________________
चन्द्रान्योक्तयः, मेघान्योक्तयः
प्रयाति परमां वृद्धिं स रत्नाकरः ॥ ३७ ॥ जन्म क्षीरमहार्णवे | लोचनामुखतुलामायासि कालक्रमात्क्षीणोऽपि क्षणदापते सहभुवः श्रीपारिजातादयो बिम्बं यस्य सुधामयं त्रिभु- पशुपतेरायासि भूषास्पदम् । एतस्मिन्नथ सैंहिकेयकवलक्के शे वनाधीशस्य मूर्ध्नि स्थितिः । इत्थं सर्वचराचरप्रियकरे यस्यो - मनाग्वर्तिनि त्वं साधारणवत्सुधाकर मुधा हा हन्त किं दये चेद्भवेत्संकोचः कमलस्य दुष्कृतिरसौ निन्द्यो न ताम्यसि ॥ ४८ ॥ भीतो वाडववासतो जननिधौ शंभोः ताराधिपः ॥ ३८ ॥ इन्दुं निन्दतु नाम वाथ नलिनीं शिरः स्वीकृतं तत्र त्र्यम्बकमौलिवासुकिविषज्वालावलीनिन्दन्तु चत्राहया नैवानेन सुधाकरस्य सुषमाहानिर्न वा त्रासितः । तस्माल्लोकमगाद्दिवं निपतितस्तत्रैव राहोर्मुखं प्रायो दुर्यशः । एतेनैव कृतार्थतास्य जनता यन्मोदमालम्बते गच्छति यत्र भाग्यरहितस्तत्रैव यान्त्यापदः ॥ ४९ ॥ यज्योत्स्नासु चिरं चकोरपरिषचञ्चपुटं न्यस्यति ॥ ३९ ॥ लक्ष्मीकेलिगृहे कुशेशयदृशां पाणिद्युतिद्रोहिणि श्यामासुक्तिसुधासहोदरमधुप्रस्यन्दसंदोहिनि । जीवातुस्त्रिदिवौकसां त्रिजगतामाप्यायनं चन्द्रमस्त्वं चेदम्बुरुहे न रज्यसि गुणश्लाघा बतास्तं गता ॥ ४० ॥ यातेयं रजनी सहैव भवता भावी प्रकाशो दिशां सूर्येणापि चिरं चकोरनिचयैः स्थेयं क्वचित्कानने । उद्यद्दारुणचण्ड भानुजद्वज्वाले जगन्मण्डले कस्मै चन्द्र समर्प्य कैरवकुलं व्योमान्तमालम्बसे ॥ ४१ ॥ नक्षत्राणि बहूनि सन्ति परितः पूर्णोदयान्यम्बरे किं तैः शान्तिमुपैति दीर्घतिमिरं किं वधिरुज्जु - म्भते । किं स्यादार्तचकोरपारणविधिर्भ्रातः सुधादीधिते तन्नूनं भुवनैकतापशमनः श्लाघ्यस्तवैवोदयः ॥ ४२ ॥ ध्माता भालतलानलैः कवलिता कण्ठस्थहालाहलैरालीढाथ जैटाटवी विलुठितैराशीविषाणां गणैः । छन्ना भस्मभिराहतास्थिपटलैः क्लिन्नार्द्रचर्माम्बरैः स्वीयां मुञ्चति माधुरीं हरशिरोरत्वं किमिन्दोः कला ॥ ४३ ॥ श्रीमाहेश्वरमौलिमण्डनमणिर्वैश्वंभरं लोचनं त्वं रत्नाकरसंभवः किमपरं भूदेवदेवो भवान् यद्भालानलसङ्गदोषरभसाद्दन्दह्यसे नोग्रजाज्जातं तत्किमि - हास्ति ते सुमनसश्चित्रं कलानां निधे ॥ ४४ ॥ येनास्यभ्युदितेन चन्द्र गमितः क्लान्ति रवौ तत्र ते युज्येत प्रतिकर्तुमेव न पुनस्तस्यैव पादग्रहः । क्षीणेनैतदनुष्ठितं यदि ततः किं लज्जसे नो मनागस्त्वेवं जडधामता तु भवतो ययोनि विस्फूर्जसे ॥ ४५ ॥ जन्म क्षीरनिधौ तथैव विपुलं पीयूषपूर्ण वपुः संतापार्तिहरं हरस्य शिरसि स्थानं सदा सुन्दरम् । तारानाथ निशामुखैकतिलक ख्यातौषधीनां पते चन्द्र त्वां वसनाश्ञ्चलस्य दशया संभावयामः कथम् ॥ ४६ ॥ इन्दुर्यद्युदयाद्रिमूर्ध्नि न भवत्यद्यापि तन्मा स्म भून्नासीरेऽपि तमः समुच्चयममूरुन्मूलयन्ति त्विषः । अप्यक्ष्णोर्मुदमुद्वहन्ति कुमुदैरामोदयन्ते दिशः संप्रत्यूर्ध्वमसौ तु लान्छनमभिव्यक्तं प्रका शिष्यते ॥ ४७ ॥ पूर्णः पङ्कज
।
१ समुद्रः २ तापिता. ३ जटारूपा या अटवी अरण्यं तस्मिन्विलुठितैः ४ सर्पाणाम्. ५ केदयुक्ता.
२११
मेघान्योक्तयः
प्रावृषेण्यस्य मालिन्यं दोषः कोऽभीष्टवर्षिणः । शारदाभ्रस्य शुभ्रत्वं वद कुत्रोपयुज्यते ॥ १ ॥ चातकः स्वानुमानेन जलं प्रार्थयतेऽम्बुदात् । स वौदार्यतया सर्वां प्लावयत्यम्बुना महीम् ॥ २ ॥ त्वयि वर्षति पर्जन्ये सर्वे पल्लविता द्रुमाः । अस्माकमर्कवृक्षाणां पूर्वपत्रेऽपि संशयः॥ ३ ॥ आसन्यावन्ति याच्ञासु चातकाश्रूणि चाम्बुद । तावन्तोऽपि त्वया मेघ न मुक्ता वारिविन्दवः ॥ ४ ॥ त्वमेव चातकाधार इति केषां न गोचरः । धिगम्भोधर तस्यापि कार्पप्योक्तिं प्रतीक्षसे ॥ ५ ॥ यदम्बुकणमादाय प्राप्तोऽसि जलदोन्नतिम् । तस्योपर्यम्बुधेर्गज मलिनस्योचितैव ते ॥ ६॥ नोपेक्षा न च दाक्षिण्यं न प्रीतिर्न च संगतिः । तथापि ऽम्भोद वेत्ति कः समयं तव । रौति नो यदि सारङ्गस्तदोच्चैः हरते तापं लोकानामुद्यतो घनः ॥ ७ ॥ समागमिष्यतोखे पुरःसरः
८ ॥ आश्रयः कियतामेष तरुः सन्मार्गमा - श्रितः । पाथोद सिच्यतां काले नोपेक्ष्यो दूरभावतः ॥ ९ ॥ सन्ति कूपाः स्फुरद्रूपाः सागरः सरितस्तथा । तथापि चातकस्यैकः फलदो जलदोदयः ॥ १० ॥ नदेभ्योऽपि हृदे - भ्योऽपि पिबन्त्यन्ये सदा पयः । चातकस्य तु जीमूत भवानेवावलम्बनम् ॥ ११ ॥ एकस्य तस्य मन्ये धन्यामम्युन्नतिं जलधरस्य । विश्वं सशैलकाननमाननमवलोकते यस्य ॥ १२ ॥ संप्रति न कल्पतरवो न सिद्धयो नापि देवता वरदाः । जलद त्वयि विश्राम्यति सृष्टिरियं भुवनलोकस्य ॥ १३ ॥ क्षणदृष्टनष्टतडितो निजसंपत्तेः पयोदनिवहेन । ज्ञातं साधु यदुचितं भुवनेभ्यो वितरता वारि ॥ १४ ॥ जलधर जलभरनिकरैरपहर परितापमुद्धतं जगतः । नो चेदपसर दूरं हिमकरकरदर्शनं वितर ॥ १५ ॥ अयि जलद यदि न दास्यसि कतिचित्त्वं चातकाय जलकणिकाः । तदयमचिरेण भविता सलिलाञ्जलिदान - योग्यस्ते ॥ १६ ॥ नैताः स्वयमुपभोक्ष्यसि मोक्ष्यसि जलदो
१ प्रावृट्कालिकस्य २ मलिनता. ३ अखिलजनतायाः.