________________
व्योमचरान्योक्तयः
२२३
चम्पकबकुलकुलेषु । तस्यालेयदि निम्बे वासः कथय कथं किं नवमालिकायाः ॥ ७९ ॥ फुल्लेषु यः कमलिनीकमलोदरेषु न भवत्युपहासः ॥ ६३ ॥ आलिङ्गसे चारुलतां लवङ्गीमा- चूतेषु यो विलसितः कलिकान्तरस्थः । पश्याद्य तस्य मधुचुम्बसे चाम्बुजिनीं क्रमेण । तां चूतवल्लीं मधुप प्रकामं पस्य शरव्यपाये कृच्छ्रेण वेणुविवरे दिवसाः प्रयान्ति संताडयस्येव पदैः किमेतत् ॥ ६४॥ वेत्रत्वचा तुल्यरुचां ॥८॥ ये वर्धिताः करिकपोलमदेन भृङ्गाः प्रोत्फुल्लपङ्कजवधूनां कर्णाग्रतो गण्डतलागतानि । भृङ्गाः सहेलं यदि रजःसुरभीकृताङ्गाः । ते सांप्रतं प्रतिदिनं क्षपयन्ति कालं नापतिष्यन्कोऽवेदयिष्यन्नवचम्पकानि ॥ ६५ ॥ किं निम्बेषु चार्ककुसुमेषु च दैवयोगात् ॥ ८१ ॥ एणीदृशः न पश्यसि महेन्द्रदिङ्मुखे शीतदीधितिरसावुदञ्चति । श्रवणसीम्नि यदानयन्ति तेनैव तस्य महिमा नवचम्पकस्य । मीलितैव नलिनीह मा कृथास्तन्मधुव्रत मुधा गता- त्वं तत्र नो विहरसे यदि भृङ्ग तेन नैतस्य किंचिदपि तत्तु गतम् ॥ ६६ ॥ चञ्चरीक चतुरोऽसि चन्द्रि- तवैव हानिः ॥ ८२ ॥ सानन्दमेष मकरन्दमिहारविन्दे कावैभवे कुमुदिनी निषेवसे । भास्करे जयिनि पुष्करे | विन्देत षट्पदयुवेति जनैरटङ्कि। दैवादकाण्डपरिमुद्रितपुण्डनवे प्रोन्मिषन्नवदलेऽनुरज्यसि ॥ ६७ ॥ नीरजान्यपि रीककोषादभूदहह निःसरणं पुमर्थः ॥ ८३ ॥ आजन्मनिषेव्य निर्भरं नीरसानि कुटजानि वाञ्छसि । कल्पतरुकाननकामचारी यत्कौतुकादुपगतः कुटजं मिलिन्दः । चञ्चलत्वमिह चञ्चरीक ते साहसं कथमिदं विमोक्ष्यसि । तत्कर्मणः सुसदृशं फलमेतदेव यत्प्राप्य साम्यमधुना मधु॥ ६८ ॥ पीतमत्र मधु यापिताः क्षपा भृङ्ग सर्वमचिरेण मक्षिकाभिः ॥ ८४ ॥ मा गा विषादमलिपोतक केतकीनाविस्मृतम् । हीनमानसुषमां हिमागमे पद्मिनीं यदिह नाव- मन्तर्निगूढमनवाप्य मधुप्रकर्षम् । लाभः स एव परमो ननु लोकसे ॥६९॥ कुन्दकुमलमुपास्यता त्वया यत्र शीत- कण्टकानां श्रेणीभिरक्षतशरीरतया प्रयासि ॥ ५॥ नालिसमयोऽतिवाहितः । चञ्चरीक परिहीनसौरभा रोचते न गिता नवलवङ्गलता न वापि संभाविता विटपिनः कलभवते सरोजिनी ॥ ७० ॥ भ्रमर भ्रमता दिगन्तराणि क्वचि- गुञ्जितेन । आसादिता सपदि काचन रीतिरन्या माकन्ददासादितमीक्षितं श्रुतं वा । वद सत्यमपास्य पक्षपातं | कोरकमुदीक्ष्य मधुव्रतेन ॥ ८६ ॥ मन्दारमेदुरमरन्दरसालयदि जातीकुसुमानुकारि पुष्पम् ॥ ७१ ॥ अभिनवनलिनी- | साङ्गः वर्नागरीनयननन्दन एष भृङ्गः । दैवादुपेत्य जगतीविनोदलुब्धो मुकुलितकैरविणीवियोगभीरुः । भ्रमति मधु- मगतिर्विषीदञ्छाखोटकोटरकुटीषु निलीय शेते ॥ ८७ ॥ करोऽयमन्तराले श्रयति न पङ्कजिनी कुमुद्वतीं वा ॥७२॥ किं केतकीपरिमलोत्थितगन्धलुब्धो गुञ्जन्भ्रमन्भ्रमर वाञ्छसि अलिरयं नलिनीदलमध्यगः कमलिनीमकरन्दमदालसः । रन्तुमेताम् । तत्कण्टकैः परिवृतामतुलामगम्यां संत्यज्यतां विधिवशात्परदेशमुपागतः कुटजपुष्परसं बहु मन्यते ॥७३॥ व्रज निकुञ्जलतां सपुष्पाम् ॥ ८८ ॥ इह सरसि सहर्ष अपि दलन्मुकुले बकुले यया पदमधायि कदापि न हेलया। मञ्जु गुञ्जाभिरामं मधुकर कुरु केलिं सार्धमम्भोजिअहह सा सहसा विधुरे विधौ मधुकरी बदरीमनुसेवते | नीभिः । अनुपममकरन्दामोददत्तप्रमोदा त्यजति बत न ॥ ७४ ॥ यदपि मेकगणेन निषेवितं प्रकटकण्टककोटिसम- | निद्रां मालती यावदेषा ॥ ८९ ॥ भ्रमर मरणभीतिं मुञ्च न्वितम् । तदपि पङ्कजमेति मधुव्रतः सुरससौरभसुन्दरता- चाम्पेयपुष्पे विहर हर तदीयं सौरमं सौहृदेन । मधुकर श्रयम् ॥ ७५ ॥ आनम्राः स्तबकभरेण पल्लविन्यः शोभन्ते सुकरं चेद्वस्तु हस्तेन लब्धं भवतु तदुपभोगेऽनिष्टमिष्टं फलं कति न लताः परागपूर्णाः । आमोदे मधुनि च मार्दवे च | वा ॥ ९० ॥ गन्धैराढ्या जगति विदिता केतकी वर्णवर्णा तासां यो भेदः स खलु मधुव्रतैकवेद्यः ॥ ७६ ॥ निःशङ्क पद्मभ्रान्त्या क्षुधितमधुपः पुष्पमध्ये पपात । अन्धीभूतस्तदनु गजपतिगण्डदानधारामाराध्य भ्रमर दिनान्यमून्यनैषीः । रजसा कण्टकैश्छिन्नपक्षः स्थातुं गन्तुं क्षणमपि सखे नैव यावन्न स्फुरति करालकर्णतालस्तावत्त्वं नय नलिनीवनी-| शक्तो द्विरेफः ॥ ९१ ॥ दृष्ट्वा स्फीतोऽभवदलिरसौ लेख्यमुपेत्य ॥ ७७॥ रात्रिर्गमिष्यति भविष्यति सुप्रभातं भावानु- पद्म विशालं चित्रं चित्रं किमिति किमिति व्याहरन्निष्पपात । देष्यति हसिष्यति पङ्कजश्रीः । इत्थं विचिन्तयति कोशगते नास्मिन्गन्धो न च मधुकणा नास्ति तत्सौकुमार्य घूर्णन्मूर्धा द्विरेफे हा हन्त हन्त नलिनी गज उज्जहार ॥ ७८॥ बत नतशिरा वीडया निर्जगाम ॥ ९२ ॥ सदम्भोजाम्भोज अन्यासु तावदुपमर्दसहासु भृङ्ग लोलं विनोदय मनः सुम- परिषजति संभोगरहितो गतोऽमन्दे कुन्दे वहति मकरन्दं नोलतासु । मुग्धामजातरजसं कलिकामकाले बालों केदर्थयसि | न हि मनः । ततो मन्येऽरण्ये क्वचिदधिकपुण्येऽपि ललितां
लवङ्गीमासङ्गी भजति नवभृङ्गीपरिवृढः ॥ ९३ ॥ निरानन्दः १ उपमर्दै सहन्ते ताः. २ सतृष्णम्. लुब्धमिति यावत्. ३ अनुत्पन्नपरागाम्. ४ अयोग्ये काले. ५ दूषयसि.
१ मधुरम्. २ रवं कुरु. ३ महदाकार.