________________
भाषाचित्रम् , जातिवर्णनम्
जलौघे खाक बाकी बहाया । तदपि दहति चित्तं माकक्या मैं करोंगी मदनसरसि भूयः क्या बला आग लागी यावच्छकलितो वायुरेकीभवितुमर्हति । तावदेव तुरंगो॥२॥ नूनं बादलशाइ शोहपसरी निःसाणशब्दः खरः | ऽयमाजगाम जगाम च ॥ ९॥ मण्डले मण्डलाकारो रेखा शत्रु पाडि लुटालितो विहणिसो एवं भणन्त्युगटाः । रूढे |
| वाजीमयी जवे । सव्यापसव्ये द्विमुखो नकुलाधिष्ठितो हयः गर्दभरामधालि सहसा रे कं तमेरे कहे कण्ठे पापनिवेशि
॥१०॥ पुरो नुन्नः पश्चाद्रजति विधृतश्चोच्छ्रिततनुः समुत्प
त्योत्तानः पतति पथि लोकान्प्रविशति । हयः किंचिद्गच्छेद्यदि याहि शरणं श्रीमल्लदेवं प्रभुम् ॥३॥
नयति पत्तिं क्वचिदहो कशाघाते तिष्ठत्यथ चरणघातेन
खनति ॥ ११ ॥ आकर्षन्निव गां वमन्निव खुरौ पश्चार्धजातिवर्णनम्
मुज्झन्निव स्वीकुर्वन्निव खं पिबन्निव दिशो वायूंश्च मुष्णन्निव । सिंहः
साङ्गारप्रकरां स्पृशन्निव भुवं छायाममृष्यन्निव प्रेडच्चामरगर्जन्हरिः साम्भसि शैलकुले प्रतिध्वनीनात्मकृतान्नि- | वीज्यमानवदनः श्रीमान्हयो धावति ॥ १२॥ पश्चादनी शम्य । पदं बबन्ध क्रमितुं सरोषः प्रतर्कयन्नन्यमृगेन्द्रनादम् प्रसार्य त्रिकनतिविततं द्राघयित्वाङ्गमुच्चैरासज्याभुग्नकण्ठो ॥१॥ लीढग्रस्तविपाण्डुराग्रनखयोराकर्णदीर्ण मुखं विन्य- मुखमुरसि सटां धूलिधूम्रां विधूय । घासग्रासाभिलाषादनवसानिमयोयुगे चरणयोः सद्यो विभिन्नद्विपः । एतस्मिन्मद- रतचलत्प्राथतुण्डस्तुरङ्गो में
| रतचलत्प्रोथतुण्डस्तुरङ्गो मन्दं शब्दायमानो विलिखति गन्धवासितसटः सावज्ञतिर्यक्चलत्सृक्वान्ताहतिधूतलोलमधुपः
| शयनादुत्थितः मां खुरेण ॥ १३ ॥ कुओषु शेते हरिः ॥ २ ॥ पश्योदश्चदवाञ्चदश्चितवपुः पश्चार्ध
. कपिः पूर्वार्धभावस्तब्धोत्तानितपृष्ठनिष्ठितमनाग्भुग्नाग्रलाङ्गुलभृत् ।
यदीशुक्लान्तस्फुरदरुणपुष्पोदरधिया प्रविष्टो नासान्तः
क्वणितमणि डिम्भः प्रकुरुते । कपिः स्थित्वा स्थित्वा दंष्ट्राकोटिविशङ्कटास्यकुहरः कुर्वन्सटामुत्कटामुत्कर्णः कुरुते
तदिदमनुशृण्वन्विचकितो धुनोत्यासं रौति प्रचलति क्रमं करिपती क्रूराकृतिः केसरी ॥ ३ ॥ उत्कर्णोऽयमकाण्डच
चलत्युच्छलति च ॥१४॥ ण्डिमपटुः स्फारस्फुरत्केसरः क्रूराकारकरालवक्रविकटस्तब्घो
महोक्षः लालभृत् । चित्रेणापि न शक्यतेऽभिलिखितुं सर्वाङ्गसंको
गर्जित्वा मेघधीरं प्रथममथ शनैर्मण्डलीकृत्य देह चनाचीत्कुर्वनिरिकुञ्जकुञ्जरशिरःकुम्भस्थलस्थो हरिः ॥ ४ ॥
शृङ्गाभ्यो भीषयन्तावभिमुखमबनीं दारयन्तौ खुरागः ।
| मन्दं मन्दं समेत्य स्थिरनिहितपदं दत्तघातौ सरोष युध्येते लालेनाभिहत्य क्षितितलमसकृद्धारयन्नग्रपयामात्मन्येवा- चालयन्तौ कुटिलितमसकृत्पुच्छमेतौ महोक्षौ ॥ १५॥ पलीय द्रुतमथ गगनं प्रोत्पतन्विक्रमेण । स्फूर्जद्धंकारघोषः प्रतिदिशमखिलान्द्रावयन्नेष जन्तून्कोपाविष्टः प्रविष्टः प्रतिवन- ___ आहत्याहत्य मूर्ना द्रुतमनुपिबतः प्रस्नुतं मातुरूधः मरुणोच्छूनचक्षुस्तरक्षुः॥५॥
किंचित्कुब्जैकजानोरनवरतचलच्चारुपुच्छस्य धेनुः । उत्कर्ण करिणः
तर्णकस्य प्रियतनयतया दत्तहुंकारमुद्राविषेसत्क्षीरधारालवअम्भोमुचां सलिलमुद्वमतां निशीथे तालीवनेषु निभृतं शबलमुखस्याङ्गमातृप्ति लेढि ॥ १६ ॥ स्थिरकर्णतालाः । आकर्णयन्ति करिणोऽर्धनिमीलितामा |
रासभः धारारवान्दशनकोटिनिषण्णहस्ताः॥६॥
आघायाघ्राय गन्धं विकटमुखपुटो दर्शयन्दन्तपति मृगः
| धावत्युन्मुक्तनादो मुहुरपि च रसादृष्टया पृष्ठलग्नः । गर्दम्याः ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः पश्चार्धन पादघातद्विगुणितसुरतप्रीतिराकृष्टशिश्नो वेगादारुह्य मुह्यन्नवप्रविष्टः शरपतनभयाद्भयसा पूर्वकायम् । दभैरर्धावलीढैः | तरति खरः खण्डितेच्छश्चिरेण ॥ १७ ॥ श्रमविवृतमुखभ्रंशिभिः कीर्णवां पश्योदग्रप्लुतत्वाद्वियति
अजः बहुतरं स्तोकमुा प्रयाति ॥ ७ ॥
प्रात्वा श्रोणीमजाया विततमभिमुखं वक्त्रसंकोचमङ्गं
स्थित्वा सूर्य निरीक्ष्य प्रविकसितसटो घट्टयन्क्ष्मां खुरेण । नयनपथनिरोधात्क्रोधनिबूंतभालभ्रमदविरलरोमस्तोमबद्धा- बोबोकारान्प्रकुर्वन्मणिशकलनिभं चालयन्नेत्रयुग्मं छागश्चाटूनन्धकारः । कृमिकवलनलोभोत्खातवल्मीकरन्ध्रोत्थितफणि- नेकांश्चतुर इव विटो मन्मथान्धः करोति ॥ १८ ॥ फणघातैरुच्छलत्येष भल्लः ॥८॥
मेषः पोला ये अरीभाः शत्रुगजास्तेषां योऽसौ आजिः संग्रामः तं रान्ति
पार्थास्फालावलेपाचटुलितचरणोल्लेखिताकाशदेशः संघददतीति ते सन्तु. उत पुन: भयंकरभालाः भृकुटीभीषणललाटाः सन्तु.
| टाटोपकोपप्रसरितरसनापल्लवालीढसक्कः । किंचित्साचीकृतेः पायकगणेः इलावः पृथ्वीरक्षकः इलावीजितकंदर्पस्त्वं अगोहरं तास्यः स्फुरदधरपुटः स्फारिताताम्रचक्षुर्घाणाघाताभिलाषाअगोग्रहं यथा स्यात्तथैवं गां पृथ्वी जद परदेशानात्मीयान्कुरु.
दपसरति रुषं दर्शयन्नेष मेषः ॥ १९॥
धेनुः
भल्लु