________________
वाय्वन्योक्तयः, पर्वतान्योक्तयः, समुद्रान्योक्तयः
२१५
हामदावाग्निवन्मत्तोऽयं मलिनात्मको वनचरः किं वक्ष्यते पाथोनिधौ निवसता भवतार्जितात्र ॥ १०॥ वरं पक्षच्छेदः कोकिलः ॥ १२ ॥ कोऽयं भ्रान्तिप्रकारस्तव पवन घनाव- समदमघवन्मुक्तकुलिशप्रहारैरुद्च्छद्बहलदहमोद्गारगुरुभिः । स्करस्थानजातं तेजस्वितातसेव्ये नभसि नयसि यत्पांसुपूरं तुषाराद्रेः सूनोरहह पितरि क्लेशविवशे न चासौ संपातः प्रतिष्ठाम् । अस्मिन्नत्थाप्यमाने जननयनपथोपद्रवस्तावदास्तां
पयसि पयसां पत्युरुचितः ॥११॥ केनोपायेन सह्यो वपुषि कलुषतादोष एषस्तवैव ॥ १३ ॥
लोकालोकः पर्वतान्योक्तयः
एकस्यायमुदेति मूर्धनि गिरेरन्यस्य चैव क्रमादस्तं याति नाधन्यानां निवासं विदधति गिरयः शेखरीभूतचन्द्राः | कलानिधिस्तदुभयोरस्तः प्रशस्तोऽचलः । को नामोदयिनं शृङ्गैर्योत्स्नाप्रवाहं द्रुतमिव तुहिनं दिङ्मुखेषु क्षिपन्तः । करोति न शिरोमाणिक्यमस्तं पुनर्यातं यः कुरुते भवानिय स येषामुच्चैस्तरूणामविहतगतिना वायुना कम्पितानामाकाशे | दुःप्रापोऽस्ति पृथ्वीतले ॥ १२ ॥ विप्रकीर्णः कुसुमचय इवाभाति ताराग्रहौघः ॥ १॥
' रोहणः हिमाचलः
रोहणाचल शैलेषु कस्तुलां तुलयेत्तव । यस्य पाषाणतरुकुलसुषमापहरां जनयन्तीं जगति जीवजात खण्डानि मण्डनानि महीभृताम् ॥ १३ ॥ रत्नानां न केन गुणेन भवानीतात हिमानीमिमां वहसि ॥ २ ॥ किमालयो जलनिधिः किं न स्थिरा मेदिनी किं न व्योम विन्ध्यमन्दरसुमेरुभूभृतां यत्पतिस्तुहिनपर्वतोऽभवत् । ईश्वर- महत्पदं सुकृतिनां किं नाम नैवोन्नतम् । हंहो रोहण श्वशुरताप्रभावतस्तदुवं जगति जृम्भते यशः ॥ ३ ॥ किं न याचकचमूनिःशङ्कटङ्काहितक्षान्तिस्वीकरणेन गोत्रक्षोणी यस्य हिरण्मयी मणिमयः प्राकारशिल्पोच्चयः कुञ्जाः तिलकत्रैलोक्यवन्द्यो भवान् ॥१४॥ यामस्ते शिवमस्तु कल्पलतामयाः सुरधुनीधारामयो निर्झरः । किं चन्द्रादि- रोहणगिरे मत्तः स्थितिप्रच्युता वर्तिष्यन्त इमे कथं समस्तदिक्पतिपुरीमय्यन्ति यत्पल्लवाः शैलः सोऽपि गिरिर्वयं कथमिति स्वप्नेऽपि मैवं कृथाः । भ्रातस्ते मणयो वयं यदि च गिरयस्त्वय्येव मे का मतिः ॥ ४ ॥
भवन्नामप्रसिद्धास्ततः किं शृङ्गारपरायणाः क्षितिभुजो नाङ्गीमेरुः
करिष्यन्ति नः ॥१५॥ ये संतोषसुखप्रबुद्धमनसस्तेषामभिन्नो मृदो येऽप्यन्ये धन
पर्वतदरी लोभसंकुलधियस्तेषां तु दूरे नृणाम् । इत्थं कस्य कृते यस्यां स केसरियुवा पदमाबबन्ध गन्धद्विपेन्द्ररुधिराकृतः स विधिना तादृक्पदं संपदा खात्मन्येव समाप्तहेम- | रुणिताङ्गनायाम् । तामद्य पर्वतदरीं धुतधूम्रलोमा गोमायुरेष महिमा मेरुर्न मे रोचते ॥५॥
वपुषा मलिनीकरोति ॥ १६ ॥ विन्ध्यः
गिरिनिर्झरः आचक्ष्महे तव किमद्यतनीमवस्थां तस्याद्य विन्ध्यशिखरस्य कल्लोलसंचलदगाधजलैरलोलैः कल्लोलिनीपरिवृद्धैः किममनोहरस्य । यत्रैव सप्त मुनयस्तपसा निषेदुः सोऽयं विलास- पेयतोयैः । जीयात्स जर्जरतनुर्गिरिनिर्झरोऽयं यद्विवापि बसतिः पिशिताशनानाम् ॥ ६॥
| तृषिता वितृषीभवन्ति ॥ १७॥ मलयः किं तेन हेमगिरिणा रजताद्रिणा वा यत्राश्रिता हि
समुद्रान्योक्तयः तरवस्तरवस्त एव । मन्यामहे मलयमेव यदाश्रयेण शाखोटनिम्बकुटजा अपि चन्दनानि ॥ ७॥ विद्योतन्ते कति
गोतन्त कति नावज्ञा नाप्येवैदग्ध्यमुदधेर्महिमैव सः । यत्तीरपङ्कन गिरयस्तेषु किं नोदयन्ते शाखावन्तः खदिरबदरीशाल- ममानि महारत्नानि शेरते ॥१॥ यद्यपि स्वच्छभावेन दर्शयशाखोटकाद्याः । धन्यस्तावन्मलयशिखरी यत्र जातास्त एव
| त्युदधिर्मणीन् । तथापि जानुदघ्नोऽयमिति चेतसि मा खैरामोदेस्त्रिभुवनमथ प्रीणयन्तः स्फुरन्ति ॥ ८॥
कृथाः ॥ २ ॥ रत्नैरापूरितस्यापि मदलेशोऽस्ति नाम्बुधेः ।
मुक्ताः कतिपयाः प्राप्य मातङ्गा मदविहलाः ॥३॥ अधःमुरारातिर्लक्ष्मी त्रिपुरविजयी शीतकिरणं करीन्द्र पौलोमी- | करोषि रत्नानि मूर्धा धारयसे तृणम् । दोषस्तवैष जलधे पतिरपि च लेभे जलनिधेः । त्वया किं वा लब्धं कथय मथितो रत्नं रवं तृणं तृणम् ॥ ४ ॥ बातोल्लासितकल्लोल धिक्ते मन्दरगिरे शरण्यः शैलानां यदयमदयं रत्ननिलयः॥en | सागर गर्जितम्। यस्य तीरे तृषाक्रान्तः पान्थः पृच्छति मैनाकः
वापिकाम् ॥५॥ अयं रत्नाकरोऽम्भोधिरित्यसेवि धना
शया । धनं दूरेऽस्तु वदनमपूरि क्षारवारिभिः ॥ ६ ॥ शकादरक्षि यदि पक्षयुगं तथापि मैनाक सन्ति तव |
यद्यपि बद्धः शैलैयद्यपि गिरिमथनमुषितसर्वस्वः । तदपि नेह गतागतानि । निःसत्त्वता च निरपंत्रपता च किंतु |
१ अवमानः २ अचतुरत्वम्. ३ जानुप्रमाण. ४ वायुनोल्ला१ राक्षसानाम्. २ मेरुणा. ३ कैलासेन. ४ निर्बलत्वम् सिता उत्पादिता कल्लोला महोर्मयो यस्य. ५गिरिमथनेन हृतं सर्व ५ निर्लज्जत्वम्
खं चतुर्दशरबात्मकं धनं यस्य.