________________
सुभाषितरत्नभाण्डागारम्
वाय्वन्योक्तयः
बिलुम्पसि धरां धाराभिरासिश्चसि क्षेत्राण्यङ्कुरयस्य मून्मुकुल - यस्यह्नाय नीपद्रुमान् । सारङ्गस्य नभोनिवेशितदृशश्चञ्चपुटी - पूरणे वैमुख्यं वहसि त्वमम्बुद यदि प्रत्येतु को नाम तत् ॥ ७२ ॥ कूपाम्भांसि पिबन्तु कूपरसिका वापीषु वापीजुषो नादेयाश्च पतत्रिणोऽपि मुदिता आस्वादयन्तामपः । सारङ्गस्य नभोनिवेशितदृशः किं तेन यावन्महीमम्भोभिः स्त्रपयन्नसावुदयते न प्रावृषेण्यो घनः ॥ ७३ ॥ कर्तव्यो हृदि वर्तते यदि तरोरस्योपकारस्तदा मा कालं गमयाम्बुवाह समये सिश्चैनमम्भोभरैः । शीर्णे पुष्पफले दले विगलिते मूले गते शुष्कतां कस्मै किं हितमाचरिष्यति परीतापस्तु ते स्थास्यति वायुरेव महाभूतं वदन्तु निखिला जनाः । आयुरेवैष ॥७४॥ नो चिन्तामणिभिर्न कल्पतरुभिर्नो कामधेन्वादिभिर्नो भूतानामिति मन्यामहे वयम् ॥ १ ॥ अलिपटलैरनुयातां देवैश्च परोपकारनिरतैः स्थूलैर्म सूक्ष्मैरपि । अम्भोदेह निर- स्वहृदयहृदयज्वरं विलुम्पन्तीम् । मृगमदपरिमललहरीं न्तरं जलभरैस्तामुर्वरां सिश्चता धौरेयेण धुरं त्वयाद्य वहता समीर किं पामरेषु रे किरसि ॥ २ ॥ परमो मरुत्सखानेमन्ये जगज्जीवितम् ॥ ७५ ॥ हे पाथोद यथोन्नतेन भवता स्तेजोवृद्धिं तनोतु तं जेतुम् । दीपं हरति तदस्य ज्ञानं प्रतिदिग्व्यावृता सर्वतो मन्ये धीर तथा करिष्यसि खलु क्षीराब्धि- पत्तिनिर्वहणम् ॥ ३ ॥ प्राथमिकी घनवृष्टिः प्राप्ता शिखिनो तुल्यं सरः । किं त्वेष क्षमते नहि क्षणमपि ग्रीष्मोष्मणा व्या- निदाघतप्तस्य । आकस्मिकेन सा पुनरपनीता वापि व कुलः पाठीनादिगणस्त्वदेकशरणस्तद्वर्षं तावत्कियत् ॥ ७६ ॥ ॥ ४ ॥ वरतरुविघटनपटवः कटवश्चञ्चन्ति वायवो बहवः । नान्धौ स्केन्धनतिः सरःसु न मनो वापीषु नापीहितं कर्णे- तत्कुसुमबहलपरिमलगुणविन्यासे कृती त्वेकः ॥ ५ ॥ ऽप्यर्णवसंकथा न च कृता नाद्यापि नद्यां मनः । सारङ्गेण गन्धवाह गहनानि गाहसे गन्धजातमिह संचिनोषि समुत्तरङ्गरसनादण्डेन चण्डातपक्लान्तेनापि निरन्तरं जलद च । नैपुणच्युतिरियं तु तावकी यत्र तंत्र सदसद्विवेचनम् हे त्वय्येव दत्तं मनः ॥ ७७ ॥ निःपद्मं शिशिरेण धीवरगणै ॥ ६ ॥ अहह चण्डसमीरण दारुणं किमिदमाचरितं र्निर्मत्स्यनिःकूर्मकं व्याधैर्निर्विहगं निरम्बु रविणा निर्नालकं चरितं त्वया । यदिह चातकचञ्चुपुटोदरे पतति वारि तदेव दन्तिभिः । निःशालूकमकारि शूकरगणैर्नामैकमात्र सरो हे निवारितम् ॥ ७ ॥ अनिल निखिलविश्वं प्रौणिति त्वत्प्रयुक्तं जीमूत परोपकारक पयोदानेन मां पूरय ॥ ७८ ॥ कासा- सपदि च विनिमीलत्याकुलं त्वद्वियोगात् । वपुरसि परमेशरेषु सरित्सु सिन्धुषु तथा नीचेषु नीरग्रहं धिक्तत्रापि शिरो स्योचितं नोचितं ते सुरभिम सुरभिं वा यत्समं स्वीकरोषि नतिः किंमपरं हेयं भवेन्मानिनाम् । इत्यालोच्य विमुच्य चात- ॥ ८ ॥ राजीविनीविपिनसौरभसारगन्धिर्योऽभूद्बसन्तदिवसेषु कयुवा तेषु स्पृहामादरादुद्रीवस्तव वारिवाह कुरुते धारा- जनैकबन्धुः । रथ्यारजांसि विकिरन्विरुजन्नगेन्द्रानुन्मत्तवधरालोकनम् ॥ ७९ ॥ रे धाराधर धीर नीरनिकरैरेषा रसा द्रमति पश्यत सोऽद्य वायुः ॥ ९ ॥ ये जात्या लघवः नीरसा शेषा पूषकरोत्करैरतिखरैरापूरि भूरि त्वया । एकान्तेन सदैव गणनां याता न ये कुत्रचित्पद्भ्यामेव विमर्दिताः भवन्तमन्तरगतं स्वान्तेन संचिन्तयन्नाश्चर्ये परिपीडितोऽभि - प्रतिदिनं भूमौ विलीनाश्चिरम् । उत्क्षिप्ताश्चपलाशयेन मरुता रमते यच्चातकस्तृष्णया ॥ ८० ॥ आरामाधिपतिर्विवेकविकलो पश्यान्तरिक्षे सखे तुङ्गानामुपरि स्थितिं क्षितिभृतां कुर्वनूनं रसा नीरसा वात्याभिः परुषीकृता दश दिशश्चण्डा तपो न्त्यमी पांसवः ॥ १० ॥ हंहो दग्धसमीर सर्पति भवत्यस्मि - दुःसहः । एवं धन्वनि चम्पकस्य सकले संहारहेतावपि न्वने शाखिनां शाखाघर्षणजः स कोऽपि सुचिरं जज्वाल त्वं सिञ्चन्नमृतेन तोयद कुतोऽप्याविष्कृतो वेधसा ॥ ८१ ॥ दावानलः । येनादाहि पलायमानहरिणं भस्मीभवद्भूरुहं शुष्यग्रीष्मे भीष्मतरैः करैर्दिनकृता दग्धोऽपि यच्चा कस्त्वां न्निर्झरमुत्पतत्खगकुलं चेष्टद्भुजंगं वनम् ॥ ११ ॥ हंहो धीर ध्यायन्घन वासरान्कथमपि द्राघीयसो नीतवान् । दैवाहो- समीर हन्त जननं ते चन्दनक्ष्माभृतो दाक्षिण्यं जगदुत्तरं परिचनगोचरेण भवता तस्मिन्निदानीं यदि स्वीचक्रे करकाचयो गोदावरीवारिभिः । प्रत्यङ्गं दहतीह मे त्वमपि चेदुनिपातनकृपा तत्कं प्रति ब्रूमहे ॥ ८२ ॥ स क्षारो जलधिः १ महाभूतमिति जना वदन्त्वित्यन्वयः. २ वायुरित्यत्र वाशब्दस्यैवकारार्थत्वादेष भूतानामायुरेवेति भावः ४ मलयाचलात्.
|
३ जीवति.
१ कूपे. २ भुजशिरःसंकोचः ३ ईप्सितार्थः.
२१४
[ ५ प्रकरणम्
सरांसि वितरन्त्यभ्यागतेभ्यो मितं गृह्यन्ते सरितः श्रमेण परितोऽप्याधारबन्धं बलात् । प्राप्यं कूपकतः कथंचन किमप्यारोप्य कण्ठे पदं तत्त्वां त्यागिनमेकमेव भगवन्पर्जन्य मन्यामहे ॥ ८३ ॥ हर्ष वर्षन्विधत्से चिरसमयतृषाशुष्यतां चातकानां भूमेस्तापोपशान्तिं वितरति तरसा लोकशोकं धुनोषि । अम्भोदैतत्तवैकं परममनुचितं यत्पिधत्से सुधांशुं वाचामीशं कविं वा बुधमपि वहसि प्रेम खद्योतवर्गे ॥ ८४ ॥