SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २१० सुभाषितरत्नभाण्डागारम् [ ५ प्रकरणम् पार्वण शशाङ्क । सुचिरं हन्त न सहते हतविधिरिह सुस्थितं कमपि ॥ ८ ॥ यद्यपि शिरोऽधिरोहति रौद्रः क्रोधेन सिंहिकातनयः । त्यजति न शरणं यातं सागरसूनुर्मृगं तदपि ॥ ९ ॥ प्रोषितवति रजनिकरे बन्धुतया न खलु कैरवाण्येव । म्लायन्ति किंतु सहसा भुवनान्यपि तमसि मज्जन्ति ॥ १० ॥ शंकरशिरसि निवेशितपदेति मा गर्वमुद्वहेन्दुकले । फलमेतस्य भविष्यति तव चण्डीचरणरेणुमृजा ॥ ११ ॥ या महेशशिरसो विभूषणं या त्रिलोक - जनलोचनोत्सवः । सेयमिन्दुकलिका दिनात्यये तापिता कमिह नातितापयेत् ॥ १२ ॥ रञ्जिता न ककुभो निवेशिता नार्चिषो बत चकोरचक्षुषु । कष्टमिन्दुरुदये निपीयते दारुणेन तेमसा बलीयसा ॥१३॥ किरति प्रकरं गवां प्रकर्षे सुमनःस्वच्छतरं विधौ कलानाम् । कति चेत्कलयन्ति यत्प्र - बोधं कति चेन्नेति स तत्स्वभाव एव ॥ १४ ॥ निधेः कला - नामपि रीतिरेषा मर्माणि मे संस्पृशतीव भूयः । कुतो विशेषात्कुमुदेऽनुरागः कुतो विरागश्च कुशेशयेषु ॥ १५ ॥ निष्पीडितो यद्यपि दैवयोगान्निशाकरश्चापि विधुंतुदेन । तथापि पीयूषविशेषवर्षी सुधाकरः कैरवकाननेषु ॥ १६ ॥ | वक्रोऽस्तु बाल्ये तदनु प्रवृद्धः कलङ्कवानस्तु जडोऽस्तु द्विजेन्द्रेण । अपि गरलं फणिफूत्कृतिरीक्ष्णतीक्ष्णाशुशुक्षणिः परमेश्वरेण चूडामणौ न गणितोऽस्य कलङ्कदोषः ॥ २४ ॥ क्षान्तः ॥ ७ ॥ निजकरनिकरसमृद्ध्या धवलय भुवनानि श्रेयान्विधोर्बहुलपक्षपरिक्षयोऽपि नो पूर्णतापि जलधैरिह वर्णनीया । यद्वारि न स्पृशति हन्त पृथग्जनोऽपि यस्यामृतैर्मखभुजोऽपि मुदं लभन्ते ॥ २५ ॥ मारस्य मित्रमि किं च सुधामयूख शंभावपि प्रेणयितां प्रकटीकरोषि । विश्वासपात्रमसि यद्विषतोस्तयोरप्येतत्तव प्रकृतिशुद्धतनोश्वरिम् ॥ २६ ॥ रत्नाकरो जनयिता सहजश्च वर्गः किं कथ्यताममृतकौस्तुभपारिजाताः । किं तैरचिन्त्यमिह तत्पुनरन्यदेव तत्त्वान्तरं कुमुदबन्धुरसौ यदिन्दुः ॥ २७ ॥ नानन्दि कैरवमवर्धि न वाम्बुराशिरादीपि नाम्बरमहारि न वान्धकारः । धिग्दैवदुर्विलसितं यदसौ सुधांशुरभ्युद्यतश्च तैमसा कवलीकृतश्च ॥ २८ ॥ चन्द्रं समाश्रयति नाम तिथिस्त्वनेका क्षीणस्तु बिम्बपरिपूर्णमपूरणाय । एवं पुनः सकलमण्डलपूर्णवर्ण सा पूर्णिमैव खलु पूरयितुं समर्था ॥२९॥ स्मेरा दिशः कुमुदमुद्भिदुरं पिबन्ति ज्योत्स्नाकरम्भमुदरंभरयश्चकोराः । आः कीदृगत्रिमुनिलोचनदूषिकायां पीयूषदीधितिरिति प्रथितोऽनुरागः ॥ ३० ॥ हिमकर परभागं भूषयिष्यन्सुमेरोर्व्रजसि यदि तदाहं न क्षमः संनिरोद्धुम् । इति तु बहुविधाभिः काकुभिः प्रार्थये त्वां पुनरपि कुमुदानामेत्यहार्यो विषादः ॥ ३१ ॥ कलास्तास्ताः सम्यग्वहसि यदसि त्वं द्विजपतिर्द्युतिस्तादृग्भूत्वा जनिरपि च रत्नाकरकुले | बहु चन्द्रः । महेशमौलौ च पदं दधातु जायेत वन्द्यो विविधो- ब्रूमः किंवा पुरहरशिरोमण्डलमसि त्वदीयं तत्सर्वं शशधर कलङ्काद्विफलितम् ॥ ३२ ॥ पादन्यासं क्षितिधरगुरोर्मूर्ध्नि कृत्वा सुमेरोः कान्तं येन क्षपिततमसा मध्यमं धाम विष्णोः । सोऽयं चन्द्रः पतति गगनादल्पशेषैर्मयूखैर्दूरारोहो भवति महतामप्यपभ्रंशहेतुः ॥ ३३ ॥ त्वं भोः शंभोर्निचखसि शिरोदेशमाश्रित्य नित्यं तत्त्वां याचे जगदुपकृतिव्यापृतिव्यप्रमिन्दो । यः सद्भावस्तव परिणतः कैरवे वा चकोरे स्पृश्यस्तेन प्रतिनिशमसौ चक्रवाको वराकः ॥ ३४ ॥ यज्जातोऽसि पयोनिधौ हरजटाजूटे प्रसिद्धोऽसि यद्विश्वस्योदरदीपकोऽसि विधिना सृष्टोऽसि यच्चामृतैः । भ्रातः शीतमयूख सर्वमधुना म्लानीकृतं तत्त्वया राजीवं यदपास्य कैरवकुलं नीतं विकासास्पदम् ॥ ३५ ॥ पीयूषं वपुषोऽस्य हेतुरुदयो विश्वस्य नेत्रोत्सवः प्लुष्टं भानुकरैरिदं त्रिभुव ज्योत्स्नाभरैः सिश्चति । सर्वाशाप्रतिरोधकान्धतमसध्वंसाय बद्धोद्यमो धिग्धातारमिहापि लक्ष्म लिखितुं यस्य प्रवृत्तं मनः ॥ ३६ ॥ उच्चैः स्थानकृतोदयैर्बहुविधैर्ज्योतिर्भिरुद्यत्प्रभैः शुक्राद्यैः किममीभिरत्र वितथां प्रौढिं दधानैरपि । यावलोकतमोपहेन भवता लक्ष्मीर्न विस्तार्यते तावञ्चन्द्र कथं १ मदनस्य २ प्रीतिम्. ३ राहुणा. ४ नक्षत्रैः. | । कलङ्क पकारात् ॥ १७ ॥ तारागणाश्चन्द्रमसं भजन्ते न जातु नाथं नलिनाकराणाम् । एतावता तस्य किमस्ति हानिर्ज्ञाता तयोरन्तरमेष लोकः ॥ १८ ॥ यस्योदयेनैव दिशां प्रसाद - स्तापापनोदोऽपि जगत्रयस्य । चकोरचञ्चपुटपारणे तु चन्द्रस्य तस्यास्ति कियान्प्रयासः ॥ १९ ॥ प्रकुर्वता संगतिमिन्दुनाधुना किं किं च लब्धं जगदीश्वरेण वै हानिः सुरसिन्धुसंगमः कलाक्षयित्वं च पदं तथोच्चकैः ॥२०॥ नयनमसि जनार्दनस्य शंभोर्मुकुटमणिः सुदृशां त्वमादिदेवः । त्यजसि न मृगमात्रमेकमिन्दो चिरमिति येन कलङ्किनं वदन्ति ॥ २१ ॥ विरम तिमिर साहसादमुष्माद्यदि रविरस्तमितः स्वतस्ततः किम् । कलयसि न पुरो महोर्मिधाराद्युतिनिधिरभ्युदयत्ययं शशाङ्कः ॥ २२ ॥ आस्ते विधुः परमनिर्वृत एव मौलौ शंभोरिति त्रिजगतीजनचित्तवृत्तिः । अन्तर्निगूँढनयनानलदाहदुःखं जानाति कः परमृते बत शीतर॒श्मेः ॥ २३ ॥ एकैव सामृतमयी सुतरामनर्ध्या काप्यस्त्यसौ हिमकरस्य कला ययैव । आरोपितो गुणविदा १ तृतीय नेत्रस्थितस्तीक्ष्णाग्निः २ राहुणा. ३ राहुणा. ४ कुमुद बनेषु. ५ सूर्यम्. ६ अयथाबलमारम्भात्. ७ पश्य सि. ८ गुप्तः.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy