________________
सुभाषितरत्नभाण्डागारम्
[ ४ प्रकरणम्
मयूरः
विचिन्तयति । समविषमं न च विन्दति गृहगमनसमुत्सुकः मण्डलीकृत्य बर्हाणि कण्ठैर्मधुरगीतिभिः । कलापिनः पथिकः ॥ ३० ॥ मातर्धर्मपरे दयां कुरु मयि श्रान्तेय प्रनृत्यन्ति काले जीमूतमालिनि ॥ २० ॥ वैदेशिके द्वारालिन्दककोणके सुनिभृतं यास्यामि सुहवा निशि । इत्युक्ते सहसा प्रचण्डगृहिणीवाक्येन निर्भत्सितः स्कन्धन्यस्तपलालमुष्टिविभवः पान्थः पुनः प्रस्थितः ॥ ३१ ॥ भद्रं ते सदृशं यदध्वगशतैः कीर्तिस्तवोद्धुष्यते स्थाने रूपमनुत्तमं सुकृतिना दानेन कर्णो जितः । इत्यालोक्य भृशं दृशा करुणया शीतातुरेण स्तुतः पान्थेनै कपलालमुष्टिरु चिना कलक्वणितगर्भेण कण्ठेनाघूर्णितेक्षणः । पारावतः परावृत्य गवयते हालिकः ॥ ३२ ॥ देशैरन्तरिता शतैश्च सरितामुरिरंसुश्रुम्बति प्रियाम् ॥ २२ ॥ भृतां काननैर्यत्नेनापि न याति लोचनपथं कान्तेति बकः जानन्नपि । उड्रीवश्चरणार्धरुद्धवसुधः कृत्वाश्रुपूर्णे दृशौ तामाशां पथिकस्तथापि किमपि ध्यायन्मुहुर्वीक्षते ॥ ३३ ॥ शूरः रक्तनेत्रो हसति जृम्भते ॥ ३४ ॥ खड्गहस्तोऽरिमालोक्य हर्षामर्षसमन्वितः । शूरः पुलकितो
पारावतः
बालः
२०८
चातकः
दम्भोलिस्फूर्जदम्भोधरविपुलतडिद्दम्भगम्भीरनादैरम्भःसंभासंभावनकुतुकिकुलं चातकानां प्रनृत्यत् । ऊर्ध्वं विन्यस्तचञ्चपुटमुपरि परिभ्राम्यदुत्पातवातैरम्भोदोन्मुक्तमम्भः कणमपि न चिरात्प्राप्य नम्रं मिथोऽभूत् ॥ २१ ॥
नालेनेव स्थित्वा पादेनैकेन कुञ्चितग्रीवम् । जनयति कुमुदश्रान्तिं वृद्धबको बालमत्स्यानाम् ॥ २३ ॥ स्थित्वा धैर्यादुपाम्भः समजठरशिराश्चक्रमूर्तिर्मुहूर्त धूर्तः संत्यक्ततीरः कतिचिदपि पदान्युच्चकैः कुञ्चिताङ्घ्रिः । पश्चाद्रीवां प्रसार्य त्वरितगतिरपां मध्यमाविश्य चश्वा चञ्चन्तीमूर्ध्वकण्ठः कथमपि शफरीं स्फारिताक्षो बकोऽत्ति ॥ २४ ॥
कुक्कुटः
न्यञ्चञ्चञ्चलचञ्चचुम्बनचलच्चूडाग्रमुग्रंपतच्चक्राकारकरालकेसरसटास्फारस्फुरत्कन्धरम् । वारंवारमुदविचञ्चलघनश्य - न्नखक्षुण्णयोर्दृष्टा कुक्कुटयोर्द्वयोः स्थितिरिति क्रूरक्रमं युध्यतोः ॥ २५ ॥ पक्षावुत्क्षिप्य धुन्वन्सकलतनुरुहान् भोगविस्तारि - तात्मा प्रागेवोड्डीननिद्रः स्फुरदरुणकरोद्भासितं खं निरीक्ष्य | प्रातः प्रोत्थाय नीडस्थितचपलतनुर्घर्घरध्वानमुच्चैरुद्रीवं पूर्वकायोन्नतविकटसटः कुक्कुटो रारटीति ॥ २६ ॥ गौरखर- कृकलासौ
ग्रीष्मादित्यकरप्रतप्तसिकतामध्योपविष्टः सुखं शेते गौरखरो मरुस्थलभुवि प्रोथं निधाय क्षितौ । गुञ्जज्जाहककण्टकाहतमरुद्भूतोत्पतद्धूलिभिश्छिन्नाङ्गः कृकलासकोऽपि निभृतं मार्तण्डमुद्वीक्षते ॥ २७ ॥
धूलीधूसरतनवो राज्यस्थितिरचनकल्पितैकनृपाः । कृतमुखवाद्यविकाराः क्रीडन्ति सुनिर्भरं बालाः ॥ ३५ ॥ आयातो विहाय शिशुभिः क्रीडारसान्प्रस्तुतान् । दूरात्स्मेरमुखः भवतः पितेति सहसा मातुर्निशम्योदितं धूलीधूसरितो प्रसार्य ललितं बाहुद्वयं बालको नाधन्यस्य पुरः समेति परया प्रीत्या रटन्घर्घरम् ॥ ३६ ॥
कुमारः
अकूर्चारम्भोऽपि प्रतिचुबुकदेशं करतलं प्रतिज्ञायां कुर्वन् युवतिषु दृशं स्निग्धतरलाम् । कुमारोऽहंकारात्परिषदि समानानगणयन्भुजौ वक्षः पश्यन्नववयसि कान्तिं वितनुते ॥३७॥ नर्तकी
स्वेदक्लेदितकङ्कणां भुजलतां कृत्वा मृदङ्गाश्रयां चेटीहस्तसमर्पितैकचरणा मञ्जीरसंधित्सया । सा भूयः कुचकम्पसूचितरयं निःश्वासमामुञ्चती रङ्गस्थानमनङ्गसात्कृतवती तालावधी तस्थुषी ॥ ३८ ॥
सर्पः
आलोकत्रस्तनारीकृतसभयमहानादधावज्जनौघव्याप्तद्वारप्रदेश प्रचुरकलकलाकर्णनस्तब्धचक्षुः । काष्ठं दण्डं गृहाणेत्यतिमुखरजनैस्ताडितो लोष्टघातैर्भीतः सर्पों गृहस्यानधिगतविवरः कोणतः कोणमेति ॥ २८ ॥
पुलिन्दः वामस्कन्धनिषण्णशार्ङ्गकुटिलप्रान्तार्पिताधोमुखयन्दच्छोणितलम्बमानशशकान्वेणीस्खलच्चामरान् । ज्यान्तप्रोत कपोतपोतनिपतद्रक्ताक्ततूणीरकान्सोऽपश्यत्करिकुम्भभेदजनितास्कन्दान्पुलिन्दान्पुरः ॥ २९ ॥
पथिकः
गायति हसति च नृत्यति हृदयेन धृतां प्रियां स्थल त्रुटद्गमकसंकुलाः कलमकण्डनीगीतयः ॥ ४१ ॥
इति श्री सुभाषितरत्नभाण्डागारे चतुर्थ प्रकरणं समाप्तम् ।
लेखनकर्त्री
कितेन प्रथयति मय्यनुरागं कपोलेन ॥ ३९ ॥ यद्भ्रूलते उन्नमितैकभ्रूलतमाननमस्याः पदानि रचयन्त्याः। कण्टतरलिते यदुदङ्गुलीकः पाणिः पुरो यदपि चक्षुरलब्धलक्ष्यम् । उन्मुद्रिताधरदलं च यदास्यमस्यास्तत्काव्यकर्मणि निषिक्तमवैमि चेतः ॥ ४० ॥
कलमकण्डनीगीतयः
विलासमसृणोल्लसन्मुसललोकदोः कन्दलीपरस्परपरिस्खलद्वलयनिःस्वनोद्बन्धुराः । लसन्ति कलहुंकृतिप्रसभकम्पितोरः