________________
२२०
सुभाषितरत्नभाण्डागारम्
[५ प्रकरणम्
सरस्यकालजलदेनागत्य तच्चेष्टितं येनाकुम्भनिमग्नवन्यकरिणां श्रमशमपटुर्दुःखिताध्वन्यबन्धुः सिन्धु¥रीभवतु भवतो मारकः यूथैः पयः पीयते ॥ १८ ॥ हंसर्लब्धप्रशंसैस्तरलितकमलस्र- पान्थ पन्थाः ॥ ३ ॥ कल्याणं नः किमधिकमितो स्तरङ्गैस्तरंगैौरैरन्तर्गभीरैश्चपलबककुलत्रासलीनैश्च मीनैः । जीवनार्थ यतस्त्वं छित्त्वा वृक्षानहह दहसि भ्रातरपालीरूढद्रुमालीतलसुखशयितस्त्रीप्रणीतैश्च गीतैर्भाति प्रक्रीड- ङ्गारकार । नन्वेतस्मिन्नशनिपिशुनैरातपैराकुलानामध्वन्यानादातिस्तवसलिलचलच्चक्रवाकस्तडागः ॥ १९॥
मशरण मरुप्रान्त रे कोऽप्युपायः ॥ ४ ॥ किमसि विमतिः मानसम्
किं चोन्मादी क्षणादमिलक्ष्यसे पुनरपि सखे प्रेक्षापूर्वा न नो वा कियन्तः परितः स्फुरन्ति जलाशया निर्मल-|
काचन ते क्रिया । स्वयमजलदां जानानोऽपि प्रविश्य मरुभूरितोयाः । सदावदातं परमेकमेव हंसस्य विश्रामपदं
स्थली शिशिरमधुरं वारि प्राप्तुं यदध्वग वाञ्छसि ॥५॥ वदन्ति ॥ २०॥
भो भोः किं किमकाण्ड एव पतितस्त्वं पान्थ कान्या गति
स्तत्तादृक्तृषितस्य मे खलमतिः सोऽयं जलं गूहते । कूपान्योक्तयः
अस्थानोपगतामकालसुलभां तृष्णां प्रति क्रुध्य हे त्रैलोक्यकप त्वं चिरं जीव स्वल्पतोये बहुव्ययः । गुणवद्रिक्त- प्रथितप्रभावमहिमा मार्गोऽस्त्यसौ मारवः ॥ ६॥ पात्राणि प्राप्नुवन्ति हि पूर्णताम् ॥ १॥ रे कूप जीवनागार यदि दातृत्वमिच्छसि । तदा त्वं गुणवत्पात्रमेकं वा संनिधौ कुरु ॥ २ ॥ अमुना मरुकूपेन के के नाम न
दावानलान्योक्तयः वञ्चिताः । रुदत्पथिकनेत्राम्बुपिच्छिलप्रान्तभूमिना ॥ ३॥ हे दावानल शैलाग्रवासिनः साधुशाखिनः । मुग्ध व्यर्थे संगणैः सेवितोपान्तो विनतैः प्राप्तदर्शनः । नीचोऽपि कूपः त्वया दग्धाः प्रेरितेन प्रेभञ्जनैः ॥ १॥ यस्यां महत्त्वभाजो सत्पात्रैर्जीवनार्थ समाश्रितः ॥ ४ ॥ यद्यपि बहुगुणगम्य
| भवन्ति गुणिनोऽमिता धनुर्दण्डाः। दहतस्तां वंशालिं को वनजीवनमेतस्य कूपमुख्यस्य । जयति तथापि विवेको दानं
| वढे विवेकस्ते ॥ २॥ दवदहनादुत्पन्नो धूमो घनतामवाप्य पात्रानुमानेन ॥ ५ ॥ नितरां नीचोऽस्मीति त्वं खेदं कूप
दि कूप वर्षेस्तम् । यच्छमयति तद्युक्तं सोऽपि च दवमेव निर्दहति मा कदापि कृथाः । अत्यन्तसरसहृदयो यतः परेषां गुण-॥३॥ अभ्युन्नतेऽपि जलदे जगदेकसारसाधारणप्रणयग्रहीतासि ॥ ६॥ चित्रं न तद्यदयमम्बुधिरम्बुदौघसिन्धुप्र- हारिणि हा यदेते । उल्लासलास्यललितं तरवो न यान्ति हे वाहपरिपूरणया महीयान् । त्वं त्वर्थिनामुपकरोषि यदल्पकूप
दावपावक स तावक एव दोषः ॥ ४ ॥ छाया फलानि निष्पीड्य कुक्षिकुहरं हि महत्त्वमेतत् ॥ ७ ॥ दिनमवसितं
मुकुलानि च यस्य विश्वमाहादयन्ति सहकारमहीरुहस्य । विश्रान्ताः स्म त्वया मरुकूप हे परमुपकृतं शेषं वक्तुं वयं
आमृष्य तस्य शिखया नवपल्लवानि मनासि रे दवहुताश न पुनः क्षमाः। भवति सुकृतैरध्वन्यानामशेषजलो भवानि
हताश कष्टम् ॥ ५॥ दुर्दैवप्रभवप्रभञ्जनभयादुद्भूत भूमीरुयमपि घनच्छाया भूयात्तवोपतटं शमी ॥ ८ ॥ भीमश्याम
हानेतान्सत्त्वगुणाश्रयानकरुणः शुष्यन्किमुन्माद्यसि । ब्रूमस्त्वां प्रतनुवदन क्रूरपातालकुक्षिक्रोडप्रान्तोपहितविभवस्याथ किं
वेनहव्यवाह यदमी दग्धार्धदग्धा अपि द्रष्टव्यास्तव तत्क्षणाते ब्रवीमि । येन त्वत्तः समभिलषितं वाञ्छतः क्षुद्र कूप
| द्विलयिनो नामापि न ज्ञायते ॥ ६॥ विध्यस्ता मृगपक्षिणो क्लाम्यन्मूर्तेर्भवति सहसा कस्य नाधोमुखत्वम् ॥ ९॥
विधुरतां नीताः स्थलीदेवता धूमैरन्तरिताः स्वभावमलिनैराशा मरुस्थलान्योक्तयः
मही तापिता । भस्मीकृत्य सपुष्पपल्लवफलैर्नम्रान्महापादपामरौ नास्त्येव सलिलं कृच्छाद्यद्यपि लभ्यते । तत्कटु |
| नुवृत्तेन दवानलेन विपिनं वल्मीकशेषं कृतम् ॥ ७ ॥
| दिक्चक्रं तृणभस्मना कवलितं मूलान्यपि मारुहां निर्दस्तोकमुष्णं च न करोति वितृष्णताम् ॥ १॥ सत्पादपान्विपलपल्लवपुष्पभारसंपत्परीतवपुषः फलभारनम्रान् । यो मञ्जु- विपिनौकसोऽपि मुनयः प्लष्टाः कृतान्तक्रियां कृत्वेत्थं वन
| ग्धानि न चार्भकोऽपि हरिणीयूथस्य शेषीकृतः । आः कष्टं सिञ्जितशकुन्तशताश्रितोरुशाखान्मरौ मृगयते न ततोऽस्ति
| वह्निना किमधुना शान्तेन दीप्तेन वा ॥ ८॥ मुग्धः ॥ २ ॥ पायं पायं पिब पिब पयः सिञ्च सिञ्चाङ्गमङ्गं
वडवानलः भूयो भूयः कुरु कुरु सखे मज्जनोन्मजनानि । एषोऽशेष
तेजांसि यस्य प्रथमं प्रयान्ति वारां प्रवाहेण स वहिरन्यः । १ रज्जुसहित पक्षे,-गुणयुक्तैः. २ उदकार्थम्. ३ अत्यन्तम् ४ निम्नः | डिवनामधेयः समुद्रमापीय बिभर्ति तेजः ॥९॥ ५रसयुक्तं हृदयं यस्य. ६ भीमं भयंकरं श्याम अन्धकारयुक्तत्वात् प्रतनु संकुचितं मुखं यस्य.
| १ अनुचितस्थाने. २ वायुभिः ३ असंख्या:. ४ वेणुपतिम्. ५वनानल