________________
२१४
सुभाषितरत्नभाण्डागारम्
[५ प्रकरणम्
दग्धमणयो विच्छिन्नसंख्याश्चिरम् । नो जाने किमभावतः यद्येतस्मिन्कथंचित्कथयति कृपणः कोऽपि मालिन्यमन्ये किमथवा दैवादहो श्रूयते नामाप्यत्र न तादृशस्य हि मणे प्रेक्षावन्तस्तदा तं निरवधिजडतामन्दिरं संगिरन्ते ॥ ७२ ॥ रत्नानि गृह्णाति यः॥ ६०॥ यन्मुक्तामणयोऽम्बुधेरुदरतः
काचः क्षिप्ता महावीचिभिः पर्यन्तेषु लुठन्ति निर्मलरुचः स्पष्टाट्टहासा इव । तत्तस्यैव परिक्षयो जलनिघेपान्तरालम्बिनो रत्नानां
अज्ञतया प्रेम्णा वा चूडामणिमाकलय्य काचमणिम् । तु परिग्रहव्यसनिनः सन्त्येव सांयात्रिकाः ॥ ६१ ॥ यत्रा- नृपतिर्वहते शिरसा तेनासौ न बनय॑मणिः ॥ ७३॥ नुल्लिखिताख्यमेव निखिलं निर्माणमेतद्विधेरुत्कर्षप्रतियोगिकल्पनमपि न्यक्कारकोटिः परा । याताः प्राणभृतां मनोरथ- अन्तःकुटिलतां बिभ्रच्छङ्खः स खलु निष्ठुरः । गतीरुल्लङ्घय यत्संपदस्तस्याभासमणीकृताश्मसु मणेरश्मत्व- हुंकरोति यदा ध्मातस्तदैव बहु गण्यते ॥ ७४ ॥ उच्चैमेवोचितम् ॥ ६२॥ काचाः काश्चनभूषिताः कति न वा
रुच्चरति चिरं झिल्ली वर्त्मनि तरुं समारुह्य । दिग्व्यापिनि मुष्णन्ति रत्नश्रिय मोला वा कति नोद्वहन्त्यपधियस्तानेव शब्दगुणे शकः संभावनाभमिः॥ ७५ कीटग्रहं कटिरत्नभ्रमात् । अक्ष्णां ये पुनरुन्मृजन्ति तिमिरं यैर्नाम रत्नाकरः सिन्धुस्ते पृथगेव हन्त मणयस्तेष्वप्यभिज्ञाः पृथक् ॥ ६३ ॥
| लोऽन्तःकठिनः क्षाराम्बुसंभवः शून्यः । शङ्खः श्रीपति
निकटे केन गुणेन स्थितिं लेभे ॥ ७६ ॥ जलनिधौ जननं वज्रमाणिः यस्य वैज्रमणेर्भेदे भिद्यन्ते लोहसुचयः। करोति तत्र किं धवलं वपुमुररिपोरपि पाणितले स्थितिः । इति समस्तगुणानाम नारीनखविलेखनम् ॥ ६४॥
न्वित शङ्ख भो कुटिलता हृदये न निवारिता ॥ ७७ ॥ कौस्तुभमणिः
ध्वनिरतिमधुरः शुचित्वमुच्चै निरपि शङ्ख नैदीनतस्तवाभूत् । न श्वेतांशुवदन्धकारदलनादुद्दयोतिते रोदसी नाप्यैरावत- | अवगतमखिलं बहिस्तवेदं कुटिलतरं पुनरन्तरं न विद्मः वन्निरस्तदितिजत्रासः कृतो वासवः । नो चिन्तामणिरत्नवत्रि- ॥ ७८ ॥ क वाऽम्भोधौ जन्म क्व च वपुरिदं कुन्दधवलं क भुवने छिन्ना विपद्वार्थिनां भूत्वा तस्य हरेरुरःप्रणयिना किं चावासस्थानं कृतमहह विष्णोः करतलम् । क नीचानामास्से कौस्तुभेनार्जितम् ॥ ६५॥
परिणतिरियं चुम्बनविधावितीवायं शङ्खः करुणकरुणं रोदिति चन्द्रकान्त-सूर्यकान्तौ
मुहुः ॥ ७९ ॥ तातः क्षीरनिधिः स्वेसा जलधिजा भ्राता सोमकान्तो मणिः स्वच्छः सूर्यकान्तस्तथा न किम् । सुरेशद्रुमः सौजन्यं सह कौस्तुभेन शुचिता यस्य द्विजेशाउद्गारे तु विशेषोऽस्ति तयोरमृतवह्नयः ॥ ६६॥
दपि । धिक्कर्माणि स एव कम्बुरधुना पाखण्डकान्ताकरे चन्द्रकान्तः
विश्रान्तः प्रतिवासरं प्रतिगृहं भक्ष्येण कुक्षिभरिः॥८॥ सुधाकरकरस्पद्विहिर्द्रवति सर्वतः । चन्द्रकान्तमणेस्तेन
पाञ्चजन्यः मृदुत्वं लोकविश्रुतम् ॥ ६७ ॥ स्फटिकः
सर्वाशापरिपूरिहुंकृतिमदो जन्मापि दुग्धोदधेर्गोविन्दास्फटिकस्स गुणो योऽसौ स एवायाति दोषताम् । धत्ते |
ननचुम्बि सुन्दरतरं पूर्णेन्दुबिम्बाद्वपुः । श्रीरेषा सहजा गुणाः
'| किमपरं भण्यन्त एते हि यत्कौटिल्यं हृदि पाश्चजन्य. भवस्वच्छतया छायां यस्तां मलवतामपि ॥ ६८ ॥
| तस्तेनातिलज्जामहे ॥ ८१ ॥ शङ्खाः सन्ति सहस्रशो जलमरकतः
| निधेर्वीचिच्छटाघट्टिताः पर्यन्तेषु लुठन्ति ये दलशतैः कल्मात्यज निजगुणाभिमानं मरकत पतितोऽसि पामरे || वणिजि । काचमणेरपि मौल्यं लभसे यत्तदपि ते श्रेयः षितक्ष्मातलाः । एकः कोऽपि स पाञ्चजन्य उदभूदाश्चर्यधामा ॥ ६९॥ केनासीनः सुखमकरुणेनाकरादुद्धतस्त्वं विक्रेतुं सतां यः संवर्तभरक्षमैर्मधुरिपोः श्वासानिलैः पूर्यते॥ ८२ ॥ वा समभिलषितः केन वाऽस्मिन्कुदेशे । यस्मिन्वित्तव्ययभरसहो ग्राहकस्तावदास्तां नास्ति भ्रातर्मरकतमणे त्वत्परीक्षा
नद्यन्योक्तयः क्षमोऽपि ॥७०॥ आसीत्पूर्व विमलजलधौ मण्डनं भूपतीनां
तटिनि चिराय विचारय विन्ध्यभुवस्तव पवित्रायाः। नारीणां च प्रबलमुकुटे काञ्चनेन प्रसङ्गात् । तत्रीबद्धः | कथमिदमहो कोचखण्डेन सार्ध भिल्लीकण्ठे मरकतमणे शुष्यन्त्या अपि युक्तं किं खलु रथ्योदकादानम् ॥१॥ कामवस्थां गतोऽसि ॥ ७१ ॥
कतिपयदिवसस्थायी पूरो दूरोन्नतोऽपि भविता ते। तटिनि माणिक्यम्
तटद्रुमपातनपातकमेकं चिरस्थायि ॥२॥ यास्यति जलधरपौरस्त्यर्दाक्षिणात्यैः स्फुरदुरुमतिभिर्मित्र पाश्चात्यसंधै- | समयस्तव च समृद्धिलंधीयसी भविता। तटिनि तटद्रुमरौदीच्यैर्यत्परीक्ष्य क्षितिपतिमुकुटे न्यासि माणिक्यमेकम् । पातनपातकमेकं चिरस्थायि ॥ ३ ॥ कुरु गम्भीराशयतां
१ नौकाव्यापारिणः. २ हीरकमणे. ३ नीचे. ४ भूषणम्. १ अमूल्यः. २ कौटिल्यम्. ३ नदीनः सरित्पतिस्तस्मात५ काचमणिना. ६ सह.
: ४ कुन्दपुष्पवच्छुभ्रम्. ५ भगिनी. ६ लक्ष्मी. ७ अल्पतरा.