________________
समुद्रान्योक्तयः
कुल्यावदुल्लचितः । किं चासीचुलुकेऽम्बुबिन्दुवदयं द्राक्- | लवोऽपि तोयधेर्ममैव तत्कर्मफलं विजृम्भते ॥ ४५ ॥ म्भयोनेर्मुने तारोऽयमिति प्रथा जलनिधेरासीदथापि श्लथा कम्पन्ते गिरयः पुरंदरमिया मैनाकमुख्याः पुनः क्रन्दन्त्यम्बु॥ ३३ ॥ पीयूषेण सुराः श्रिया मुररिपुर्मर्यादया मेदिनी धराः स्फुरन्ति वडवावक्रोद्गता वह्नयः। भो कुम्भोद्भव शक्रः कल्परुहा शशाङ्ककलया श्रीशंकरस्तोषितः । मैनाका- मुच्यतां जलनिधिः स्वस्त्यस्तु ते सांप्रतं निद्रालुश्लथबाहुवल्लिहिनगा निजोदरगताः संस्थानतः स्थापितास्त्वच्चूलीकरणे | कमलाश्लेषो हरिः सीदति ॥ ४६॥ घटोद्भवमुनिः केनापि नो वारितः ॥ ३४ ॥ हे हेलाजित
रत्नानि बोधिसत्त्व वचसां किं विस्तरैस्तोयधे नास्ति त्वत्सदृशः |
___ मणिलठति पादेषु काचः शिरसि धार्यते । यथैपरः परहिताधाने गृहीतव्रतः। तृष्यत्पान्थजनोपकारघट- | वास्ते तथैवास्तां काचः काचो मणिर्मणिः ॥ ४७ ॥ नावैमुख्यलब्धायशोभारप्रोद्वहने करोषि कृपया साहायकं
अप्याकरसमुत्पन्ना मणिजातिरसंस्कृता । जातरूपेण कल्याणि यन्मरोः ॥ ३५ ॥ पीयूषेण कृतार्थिता दिविषदो लक्ष्म्या हरिः प्रीणितश्चन्द्रार्धन विभूषितः पशुपतिः कल्पद्रुमैर्वासवः ।।
१ नहि संयोगमर्हति ॥ ४८ ॥ अनस्तमितसारस्य तेजसस्तआत्मानं परिपन्थिनाप्युदधिना किं किं न तेषां कृतं विशाम्भ
द्विजृम्भितम् । येन पाषाणखण्डस्य मूल्यमल्पं वसुंधरा तस्यागस्त्यमुनिप्रपीतपयसो नोच्चैः कृतैकाङ्गुलिः ॥ ३६ ॥ "
M॥ ४९ ॥ धन्योऽयं मणिरेकश्छिन्नो भिन्नश्च चक्रनिघृष्टः । लक्ष्म्या श्रीपुरुषोत्तमी हिमरुचा गौरीप्रियोऽलंकृतो देवेन्द्रो- | युक्तस्तजा
| युक्तस्तेजोनिचयैर्धन्यो दुःखेऽपि योऽधिकाभासः ॥ ५० ॥ ऽपि विमानवारणहयस्त्रीरत्नकल्पद्रुमैः । पीयूषैरमितैस्त्वया |
| भ्रष्टं नृपतिकिरीटाद्भमौ पतितं 'तिरोहितं रजसा । विधिदिविषदश्चान्ये कृतार्थीकृताः श्रीमन्वारिनिधे त्वदीयमहिमा |
| विलसितेन रत्नं जनचरणविडम्बनां सहते ॥५१॥ वपुःनूनं न वाग्गोचरः ॥ ३७ ॥ हंहो वारिनिधे विधेः समुचितं |
| पैरीणाहगुणेन तेभ्यो यशस्विनः किं मणयो भवन्ति । येनासि रत्नाकरो रत्नांश्चेदवमन्यसे वद विभो नैतत्पदं | तथापि चूडासु महीपतीनां त एव खेलन्ति न गण्डशैलाः विन्दसि । पश्यालंकरणं पुरंदरपुरे चिन्तामणिः कौस्तुभो
| ॥ ५२ ॥ सिन्धुस्तरङ्गैरुपकल्प्य फेनारत्नानि पद्धैर्मलिनीविष्णोर्वक्षसि मीनकेतनरिपोः शीर्षे कलानां निधिः॥३८॥ करोति । तथापि तान्येव महीपतीनां किरीटकोटीषु पदं पीत्वा गर्जन्त्यपस्ते दिशि दिशि जलदास्त्वं शरण्यो गिरीणां लभन्त ।। ५३ ॥ विरम रत्न मुधा तरलायसे तव न कश्चिसुत्रामत्रासभाजां त्रिदशविटपिनां जन्मभूमिस्त्वमेव । दिहास्ति परीक्षकः । विधिवशेन परिच्युतमाकरात्त्वमपि काचगाम्भीर्य तच्च तादृक्त्वयि सलिलनिधे किंतु विज्ञाप्यमेतत्स- मणीकृतमीश्वरैः ॥ ५४ ॥ अनिभालित एव केवलं खनिऊपायेन मैत्रावरुणिमुनिकृपादृष्टयः काङ्क्षणीयाः ॥ ३९॥ गर्भे निधिरेष जीर्यतु । न तु सीदतु मूल्यहानितो वणिजा. क्षीरसागरः
लोकनगोचरीकृतः ॥ ५५ ॥ समुद्रेणान्तःस्थस्तटभुवि तरङ्गैदिशि दिशि गिरिग्रावाणः स्वां वमन्तु सरस्वतीं तुलयतु |
रकरुणैः समुत्क्षिप्तोऽस्मीति त्वमिह परितापं त्यज मणे । मिथस्तामापातस्फुरवनिडम्बरान् । स परमपरः क्षीरोदन्वान् ।
अवश्यं क्वापि त्वद्गुणपरिचयाकृष्टहृदयो नरेन्द्रस्त्वां कुर्यायदीयमुदीर्यते मथितुरमृतं खेदच्छेदि प्रभोरनुमोदनम् ।
| निजमुकुटकोटिप्रणयिनम् ॥ ५६ ॥ पयोधेः सर्वखं शिरसि ॥ ४० ॥ साकं ग्रोवगणै ठन्ति मणयो बालार्कबिम्बोपमा
धृतवान् यं नृपगणः पणो यस्य क्षोणी चतुरुदधिसीमावधिनीरे नीरचरैः समं स भगवान्निद्राति नारायणः । एवं वीक्ष्य रभूत् । स एवायं देवाच्छबरवनितापाणिपतितो मणिर्मेषतवाविवेकमथ च प्रौढिं परामुन्नतेः किं निन्दाम्यथवा ग्रीवाद्विगुणगुणबद्धो विहरति ॥ ५७ ॥ आघ्रातं परिलीढस्तवीमि कथय क्षीरार्णव त्वामहम् ॥४१॥
मुग्रनखरैः क्षुण्णं च यच्चर्वितं क्षिप्तं यद्बत नीरसत्त्वकुपितेअगस्त्यः
नेति व्यथां मा कृथाः । हे सद्रत्न तवैतदेव कुशलं यद्वामुनिर्जयति योगीन्द्रो महात्मा कुम्मसंभवः । येनैक- | नरेणाग्रहादन्तःसारविचारणव्यसनिना चूर्णीकृतं नाश्मना चुलुके दृष्टौ दिव्यौ तौ मत्स्यकच्छपौ ॥४२॥ अखर्व-॥ ५८ ॥ उत्तंसेषु न नर्तितः क्षितिभुजां न प्रेक्षकैर्लक्षितः पर्वगर्तेषु विच्छिन्नो यस्य बारिधिः । हा स एव मुनेः | साकाझं लुठितो न च स्तनतटे लीलावतीनां क्वचित् । पाणिरधस्ताद्विन्ध्यभूभृतः ॥ ४३ ॥ अल्पीयसैव पयसा कष्ट भोश्चिरमन्तरेण जलधेर्दैवाद्विशीर्णोऽभवत्खेलव्यालयत्कुम्भः पूर्यते प्रसिद्धं तत् । ब्राह्मं तेजः पश्यत कुम्भो- कुलाङ्गघर्षणपरिक्षीणप्रमाणो मणिः ॥ ५९॥ ये गृह्णन्ति दतः पपौ वार्धिम ॥४४॥ गतोऽस्मि तीरं जलधेः पिपा- हठात्तणानि मणयो ये चाप्ययःखण्डकं ते दृष्टाः प्रतिधाम सया स चापि शुष्कश्शुलुकीकृतो मया । न लक्ष्यते दोष
१इन्द्रभयेन. २ छादिताम्. ३ दैवदुर्विपाकेन. ४ विशालता. १ श्रमहारि. २ पाषाणसमूहै:. ३ बाह्मणतेजःप्रभावः. ४ समुद्रम् | ५ आस्वादितम्. ६ तत्परेण. ७ पाषाणेन. ८ तेजोरहितः
२८ सु.र.मां.