________________
सुभाषितरत्नभाण्डागारम्
[ ५ प्रकरणम्
त्मकेन वपुषा प्रीणाति नेत्राणि यः । तस्याप्युन्नतिमम्बुदस्य ॥ ४३ ॥ कचित्कचिदयं यातु स्थातुं प्रेमवशंवदः । न सहसे यन्न त्वमेतावता वर्णेनैव परं मराल धवलः कृष्ण - | विस्मरति तत्रापि राजीवं भ्रमरो हृदि ॥ ४४ ॥ भ्रम भ्रमर यूथीषु मालतीषु चिरं मिल । मा पुनः पङ्कजारण्यस्नेहशून्यं मनः कृथाः ॥ ४५ ॥ मधुपे मालतीपुष्पं सतृष्णं यातुमुद्यते । हन्त दैवादुपागम्योपात्तमारण्यकेन तत् ॥ ४६ ॥ मधुकर तव करनिकरैः किं किं क्रान्तं वनं न कुसुमानाम् । तद्वद सरसिजकमले लब्धं किंचिद्यदन्यतस्तत्किम् ॥ ४७ ॥ गौरीं चम्पककलिकामपहाय भ्रान्तदुर्बुद्धे । शाल्मलिकुसुमदलेषु खैरं गुञ्जन्न लज्जसे मधुप ॥ ४८ ॥ दनमवलोक्य निष्फलमनित्यतां बन्धुजीवकुसुमानाम् । वनमुपगम्य भ्रमरः संप्रति जातो जैपासक्तः ॥ ४९ ॥ अपसर मधुकर दूरं परिमलबहुलेऽपि केतकीकुसुमे । इह न हि मधुलवलाभो भवति परं धूलिधूसरं वदनम् ॥ ५० ॥ कृत्वापि कोपानं भ्रमरयुवा मन्याः । अभिलषति बकुलकलिकां मधुलिहि मलिने कुतः सत्यम् ॥ ५१ ॥ येनामन्दमरन्दे दलदरविन्दे दिनान्यँनायिषत । कुटजे खलु तेनेहा तेने 'हा मधुकरेण कथम् ॥ ५२ ॥ अमरतरुकुसुमसौरभेसेवनसंपूर्णकामस्य । पुष्पान्तरसेवेयं भ्रमरस्य विडम्बना महती ॥ ५३ ॥ इह रूपमात्रसारे चित्रगते कनककारे । न रसो नापि च गन्धो मधुकर बन्धो मुधा भ्रमसि ॥५४॥ अपनीतपरिमलान्तरकथे पदं न्यस्य देवतरुकुसुमे । पुष्पान्तरेऽपि गन्तुं वाञ्छसि चेद्रमर धन्योऽसि ॥ ५५ ॥ मलि
चपलेsपि च सरसां भ्रमर कथं वा सरोजिनीं त्यजसि परागपूर्णा विकसितवदनामनल्पजल्पेऽपि ।
२२२
श्चरित्रैरसि ॥ ३१ ॥ आकार : कमनीयता कुलगृहं लीला - लसा सा गतिः संपर्कः कमलालयैः कलतया लोकोत्तरं कूजितम् । यस्येयं गुणसंपदस्ति महती तस्यातिभव्यस्य ते संरब्धत्वमसद्गुमद्गुकलहे नाहं सहे हंस हे ॥ ३२ ॥ नद्यो नीचगता दुरापपयसः कूपाः पयोराशयः क्षारा दुष्टबकोटसंकटतटोद्देशास्तडागादयः। इत्थं भूतल आकलय्य सकलानम्भोनिवेशानिति त्वां भो मानस संस्मरन्पुनरसौ हंसः समभ्यागतः ॥ ३३ ॥ हंसी वेत्ति परागपिञ्जरतनुः कुत्रापि पद्माकरे प्रेयान्मे बिसकन्दली किसलयं भुङ्क्ते ह्ययं निर्वृतः । नो जानाति तपस्विनी यदनिशं जम्बालमा लोडयञ् शैवाला - ङ्कुरमप्यसौ न लभते हंसो विशीर्णच्छदः ॥ ३४ ॥ प्रम्लाना नलिनी जलानि किरणैः सूर्यस्य शोषं ययुर्नाशं प्राप विहंगमावलिरियं तृष्णाविशीर्णेक्षणा । एते तीरमहीरुहा अपि पतत्पत्रश्रियोऽद्यापि रे कोऽयं राजमराल शुष्कसरसीतीरे रतिप्रक्रमः ॥ ३५ ॥ एषा पुष्करिणी मराल मलिनैश्छन्ना कुवीथीजलैर्यस्यामज्ञतया विधेरकृपया चेद्वस्तुमाकाङ्खसे। विश्रम्भो बकमण्डलेषु विनयो भेकेषु संबन्धिता रात्र्यन्धेषु विधीयतां कृपणता कोयष्टिकश्रेणिषु ॥ ३६ ॥ पीतं येन पुरा पुरंदरपुरे रम्भोरुकेलिस्खलन्मन्दाराङ्कुरकर्णपूरसुरभि स्वर्गापगायाः पयः । सोऽयं मारववारि पामरवधूपादार्पणप्रोच्छलत्पङ्कातङ्कित भेकभिन्नमघृणो हंसः समाशंसते ॥ ३७ ॥ काकै कार्ण्यमलौकिकं धवलिमा हंसे निसर्ग - स्थितो गाम्भीर्ये महदन्तरं वचसि यो भेदः स किं कथ्यते । • एतावत्सु विशेषणेष्वपि सखे यत्रेदमालोक्यते के काका: खलु के च हंसशिशवो देशाय तस्मै नमः ॥ ३८ ॥ क्रुद्धोलूकनखप्रपातविगलत्पक्षा अपि स्वाश्रयं ये नोज्झन्ति पुरीषपुष्टवपुषस्ते केचिदन्ये द्विजाः । ये स्वर्गतरंगिणी बिसलतालेशेन संवर्धिता गाङ्गं नीरमपि त्यजन्ति कलुषं ते राजहंसा वयम् ॥ ३९ ॥ भो हंसास्तावदम्भोरुहकुहररजोरञ्जिताङ्गाः सहेलं हंसीभिः पद्मखण्डे मधुरमधुकरारावरम्ये रमध्वम् । यावन्नायं दुरन्तो हरगलग रलव्यालजालालिनीलप्रोन्मीलन्मेघमालामलिनसकलदिमण्डलोऽभ्येति कालः ॥ ४० ॥
तु
मधुकरः सैरजस्कां पाण्डुवर्णा कण्टकप्रेकराङ्किताम् । केतकीं सेवसे हन्त कथं रोलैम्ब निप ॥ ४१ ॥ फलानां च दलानां च सन्तु ते ते विवेकिनः । मकरन्द विशेषज्ञो मिलिन्दमपहाय कः ॥ ४२ ॥ पलाशकुसुमभ्रान्त्या शुकतुण्डे पतत्यैलिः। सोऽपि जम्बूफलभ्रान्त्या तमलिं धर्तुमिच्छति १ रजोयुक्ताम् २ समूहः ३ भ्रमर. ४ निर्लज्ज ५ भ्रमरः
॥ ५६ ॥ नन्दनजन्मा मधुपः सुरतरुकुसुमेषु पीतमकरन्दः । दैवादवनिमुपेतः कुटजे कुटजे समीहते वृत्तिम् ॥ ५७ ॥ दूरतया स्थूलतया नीलतया दानलोलुपैर्मधुपैः । भ्रामित| मिराजधिया हन्ता भूदन्ततो महिषः ॥ ५८ ॥ नष्टे वारिजविपिने कष्टे नष्टेऽथ मालतीनिकरे । क मूलकमकरन्दबिन्दुना यदलिः ॥ ५९ ॥ पवनापनीतसौरभदूरोदकपूरपद्मिनीलुब्धः । अपरिक्षतस्वपक्षो गन्ता हन्ता - पदं मधुपः ॥ ६० ॥ कति कति न लताः कलिताः संचरता चञ्चरीकरसिकेन । नलिनि भवन्मधु मधुरं यत्पीतं तत्तदेव परिपीतम् ॥ ६१ ॥ मधुकर मा कुरु शोकं विचर करीरदुमस्य कुसुमेषु । घनतुहिनपातदलिता कथं नु सा मालती मिलति ॥ ६२ ॥ यस्तोषं न गतः कमलेषु मल्ली
१ पीतवर्णाम् २ मदनबाणाख्यं पुष्पम् ३ जपापुष्पे सक्तः; पक्षे, जपे जपन आसक्तः. ४ दूरं गच्छ. ५ प्रचुरपुष्परसे. ६ विकसितकमले ७ नीतानि. ८ इच्छा. ९ विस्तारिता कृतेति यावद्. १० कल्पवृक्षः. ११ सौगन्ध्यम्