________________
पञ्चममन्योक्तिप्रकरणम्
सूर्यान्योक्तयः
| वारिधौ व्रजतु वरुणागारद्वारं प्रभाभिरनादृतः । तदपि तरणिरवेरेवोदयः श्लाघ्यः कोऽन्येषामुदयग्रहः । न तमांसि दत्त्वा पादं शिरःसु महीभृतां दलिततिमिरव्रातः प्रातः पुनः न तेजांसि यस्मिन्नम्युदिते सति ॥ १॥ खद्योतो द्योतते |
सकृदेष्यति ॥ १४ ॥ येनोन्मथ्य तमांसि मांसलघनतावद्यावन्नोदयते शशी । उदिते तु सहस्रांशौ न खद्योतो
| स्पर्धीनि सर्वे जगच्चक्षुष्मत्परमार्थतः कृतमिदं देवेन तिग्मन चन्द्रमाः ॥ २ ॥ तस्यैवाभ्युदयो भूयाद्भानोर्यस्योदये
त्विषा । तस्मिन्नस्तमिते विवस्वति कियान्क्रूरो जनो दुर्जनो सति । विकासमाजो जायन्ते गुणिनः कमलाकराः ॥ ३ ॥
| यद्बध्नाति धृतिं शशाङ्कशकलालोके प्रदीपेऽथवा ॥ १५ ॥ निमीलनाय पद्मानामुदयायाल्पतेजसाम् । तमसामवकाशाय | यत्पादाः शिरसा न केन विधृताः पृथ्वीभृतां मध्यतस्तबजत्यस्तमसौ रविः ॥ ४ ॥ कैरस्फोटोऽम्बरत्यागस्तेजोहानिः स्मिन्भास्वति राहुणा कवलिते लोकत्रयीचक्षुषि । खद्योतः सरांगता । वारुणीसंगजावस्था भानुनाप्यनुभूयते ॥५॥
स्फुरितं तमोभिरुदितं ताराभिरुज्जृम्भितं घूकैरुत्थितमाः अजस्रं लसत्पद्मिनीवृन्दसङ्गं मधूनि प्रकामं पिबन्तं मिलि- किमत्र करवे किं किं न कैश्चेष्टितम् ॥ १६ ॥ पूर्वाह्ने प्रतिन्दम् । रविर्मोचयत्यब्जकारागृहेभ्यो दयालुर्हि नो दुष्टव- | बाध्य पङ्कजवनान्युत्साय नश तमः कृत्वा चन्द्रमसं प्रकादोषदर्शी ॥ ६ ॥ एतावत्सरसिजकुड्मलस्य कृत्यं भित्त्वाम्भः | २०
| शरहितं निस्तेजसं तेजसा । मध्याह्ने सरितां पयः प्रविततैसरसि विनिर्गमो बहिर्यत् । आमोदो विकसनमिन्दिरा- रापार दासः ।
| रापीय दीप्तैः करैः सायाह्ने रविरस्तमेति विवशः किं नाम निवासस्तत्सर्वे दिनकरकृत्यमामनन्ति ॥ ७ ॥ देवो
॥ देवो | शोच्यं भवेत् ॥ १७ ॥ दूरं यान्तु निशाचराः शशिकराः हरिर्वहतु वक्षसि कौस्तुभं तन्मन्ये च काचन पुनर्घमणेः क्लेशं लभन्तांतरामुद्दथोतं कलयन्तु हन्त न चिरं खद्योतका प्रतिष्ठा । यत्पादसंगतिसमर्पितसौरभाणि धत्ते स एव शिरसा |
रमा | द्योतले । ध्वान्तं ध्वंसमुपैतु हंसनिवहः पद्माकरे शाम्यतु सरसीरुहाणि ॥ ८ ॥ उद्यन्त्वमूनि सुबहूनि महामहांसि | प्राचीपर्वतमौलिमण्डनमणिः सूर्यः समुज्जृम्भते ॥ १८ ॥ चन्द्रोऽप्यलं भुवनमण्डलमण्डनाय । सूर्यादृते न तदुदेति न चास्तमेति येनोदितेन दिनमस्तमितेन रात्रिः ॥ ९॥
चन्द्रान्योक्तयः दिक्श्रीतमोहतिजगजनरञ्जनादि सर्वे भविष्यति रवेरिव आलोकवन्तः सन्त्येव भूयांसो भास्करादयः । कलाचन्द्रतोऽपि । किं त्वस्तगामिनि रवौ भविता न जाने राजीव- वानेव तु ग्राँवद्रावकर्मणि 'कर्मठः॥१॥ दैवाद्यद्यपि तुल्योजीवनविधौ कतमः प्रकारः ॥ १० ॥ अधिगमनमनेका- ऽभूभृतेशस्य परिग्रहः । तथापि किं कपालानि तुला स्तारका राजमानाः प्रतिगृहमपि दीपाः प्राप्नुवन्ति प्रति- यान्ति कलानिधेः ॥ २॥ अहो नक्षत्रराजस्य साभिमानं छाम् । दिशि दिशि विकसन्तः सन्ति खद्योतपोताः सवितरि विचेष्टितम् । परिक्षीणस्य वक्रत्वं संपूर्णस्य सुवृत्तता ॥ ३ ॥ उदितेऽस्मिन्किं नु लोकैरलोकि ॥ ११ ॥ गते तस्मिन्मानौ व्यज्यमानकलङ्कस्य वृद्धौ सति कलानिधेः । आशामहे त्रिभुवनसमुन्मेषविरहव्यथां चन्द्रो नेष्यत्यनुचितमितो वयं पूर्वी सर्वश्लाघ्यां कृशां दशाम् ॥ ४ ॥ क्षीणः क्षीणः नास्ति किमपि । इदं चेतस्तापं जनयतितरामत्र यदमी समीपत्वं पूर्णः पूर्णोऽतिदूरताम् । उपैति मित्रौद्यचन्द्रो प्रदीपाः संजातास्तिमिरहतिबद्धोद्धरशिखाः ॥ १२ ॥ पातः युक्तं तन्मलिनात्मनः ॥ ५ ॥ निशाचरोऽपि दीनोऽपि पूष्णो भवति महते नोपतापाय यस्मात्कालेनास्तं क इह सकलङ्कोऽपि चन्द्रमाः । चकोरीनयनद्वन्द्वमानन्दयति न गता यान्ति यास्यन्ति चान्ये । एतावत्तु व्यथयति सर्वदा ॥ ६ ॥ हरमुकुटे सुरतटिनीनिकट स्थितिलाभतो यदालोकबाखैस्तमोमिस्तस्मिन्नेव प्रकृतिमहति व्योनि लब्धो--- ऽवकाशः ॥ १३ ॥ पततु नभसा गच्छत्वस्त निमज्जतु | ४ ग्रस्ते. ५ दिवा.६ उन्निद्राणि कवा. ७ निशासंबन्धि. ८ प्रका
१ किरणाः; पक्षे,-चरणाः. २ शैलानाम् ; पक्षे,-राज्ञाम्. ३ सूर्ये. १ ज्योतिरिङ्गणः. २ सूर्ये. ३ किरणाः; पक्षे,-हस्ता. ४ आकाशः; शवन्तः. ९ बहवः. १० पाषाणः. ११ समर्थः १२ कपालास्थीनि. पक्षे, वस्त्रम्. ५ वरुणदिक् पक्षे, मद्यविशेषः.
१३ सूर्यात् ; पक्षे,-स्निग्धात्.१४ कलकिन २७ सु.र.भी.