SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २१६ सुभाषितरत्नभाण्डागारम् [५ प्रकरणम् परभीतभूधररक्षायां दीक्षितो जलधिः ॥ ७ ॥ किं खलु नीरग्रहणरसिकैरुध्वगैरुज्झितोऽसि ॥ २२ ॥ अयं वारामेको रत्नरेतैः किं पुनरभ्रायितेन वपुषा ते । सलिलमपि यन्न तावक- | निलेय इति रत्नाकर इति श्रितोऽस्माभिस्तृष्णातरलितमनोमर्णव वदनं प्रयाति तृषितानाम् ॥ ८॥ मा कुरु गुरुता- | मिर्जलनिधिः । क एवं जानीते निजकरपुटीकोटरगतं गर्व लघुरन्यो नास्ति सागर त्वत्तः । जलसंग्रहमन्य- | क्षणादेनं ताम्यत्तिमिमकरमापास्यति मुनिः ॥ २३ ॥ अये स्मात्त्वयि सति कुर्वन्ति पोतस्थाः ॥९॥ किमधिकमस्य | वारांराशे कुलिशकरकोपप्रतिभयादयं पक्षप्रेम्णा गिरिवरब्रूमो महिमानं वारिधेहरियंत्र । अज्ञात एव शेते कुक्षौ सुतस्त्वामुपगतः । त्वदन्तर्वास्तव्यो यदि पुनरयं वाडवशिखी निक्षिप्य भुवनानि ॥ १० ॥ लघुरयमाह न लोकः कामं प्रदीप्तः प्रत्यङ्गं ग्लपयति ततः कोऽस्य शरणम् ॥ २४ ॥ गर्जन्तमपि पतिं पयसाम् । सर्वमलज्जाकरमिह यत्कुर्वन्तीह इतः स्वपिति केशवः कुलमितस्तदीयद्विषामितश्च शरणार्थिनः परिपूर्णाः ॥ ११ ॥ तृषां धरायाः शमयत्यशेषां यः | शिखरिपत्रिणः शेरते । इतोऽपि वडवानलः सह समस्तसोऽम्बुदो गर्जति गर्जतूच्चैः । यस्त्वेष कस्यापि न हन्ति संवर्तकैरहो विततमूर्जितं भरसहं च सिनोर्वपुः तृष्णां स किं वृथा गर्जति निस्त्रपोऽब्धिः ॥ १२ ॥ ॥ २५ ॥ ग्रावाणो मणयो हरिजलचरो लक्ष्मीः पयोमानुषी त्वमद्य सिन्धो जगदेकबन्धो रत्नानि दातुं विमुखोऽसि मुक्तौघाः सिकताः प्रवाललतिकाः शैवालमम्भः सुधा । तीरे कस्मात् । किं वा सुतः कल्पमहीरुहस्ते दानैः कृतार्थी- | कल्पमहीरुहाः किमपरं नाम्नापि रत्नाकरो दूरे कर्णरसायनं कुरुते जगन्ति ॥ १३ ॥ अयि रोषमुरीकरोषि नो | निकटतस्तृष्णापि नो शाम्यति ॥ २६ ॥ एतस्मादमृतं चेत्किमपि त्वां प्रति वारिधे वदामः । जलदेन तवार्थिना सुरैः शतमुखेनोच्चैःश्रवाः सद्गुणः कृष्णेनाद्भुतविभ्रमैकविमुक्तान्यपि तोयानि महान्न हा जहासि ॥ १४ ॥ वसतीलक्ष्मीः समासादिता । इत्यादि प्रचुराः पुरातनकथाः तोयानामधिपतिराकरो मणीनां शैलानामभयपदं महान्महङ्ग्यः। सर्वेभ्य एव श्रुता अस्माभिर्न च दृष्टमत्र जलधौ मृष्टं अग्राह्यो भवसि यदि त्वमेव तावत्को नु स्थाजगति तदा पयोऽपि क्वचित् ॥ २७ ॥ संख्येया न भवन्ति ते युगशतैजनावलम्बः ॥ १५॥ वस्त्यस्तु विद्रुमवनाय नमो मणिभ्यः | गाम्भीर्यमुख्या गुणाः सत्यं वारिनिधे तथापि तदिदं चित्ते कल्याणिनी भवतु मौक्तिकशुक्तिमाला । प्राप्तं मया विधत्ते व्यथाम् । स्वच्छन्देन तिमिंगिलान्निजकुलग्रासं मुहः सकलमेव फलं पयोधे यद्दारुणैर्जलचरैर्न विदारितोऽस्मि कुर्वतो यत्ते वारयितुं निजेऽपि विषये न स्वामिता विद्यते ॥ १६ ॥ आदाय बारि परितः सरितां मुखेभ्यः किं ॥ २८ ॥ कल्लोलैः स्थगयन्मुखानि ककुभामभ्रंलिहेरम्भसा तावदर्जितमनेन दुरर्णवेन । क्षारीकृतं च वडवादहने हुतं च क्षारेणापि दिवानिशं जलनिधे गर्जन्न विश्राम्यसि । एतत्ते यदि पातालकुक्षिकुहरे विनिवेशितं च ॥ १७॥ निःपीतपीन- घोरनक्रनिलयं स्वादु व्यधास्यद्विधिः किं कर्तासि तदा न वेभि तिमिराणि मनोहराणि रत्नानि सन्ति न कियन्ति तवा- तरलैः खैरेव दुश्चेष्टितैः ॥ २९॥ द्यामारोहति वाञ्छति स्थगन्तिकेषु । एतस्य कौस्तुभमणेर्बजतः परंतु पाथोनिधे यितुं तेजोऽपि तेजस्विनामुच्चैर्गर्जति पूरयन्नपि महीमम्भोंभिरस्मरणमान्तरमावहेथाः ॥ १८ ॥ कल्लोलवेल्लितदृषत्परुषप्रहारै म्भोधरः । कांश्चिद्रागुपजीव्य तोयचुलुकान्सिन्धौ भवत्संनिधौ रत्नान्यमूनि मकरालय माऽवमंस्थाः । किं कौस्तुभेन विहितो पानीयप्रचयेषु सत्स्वपि न ते जातो विकारः क्वचित् ॥ ३०॥ भबतो न नाम याच्ञाप्रसारितकरः पुरुषोत्तमोऽपि ॥ १९॥ किं वाच्यो महिमा तवात्र जलधे यस्पेन्द्रवज्राहतित्रस्तक्ष्माभृलज्जामहे वयमहो वचनेऽपि हन्त सांयोत्रिकाः सलिल दमजदम्बुनिचये मज्जकलकाकृतिः। मैनाकोऽपि गभीरनीरराशिममी । विशन्ति । अंसाधिरोपिततदीयतटोपकण्ठ विलसत्पाठीनपृष्ठोल्लसच्छैवालाङ्करकोटिकोटरकुटीकुड्यान्तरे कौपेयकाम्बुदृतयो यदुदीर्णतृष्णाः ॥ २०॥ चपलतरतरंगै निर्वृतः ॥ ३१ ॥ आस्तां तावदहो समुद्रमहिमा दूरेऽपि दूरमुत्सारितोऽपि प्रथयति तव कीर्ति दैक्षिणावर्तशङ्खः । परिगणय पयोधे पद्मनाभाययोग्यस्तव निकटनिषण्णैः कर्णप्रियस्तीरे यस्य पिपासयैव मरणं प्रामोति शीघ्रं जनः । क्षुल्लकैः श्लाघ्यता का ॥ २१ ॥ यद्वीचीभिः स्पृशसि तस्मादम्बुनिधेर्वरं लँघुसरः कूपोऽथवा वापिका यत्र स्वीय करद्वयेन सलिलं पेपीयते खेच्छया ॥ ३२ ॥ देवैर्यद्यपि गगनं यच्च पातालमूलं रत्नैरुद्दीपयसि पयसा यत्पिधत्से धरित्रीम् । धिक् सर्वे तत्तव जलनिधे यद्विमुच्याश्रुधारास्तीरे तक्रवद्विमथितः केदारवद्वानरैर्बद्धः सिद्धवदञ्जनाविजनुषा १ नौकास्थिताः; नाविका इत्यर्थः. २ नौकया व्यापार । १ जलानाम्. २ स्थानम्. ३ पिपासा पक्षे,-अर्थाभिलाषः. कुर्वाणा:. ३ दक्षिणभागे आवर्तो य स्यैतादृशः शङ्ख. ४ जानीहि.४ अगस्त्यः. ५ शिखरिणः पर्वतास्त एव पत्रिणः पक्षिणः ५ विष्णुपूजायोग्यः. ६ क्षुद्रशङ्ख. | ६ संवर्तकसंचकर्मेधैः. ७हस्वजलाशयः
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy