SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ मेघान्योक्तयः २१३ चातकेन । आः कष्टमिष्टफलदान विधानहेतोरम्भोधरात्पतति नयागुरुतरोरेतस्य दावज्वरम् । ब्रूमस्त्वामुपकारकातर गतसंप्रति वज्रवह्निः ॥ ४९ ॥ देवदह नजटालज्वालजालाहतानां प्रायाः पयः संपदो दग्धोऽप्येष तरुर्दिशः परिमलैरापूर्य निर्वापरिगलितलतानां म्लायतां भूरुहाणाम् । अयि जलधर स्यति ॥ ६१ ॥ यावत्तिष्ठति चातकोऽयमसुभिः कण्ठस्थलशैलश्रेणिशृङ्गेषु तोयं वितरसि बहु कोऽयं श्रीमदस्ताव - स्थायिभिस्तावद्देहि पयः पयोद फलतु त्वद्वारि कल्पद्रुमः । कीनः ॥ ५० ॥ नभसि निरवलम्बे सीदता दीर्घकालं त्वद- नो चेदस्य तृषार्तपीडिततनोः प्राणैः प्रयाणे कृते कस्मै भिमुखनिषण्णोत्तानचञ्चपुटेन । जलधर जलधारा दूरतस्ताव - दास्यसि को ग्रहीष्यति पुनस्तापस्तु ते स्थास्यति ॥ ६२ ॥ दास्तां ध्वनिरपि मधुरस्ते न श्रुतश्चातकेन ॥ ५१ ॥ अये कूपे पानमधोमुखं भवति मे नद्यो वराक्यः स्त्रियः सामान्यं हेलावेलालुलितकुलशैले जलनिधौ कुतो वारामोघं बत जलद बकटिट्टिभः सह सरस्येवं समालोकयन् । शुष्यत्तालुमोघं वितरसि । समन्तादुत्तालज्जलद नलकीला कवलनक्लमोपे - गलोऽपि कम्पिततनुः श्रुत्वा गभीरध्वनिं धैर्यादुद्धृतकन्धरो तानेतानुपकुरु पयोभिर्विटपिनः ॥ ५२ ॥ अमुं कालक्षेपं त्यज जलधर त्वां याचते चातकः ॥ ६३ ॥ मार्गो भूरि जलं जलद गम्भीरँमधुरैः किमेभिर्निर्घोषैः सृज झटिति झाङ्कारि मरुस्थलभुवि स्वप्नेऽपि नो लभ्यते तीव्रो वाति समीरणः सलिलम् । अये पश्यावस्थामकरुणसमीरव्यतिकरज्वलद्दाव- क्वचिदपि च्छायाभृतो न द्रुमाः । अङ्गारप्रकरान्किरन्निव ज्वालावलिजैटिलमूर्तेर्विर्ट पिनः ॥ ५३ ॥ अकूपाराद्वारि रविग्रीष्मे तपत्यम्बरे तद्भोः पान्थहिताय पूरय धरां पाथोद प्रचुरतरमादाय जलदः स दानाध्यक्षोऽपि प्रकिरति जलं पाथोभरैः ॥ ६४ ॥ भेकैः कोटरशायिभिर्मृतमिव क्ष्मान्तर्गतं नाद्भुतमिदम् । स मेघो धन्यो यत्परिकिरति मुक्ताफलतया कच्छपैः पाठीनैः पृथुपङ्कपीठलुठितैर्यस्मिन्मुहुर्मूच्छितम् । यदीयासौ कीर्तिर्नटति नृपनारीकुचतटे ॥ ५४ ॥ तवैव तस्मिन्शुष्कसरस्यकालजलदेनागत्य तञ्चेष्टितं यत्राकुम्भनिप्रावीण्यं जलद जगदानन्दकरणं यदम्भः पालीराहरसि खल- मग्नवन्यकरिणां यूथैः पयः पीयते ॥ ६५ ॥ कालातिक्रमणं सत्त्वाज्जलनिधेः । निसर्गात्क्षारास्ता नयसि च कथंचिन्मधुरतामथासारैस्तासां युगपदुपकर्तासि जगतः ॥ ५५ ॥ विलपति तथा सारङ्गोऽयं भवानयमुन्नतो जलमपि च ते संयोगोऽयं कथंचिदुपस्थितः । उपकुरु कुरु प्रह्वं चेतो न वेत्सि यदग्रतो जलधर पुनः क्व त्वं क्वायं क्व ते जलबिन्दवः ॥ ५६ ॥ नीरं दूरं तदपि विरसं जंगमा नो लताद्यास्तस्मिन्दातर्यपि जलनिधौ को लभेताम्बुबिन्दुम् । दानाध्यक्षे त्वयि जलधर क्वापि कुत्रापि शैलाः शालावन्तोऽमृतनिभजलै - तर्पिताः सर्व ते ॥ ५७ ॥ तृप्त्या नद्यः कमलसरसी राजहंसावतंसाः पुण्याश्वेतो हिमगिरिभुवस्त्वत्कृते येन मुक्ताः । संप्राप्तेऽस्मिञ्जलद दहनोचण्डदा निदाघे पर्जन्य स्वीकुरु तमधुना चातकं पातकं वा ॥ ५८ ॥ शैलेयेषु शिलातलेषु च गिरेः शृङ्गेषु गर्तेषु च श्रीखण्डेषु बिभीतकेषु च तथा पूर्णेषु रिक्तेषु च। स्निग्धेन ध्वनिनाखिलेऽपि जगतीचक्रे समं वर्षतो वन्दे वारिद सार्वभौम भवतो विश्वोपकारि व्रतम् ॥ ५९ ॥ नीहाराकरसारसागरसरित्कासार - नीरश्रियं त्यक्त्वा तोयद चातकेन महती सेवा समालम्बिता । तस्यैतत्फलितं समुज्झसि शिलासंताडनं मस्तके गाढं गर्जसि वज्रमुज्झसि तडिल्लेखाभिरातर्जसि ॥ ६० ॥ औरामाभरणस्य पल्लवचयैरापीततिग्मत्विषः पाथोद प्रशमं १ दावाग्निः २ ग्लानिं प्राप्नुवताम् ३ व्योमोत्थितैर्मेघगर्जितैः. ४ शीघ्रम् ५ व्याप्त देहस्य ६ वृक्षस्य ७ उद्यानभूषणस्य. कुरुष्व तडितां विस्फूर्जितैस्त्रासय स्फारैर्भीषणगर्जितैरतितरां कार्ण्य मुखे दर्शय । अस्यानन्यगतेः पयोद मनसो जिज्ञासया चातकस्याधेहि त्वमिहाखिलं तदपि न त्वत्तः परं याचते ॥ ६६ ॥ भूयो गर्जितमम्बुद प्रकटिता विद्युत्खमापूरितं दूरावग्रह तिष्ठ तिष्ठ तदलं वृष्ट्या तवातः परम् । निर्दग्धाखिलशालिहालिकवधूसंनद्धनेत्रैः परं नैराश्यादिह वर्षितव्यमधुना केदारपूरं पयः ॥ ६७ ॥ गर्जन्नम्बु ददा तच्च कणिकारूपेण यत्र क्वचिद्वर्षाकालमपेक्ष्य दानसमये काष्र्ण्य विधत्ते मुखे । पश्चात्पाण्डुरतामुपैति घु भूयस्ततः श्रीमद्राम नृपालशेखर विभो दाता कियान्वारिदः ॥ ६८ ॥ आसक्ताः प्रतिकोटेरं विषधरा भानोः करा मूर्धनि ज्वालाजाल करालदावदहनः प्रत्यङ्गमालिङ्गति । सर्वानन्दनचारुचन्दनतरोरेतस्य जीवातवे रे जीमूत विमुञ्च वारि बहुशो युष्मद्यशो जृम्भताम् ॥ ६९ ॥ ते ते चातकपोतका वितृषिता दावाग्निमग्नं वनं संनिर्वापितमुष्णतापितमही निर्वापिता सर्वतः । कौसाराः परिपूरिताः पृथुपयोधाराभिरम्भोधर त्वय्येवायमहो महोर्जितमहादानावदानक्रमः ॥ ७० ॥ तापं लुम्पसि सर्वतो वितरसे मुक्ताफलं शुक्तिषु क्षेत्रं चिि किं च पल्लवयसि श्रीखण्डमुख्यान्द्रुमान् । क्षारं क्षारमिदं जलं जलनिधेरादाय जीमूत हे विश्वं जीवयसि ब्रवीतु जगति प्रौढोऽपि कस्ते गुणान् ॥ ७१ ॥ संतापं जगतो १ कृष्णताम् २ प्रतिबिलम् ३ जलाशयाः.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy