________________
व्योमचरान्योक्तयः
२२१
हंसः
व्योमचरान्योक्तयः
यावद्वदन्ति न बकं खलु मूढलोकः ॥ १८ ॥ ये वर्धिताः गरुडः
कनकपङ्कजरेणुमध्ये मन्दाकिनीविमलनीरतरंगभङ्गैः । ते दामोदरमुंदराहितभुवनं यो वहति लीलया गरुडः । सांप्रतं विधिवशात्खलु राजहंसाः शैवालजालजटिलं जलकस्य तरोरुपरिष्टाखिन्नोऽसौ श्रान्तिमपनयतु ॥ १॥ अहि- माश्रयन्ति ॥ १९ ॥ हा हन्त मानससरःसलिलावतंस रे रहिरिति संभ्रमपदमितरजनः किमपि कातरो भवतु । राजहंस पयसोः प्रविवेचनाय । चेच्छक्तिमान्खलु भवान्न विहंगपतेराहारे स तु सरलमृणालदलरुचिरः ॥ २॥ तदा किमु स्याकिंवा कपोत उत वा कलविङ्कपोतः ॥२०॥
नेदं सरः सरसवारि न वारिजंवा नैतन्मधूनि मधुपाः सहकंसारिचरणोद्भुतसिन्धुकल्लोललालितम् । मन्ये हंस वासिनो वा । हेमारविन्दवनवासविलासभाजो रे हंस मानमनो नीरे कुल्यानां रमते न ते ॥ ३ ॥ अस्ति यद्यपि |
स्त यद्याप सजुषस्तव मानसेऽपि ॥ २१ ॥ हंसः प्रयाति शनकैर्यदि सर्वत्र नीरं नीरजमण्डितम् । रमते न मरालस्य मानसं |
यातु तस्य नैसर्गिकी गतिरियं नहि तत्र चित्रम् । गत्या मानसं विना ॥ ४॥ एकेन राजहंसेन या शोभा सरसो तया जिगमिषर्बक एव मूढश्चेतो दुनोति सकलस्य जनस्य भवेत् । न सा बकसहस्रेण परितस्तीरवासिना ॥५॥ ननम ॥ २२॥ भुक्ता मृणालपटली भवता निपीतान्यहंसः श्वेतो बकः श्वेतः को भेदो बकहंसयोः। नीरक्षीर- म्बूनि यत्र नलिनानि निषेवितानि । रे राजहंस वद तस्य विभागे तु हंसो हंसो बको बकः ॥ ६ ॥ बककोयष्टिभिर्जुष्टे | सरोवरस्य कृत्येन केन भवितासि कृतोपकारः॥ २३ ॥ तरौ पल्वले मानसं कुतः । मोदते हि मरालस्य सन्मानसावहा- तीरोद्धते क्वचिदपि दलाच्छादिततनुः पतद्धारासारां गमय रिणः ॥ ७॥ अपसरणमेव शरणं मान वा तत्र राज-विषमां प्रावषमिमाम् । निवृत्तायां तस्यां सरसि सरसोत्फुहंसस्य । कटु रटति निकटवर्ती वाचाटष्टिट्टिभो यत्र ॥ ८ ॥ यदि नाम. दैवगत्या जगदसरोज कदाचिदपि जातम् ।
" लनलिने स एव त्वं हंसः पुनरपि विलासास्त इह ते अंवकरनिकर विकिरति तत्किं कृकवाकुरिव हंसः ॥९॥ |
॥ २४ ॥ गतं तद्गाम्भीर्य तटमपि चितं जालिकशतैः सखे नीरक्षीरविवेके हंसालस्यं स्वमेव तनषे चेत । विश्वस्मिन्न
" हंसोत्तिष्ठ त्वरितममुतो गच्छ सरसः । न यावत्पङ्कान्तःकलुधुनान्यः कुलवतं पालयिष्यति कः ॥ १०॥ सैव सैव षिततनुभूरिविलसद्कोऽसौ वाचालश्चरणयुगलं मूर्ध्नि कुरुते सरसी रमणीया यत्र यत्र वलते तव रागः । राजहंस ॥ २५ ॥ पुरा सरसि मानसे विकचसारसालिस्खलत्परागरसिक स्मरणीया श्रीमता तदपि मानसकेलिः ॥ ११॥ सुरभीकृते पयसि यस्य यातं वयः। स पैल्वलजलेऽधुना गाङ्गमम्बु सितमम्बु यामुनं कज्जलाभमुभयत्र मजतः। मिलदनेकमेकाकुले मरालकुलनायकः कथय रे कथं वर्तराजहंस तव सैव शुभ्रता चीयते न च न चापचीयते ॥१२॥ ताम् ॥ २६॥ वातान्दोलितपङ्कजस्थितरजःपुञ्जाङ्गरागोकंचिदेव समयं समागतं त्वां न विस्मरति शश्वदम्बुजम् । ज्वलो यः शृण्वन्कलकूजितं मधुलिहां संजातहर्षः पुरा ।. मानसे विहर हंस मानसे मा विमुञ्च पुनरस्य सौहृदम् कान्ताचञ्चपुटापवर्जितबिसग्रासग्रहेऽप्यक्षमः सोऽयं संप्रति ॥ १३ ॥ यत्रापि कुत्रापि भवन्ति हंसा हंसा महीमण्डल- हंसको मरुगतः कौपं पयो याचते ॥ २७ ॥ यो दिव्यामण्डलानि । हानिस्तु तेषां हि सरोवराणां येषां मरालैः सह म्बुजलोलमत्तमधुपप्रोद्गीतरम्यं सरस्त्यक्त्वा मानसमल्पवाविप्रयोगः ॥ १४ ॥ अम्भोजिनीवनविलासनमेव हन्त रिणि रतिं बध्नाति कैदारिके । तस्यालीकसुखाशया परिभवहंसस्य हन्तु नितरां कुपितो विधाता। न त्वस्य दुग्धजल- क्रोडीक्रतस्याधुना हंसस्योपरि टिट्टिभो यदि पदं धत्तेत्र भेदविधिप्रसिद्धां वैदग्ध्यकीर्तिमपहर्तुमसौ समर्थः ॥ १५॥ को विस्मयः ॥ २८ ॥ अन्या सा सरसी मराल मुनिभिर्यभृङ्गाङ्गनाजनमनोहरहारिगीतराजीवरेणुकणकीर्णपिशङ्गतो- त्तीरसोपानिकाविन्यस्तांस्तिलतण्डुलान्कवलयन्दृष्टोऽसि हृष्टैयाम् । रम्यां हिमाचलनदी प्रविहाय हंस हे हे हताश वद मुखैः । एषा पक्कणवापिका कमलिनीखण्डेन गुप्तात्मकां दिशमुत्सुकोऽसि ॥१६॥ स्थित्वा क्षणं विततपक्षति- मिाधैस्त्वद्विधमुग्धबन्धनविधौ कं नाम नो सूत्र्यते नान्तरिक्षे मातङ्गसङ्गकलुषां नलिनी विलोक्य । उत्पन्नमन्यु- ॥ २९॥ कस्त्वं लोहितलोचनास्यचरणो हंसः कुतो परिघर्घरनिःस्वनेन हंसेन साश्रु परिवृत्य गतं नलिन्याः मानसात्किं तत्रास्ति सुवर्णपङ्कजवनान्यम्भः सुधासंनि॥ १७ ॥रे राजहंस किमिति त्वमिहागतोऽसि योऽसौ बकः | भम् । रत्नानां निचयाः प्रवालमणयो वैयरोहाः क्वचिच्छस इह हंस इति प्रतीतः । तद्गम्यतामनुपदेन पुनः स्वभूमौ म्बूका अपि सन्ति नेति च बकैराकर्ण्य हीहीकृतम् ॥३०॥
१ उदरे आहितं स्थापितं भुवनं ब्रह्माण्डं येन. २ श्रान्तः | यः संतापमपाकरोति जगतां यश्चोपकारक्षमः सर्वेषाममृता३ गरुडस्य. ४ विष्णुः- ५ कृत्रिमसरिताम्. ६ मानससरोवरम् | ७ संकरसंचयम्. ८ ताम्रचूडः. ९ चातुर्यम्.
१ अल्पजलाशयजले. २ दर्दुरव्याप्ते. ३ रक्तम्. ४ जलशुक्तयः.