः कालिमावयोः । अन्तरं
तोदव्रतस्फुरच्चतुरपञ्चमस्वरजितान्यपक्षिव्रजः । रसालतरुणा कथयिष्यन्ति काकलीकोविदाः पुनः ॥ १२२ ॥ संहकारे चिरं स्थित्वा सलीलं बालकोकिल । तं हित्वाऽद्यान्यवृक्षेषु |
कृतामसमतुल्यतामात्मनो विहन्तुमिह कोकिलः फलिनमन्य
मुदीक्षते ॥ १३९॥ क्वचिझिल्लीनादः क्वचिदतुलकाकोलकविचरन्न विलजसे ॥ १२३ ॥ कलकण्ठ यथा शोभा सह
लहः क्वचित्कङ्कारावः क्वचिदपि कपीनां कलकलः । क्वचिद्धोरः कारे भवद्रिः । खदिरे वा पलाशे वा किं तथा स्थाद्विचारय ॥ १२४ ॥ कोकिल कलमालापैरलमलमालोकसे ||
फेरुध्वनिरयमहो दैवघटनात्कथंकारं तारं रैसति चकितः रसालं किम् । शरनिकरभरितशरधिः शबरः सैरतीह परिसरे | कोकिलयुवा ॥ १४० ॥ मूकीभूय तमेव कोकिल मधु बन्धु सधनुः ॥ १२५ ॥ तत्किं स्मरसि न भुक्तं यत्पिक रे प्रतीक्षस्व हे हेलोल्लासितमल्लिकापरिमलामोदानुकूलानिलम् । काकमन्दिरे पूर्वम । सहकारकसमकाले हठेन करुषेऽधना यत्रतास्तव सूक्तयः सफलतामायान्त्यमी तूल्लसत्पांशूत्तंसरावम् ॥ १२६ ॥ तावत्कोकिल विरसान्यापय दिवसा- सूतो निदाघदिवसाः संतापसंदायिनः ॥ १४१॥ येनानन्दन्वनान्तरे निवसन् । यावन्मिलदलिमालः कोऽपि रसालः मये वसन्तसमये सौरभ्यहेलामिलगृङ्गालीमुखरे रसालसमुल्लसति ॥ १२७ ॥ एकस्त्वं गहनेऽस्मिन्कोकिल न | शिखरे नीताः पुरा वासराः । आः कालस्य वशेन कोकिलयुवा कलं कदाचिदपि कुर्याः । सोजात्यशङ्कयामी न त्वां निघ्नन्तु सोऽप्यद्य सर्वा दिशः खेलद्वायसचञ्चुघातविदलन्मूर्धा मुहुनिर्दयाः काकाः ॥ १२८ ॥ अथ कोकिल कुरु मौनं जल- विति ॥ १४२ ॥ दात्यूहाः सरसं रसन्तु सुभगं गायन्तु धरसमयेऽपि पिच्छिला भूमिः । विकसति कुटजकदम्बे केकाभृतः कादम्बाः कलमालपन्तु मधुरं कूजन्तु कोयष्टयः । वक्तरि भेके कुतस्तवावसरः ॥१२९॥ मलिनात्मना विरागः | देवाद्यावदसौ रसालविटपिच्छायामनासादयन्निर्विण्णः कुटप्रकटीकृत एव कोकिलकलेन । जीवनदानामुन्नतिसमये जेषु कोकिलयुवा संजातमौनव्रतः ॥ १४३ ॥ भ्रातः वाचंयमीभवता ॥ १३० ॥ रे रे कोकिल मा भज मौनं कोकिल कूजितेन किमलं नाद्याप्यन? गुणस्तूष्णी तिष्ठ किंचिदुदश्चय पञ्चमरागम् । नो चेत्त्वामिह को जानीते विशीर्णपर्णपटलच्छन्नः क्वचित्कोटरे । प्रोद्दामद्रुमसंकटे कटुरकाककदम्बकपिहिते चूते ॥ १३१ ॥ अस्यां सखे बधिर- टत्काकावलीसंकुलः कालोऽयं शिशिरस्य संप्रति सखे नायं लोकनिवासभूमौ किं कूजितेन खलु कोकिल कोमलेन । वसन्तोत्सवः ॥ १४४ ॥ अम्भोजप्रकरोऽथ केतककुलं एते हि दैवहतकातदभिन्नवर्ण त्वां काकमेव कलयन्ति कुन्दोत्करः कैरवव्रातो मल्लिगणोऽथ चम्पकचयो जातीकलानभिज्ञाः ॥१३२॥ रे बालकोकिल करीरमरुस्थलीषु किं समूहोऽथवा । नो चेदादरमातनोति पिक ते खेदं वृथा मा दार्विदग्धमधुरध्वनिमातनोषि । अन्यः स कोऽपि सहकारतरु- कथा यस्मात्वापि कदापि कोऽपि भविता यस्त्वद्गुणान्ज्ञाप्रदेशो राजन्ति यत्र तव विभ्रमभाषितानि ॥ १३३ ॥ किं |
स्थति ॥ १४५॥ आसाद्याम्रवनीमिमां प्रति नवामास्वाद्य कोमलैः कलरवैः पिक तिष्ठ तूष्णीमेते तु पामरनराः स्वर१ त्यजसि. २ वर्षाकाले. ३ भेकाः. ४ आने. ५ संचरति.
नि १ द्रोणकाकः. २ जम्बुकध्वनिः. ३ अत्युच्च यथा तथा. ४ कूजति. ६ आसमन्ताद्भागे. ७ कोकिल. ८ अतिवाय. ९समानशाती-५ कालकण्ठकः; जलकाक इति प्रसिद्धः. ६ मयूरा:. ७ कलहंसाः. यत्वशड्या. १० काकसमानवर्णम्. ११ आम्र:
८ अव्यक्तमधुरम्. ९ टिट्टिमा. १० पद्मसमूहः
२९ सु.र.भी.