SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ नद्यन्योक्तयः, तडागान्योक्तयः २१९ कल्लोलैर्जनय लोकविभ्रान्तिम् । वीतपयोधरलक्ष्मीः कस्य न केषामहह परिहर्तासि खलु ताम् ॥ ७ ॥ क्रौञ्चः क्रीडतु चरणैर्विलङ्घयासि ॥ ४ ॥ मलयस्य गिरेरपत्यमादौ तदनु कूदतां च कुररः कङ्कः परिष्वज्यतां मेगुर्माद्यतु सारसश्च भ्रातृमती पटीरवृक्षः । किमु चित्रमपांनिधेः कलत्रं तटिनी रसतु प्रोड्डीयतां टिट्टिभः । भेकाः सन्तु बका वसन्तु चरतु काचन मौक्तिकानि सूते ॥ ५ ॥ नावर्तो न च तरला- स्वच्छन्दमाटिस्तटे हंसः पद्मसरः कुतः कतिपयैर्हसैर्विना स्तरंगमाला नेदानीं जलरयजा रवाः करालाः । सैव त्वं श्रीस्तव ॥ ८ ॥ एतस्मिन्मरुमण्डले परिचलत्कल्लोलकोलाहलतटिनि तटद्रुमान्विपाट्य प्रौढानामपयशसामिवासि पात्रम् क्रीडत्कङ्कमपङ्कमङ्कविलसन्निःशङ्कमत्स्यव्रजम् । केनेदं विक॥ ६ ॥ छायां प्रकुर्वन्ति नमन्ति पुष्पैः फलानि यच्छन्ति सत्कुशेशयकुटीकोणक्कणषट्पदं स्त्रैणप्रीणितपान्थमुज्वलजलं तटद्रुमा ये । उन्मूल्य तानेव नदी प्रयाति तरंगिणां व चक्रे विशालं सरः ॥ ९॥ स्तोकाम्भःपरिवर्तिताङ्गशफरीप्रतिपन्नमस्ति ॥ ७ ॥ न वारयामो भवतीं विशन्तीं वर्षा- ग्रासार्थिनः सर्वतो लप्स्यन्ते बकटिट्टिभप्रभृतयः स्वल्पेषु नदि स्रोतसि जगुजायाः । न युक्तमेतत्तु पुरो यदस्या- साधु स्थितिम् । सद्यः शोषमुपागतेऽद्य सरसि श्रीसद्मपद्मास्तरंगभङ्गान्प्रकटीकरोषि ॥८॥ | करे तस्मिन्पङ्कजिनीविलासरुचयो हंसाः क्व यास्यन्त्यमी गङ्गा ॥ १०॥ माद्यदिग्गजदानलिप्तकरटप्रक्षालनक्षोभिता व्योम्नः यद्यपि दिशि दिशि सरितः परितः परिपूरिताम्भसः सीमि विचेरुरप्रतिहता यस्योर्मयो निर्मलाः। कष्टं भाग्यसन्ति । तदपि पुरंदरतरुणीसंगतिसुखदायिनी गङ्गा ॥ ९॥ विपर्ययेण सरसः कल्पान्तरस्थायिनस्तस्याप्येकबकप्रचारकलुषं स किमु सहेत सुधांशुः स्मरहरभालानलज्वालाः । शिशिरैः शिर कालेन जातं जलम् ॥ ११ ॥ रे पद्माकर यावदस्ति भवतो शीकरनिवहेः सिञ्चति सुरनिम्नगा नो चेत् ॥१०॥ | मध्ये पयः पूरितं तावच्चक्रचकोरकङ्ककुररश्रेणी समुल्लासय । शोणः आजन्मस्थितयो महीरुह इमे कूले समुन्मूलिताः | पश्चात्त्वं समटद्वकोटचटुलत्रोटीपुटव्याहतित्रुट्यत्कर्कटकर्पर व्यतिकरैर्निन्दास्पदं यास्यसि ॥ १२ ॥ याते मय्यचिराकल्लोलाः क्षणभङ्गुराः पुनरमी नीताः परामुन्नतिम् ।। निदाघमिहिरैज्वालाशतैः शुष्कतां गन्ता के प्रति पान्थअन्तर्लाहपरिग्रहो बहिरपि भ्राम्यन्ति गन्धद्विपा भ्रातः शोण | म सोऽस्ति यो न हसति त्वत्संपदा विप्लवान् ॥ ११ ॥ | संततिरसौ संतापमालाकुला । एवं यस्य निरन्तरोधिपटलैनित्यं वपुः क्षीयते धन्यं जीवनमस्य मार्गसरसो धिग्वारि धीनां जनुः ॥ १३ ॥ सोपानानि तिरोहितानि पदवी छन्ना तडागान्योक्तयः तृणैनूतनैः कालुष्यं पयसां विलोक्य शनकैरुड्डीय हंसा आगच्छतामपूर्णानां पूर्णानामपि गच्छताम् । यदध्वनि गताः । माधुर्यं न मधुव्रतोदितगिरां पद्मानि मग्नानि के न संघट्टां घटानां किं सरोवरम् ॥ १ ॥ अयमवसरः भेकानामिह गर्जितं परमहो वृद्ध्यैव नष्टं सरः ॥ १४ ॥ सरस्ते सलिलैरुपकर्तुमर्थिनामनिशम् । इदमतिसुलभं चाम्भो || | आपूर्येत पुनः स्फुरच्छफरिकासारोर्मिभिर्वारिभिर्भूयोऽपि प्रविभवति पुरा जलधराभ्युदये ॥ २॥ कस्य तृषं न क्षपयति | जृम्भमाणनलिनं पश्येम तोयाशयम् । इत्याशाशततन्तुपिबति न कस्तव पयः प्रविश्यान्तः । यदि सन्मार्गसरोवर | | बद्धहृदयो नक्तंदिवं दीनधीः शुष्यत्यातपशोषितस्य सरसस्तीरे नको न कोडमधिवसति ॥ ३ ॥ तानि तानि कमलानि | जरत्सारसः ॥ १५ ॥ उद्दानाम्बुदवर्धमानशिखिनकेकातज्जलं तानि षट्पदकुलानि ते ख़गाः । सर्वमेकपद एव | तिरेकाकुले संप्राप्यं सलिलं स्थलेष्वपि सदा निस्तर्षवर्षागमे । विच्यतं पशेषमचिरादभत्सरः ॥ ४॥ विहगैर्गतं मधकरै | भीष्मग्रीष्मभटे परस्परभयादालोच्यमानं मुहुर्दीनं मीनकुलं न श्वलितं प्रकरैः प्रयातमपि पद्मदृशाम् । विभवे गते सकलमेव गतं ध्रुवमेकमञ्चति यशः सरसः ॥ ५ ॥ आपेदिरे | पालयसि चेत्कासार का सारता ॥ १६॥ सौवर्णः कमलाकरः ऽम्बरपथं परितः पतङ्गा भृङ्गा रसालमुकुलानि समाश्रयन्ति । शशिशिलासोपानबन्धक्रमो वारि क्षीरसहोदरं तटतरुश्रेणीसंकोचमचति सरस्त्वयि दीनदीनो मीनो नु हन्त कतमां सुखाः क्षोणयः। सर्वे ते रुचिरं सरोवर परं निन्धः कुतोऽयं गतिमभ्युपैतु ॥ ६ ॥ इयत्यां संपत्तावति च सलिलानां विधिः कूटग्राहभयात्प्रयान्ति विमुखाः पान्था निदाघेऽप्यमी त्वमधुना न तृष्णामार्तानां हरसि यदि कासार सहसा । ॥ १७ ॥ उड्डीतं विहगैर्मृतं जलचरैः क्ष्मान्तर्गतं कच्छपैः निदाघे चेण्डांशौ किरति परितोऽङ्गारनिकर कृशीभूतः | पाठीनैः पृथुपङ्कपीठलुठनाद्यस्मिन्मुहुर्मूछितम् । तस्मिन्नेव १ पुष्पैः सह फलानि ददतीत्यर्थः- २ तरंगवच्चपलत्वभावानाम्. ३ अङ्गीकृतम्. ४ इन्द्रस्त्रीणां रम्भोर्वश्यादीनां समागमसुखदात्री. । १ खेलतु. २ जलकाकः. ३ सूर्यः. ४ गमिष्यति. ५ मनो५ आकाशमार्गम्. ६ प्राप्नुवति सति. ७ हे सर. ८ ग्रीष्मे. ९ सूर्ये. व्यथापरंपराभिः. ६ मार्गे यत्सरोवरं तस्य.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy