SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २०६ सुभाषितरत्नभाण्डागारम् [४ प्रकरणम् यसे बलारवा । बारलाबहलामन्दकरला बहलामला ॥ ९॥ भासते त्वं विश्वंभरे शिवशिवे त्रिगुणात्ममूर्ते । चियोमतोऽपि प्रतिमासाररसाभाताहताविता । भावितात्मा शुभा वादे परमां प्रथमां वदन्ति त्वां योगिनः स्तुतिपराः प्रणिधानदेवाभा बत ते सभा ॥ १० ॥ मारमासुषमा चारु रुचा दृष्ट्या ॥ १७ ॥ पायाद्वः करणोऽरणो रणरणो राणो रणोमारवधूत्तमा । मात्तधूर्ततमावासा सा वामा मेऽस्तु मा वारणो दत्ता येन रमारमारमरमा रामारमाः सा रमा । रमा ॥ ११ ॥ रसा साररसा सार सायताक्ष क्षतायसा । स श्रीमानुदयोदयोऽदयदयो दायोदयोदेदयो विष्णुर्जिष्णुसातावात तवातासा रक्षतस्त्वस्त्वतक्षर ॥ १२॥ यदान | रभीरभीरभिरभीराभीरभीसारभीः ॥ १८ ॥ तोऽयदानतो नयात्ययं न यात्ययम् । शिवे हितां शिवेहितां स्मरामितां स्मरामि ताम् ॥ १३ ॥ आम्नायानामाहान्त्यावा भाषाचित्रम् गीतिर्नीतिर्भीतिः प्रीतिः । भोगो रोगो मोदो मोहो ध्येयेच्चेच्छेत्क्षेमे देशे ॥ १४॥ नागविशेषे शेषे शेषेऽशेषेऽपि संहृते उत्सरङ्गकलितोरुकटारीभाजिरा उत भयंकरभालाः । जगति । हंस्यसिकालं कालं का लङ्कालङ्घने स्तुतिर्भवतः सन्तु पायकगणा जय तेस्त्वं गामगोहरभिलाव इलावी ॥१५॥ विनायमेनो नयतासुखादिना विना यमेनोनयता ॥१॥ हरनयनहुताशज्वालया जो जलाया रतिनयनसुखादिना । महाजनोऽदीयत मानसादर महाजनादी- (१७) अस्य वसन्ततिलकाछन्दसो दर्गास्ततिरूपस्य पद्यस्य चतुर्णायतमानसादरम् ॥ १६॥ विश्वस्य । मपि पादानां षष्ठसप्तमाष्टमाक्षरलोपेन इन्द्रवज्रावृत्तं शिवस्तुतिश्च जायते. (१८) सः पुराणप्रसिद्धः. वेवेष्टि व्याप्नोती ते विष्णुर्भगवान्वो (९) मुरजबन्धोऽयम्. शरदर्णनमेतत्.सरलो दीर्घ आसमन्तादहलेन युष्मान्पायादित्यर्थः वः इति बहुवचनेन सर्वसमत्वं सूचितम्. मायया प्रभूतेनारम्भेण तरलानां चञ्चलानामलिबलानां भ्रमरसैन्यानामारवः स्पृष्टस्य तस्य कथं रक्षकत्वं भवत्वित्यत आह-श्रीमानिति. श्रीनित्यशब्दो यस्यां सा सरलाबहलारम्भतरलालिबलारवा. तथा वारलाहि मस्यास्तीति श्रीमान् माया विनाभूदित्यर्थः. ननु बहूनां रक्षणपरिपसीभिर्बहला संतता. यदि वा वारेण परिपाटया लावी लवनं येषां तानि थिनां विद्यमानत्वात्कथमस्य रक्षकत्व मित्याह-विष्णुरिति. जयनशील तथाविधानि हलानि हलकृष्टधान्यक्षेत्राणि यस्यांसा तथाविधा-तथा करं इत्यर्थः। तथा च रक्षणपरिपन्थिनोऽपि तद्वशगा इति भावः इदानीं व: लान्ति गृह्णन्ति ये ते करला नृपाः. अमन्दा यात्रायां सोमाः करला इति बहुवचनोकं सर्वसमत्वं द्रढयितुमवतारविशेषणमुखेनाह-करण यस्यां सा तथाविधा. तथा बहलानि प्रभूतान्यामलान्यामलकीफलानि इति. कं जलं रणति गच्छतीति करणः. मत्स्य कूर्मावतारवा नित्यर्थःयस्यां सा तथा विधा. यदि वा बहलमत्यर्थममला निर्मला बहुलामला. पुनः अरणं न विद्यते रणः संग्रामो यस्य स तथा. अनेन च ब्रह्मकर्म(१०,११) पद्मबन्धः. (१२) सर्वतोभद्रः.हे सार उत्कृष्ट ! तव रक्षतःपाल मात्रप्रगयी वामनावतार उक्तो भवति. यस्येति शेषः. स कः? यस्य यतः सतःसा रसा पृथ्वी सरसा उत्कृष्टरसास्तु भवतु हे आयताक्ष दीर्घ विष्णोः राणः रणस्यायं राणः; रणसंबन्धीत्यर्थः. रणरणः रणाच्छब्दालोचन, तथा सा क्षतायसा चास्तु क्षतो नाशित आयोऽर्थागमो यैस्ते ज्जायमानो रणः शब्दो रणरणः प्रतिशब्दः रणोवारणः रणस्य उ: क्षतायाश्चौरादयस्तान्स्यत्यन्तं नयतीति कृत्वा तथा सातं सुखमवतीति लक्ष्मणं व्रणादिचिह्न येषां ते रणवः वीरा-तान् वारयतीति रणोवारणः सातावा,श्रेयस्करीत्यर्थः अस्विति सर्वत्र योज्यम्. हे अत, अतति नित्यः अभूत्. उकाररित्वह लक्षणम्. अनेन नृसिंहावतार उक्तो भवति. मेवोचमं भजत इत्यर्थः तथा अतासा अक्षया रसा. भवत्वित्यत्रापि योगः कः सः येन अरं शीघ्रं अरीणां समूहो आरं अरिवृन्दं मिनोति हिन. तुर्नियमे रक्षत एव,नत्ववलिप्तस्य तथा हे अतक्षर ! तत्क्षणं तक्षस्तनूक स्तीति आरमाः तेन आरमा अरिकुलनिहला रमा लक्ष्मीविप्रेभ्यो रणं तं राति ददातीति तक्षरः, न तक्षरोऽतक्षरः, पुष्टिद इत्यर्थः (१३) पण्टि इत्यर्थः (१३) विश्राणिता दत्ता. तथा रमया रमते असौ रमारमो विष्णुस्तस्मिन्रयस्यामानतोऽयं जनान यात्ययं नीतिविश्लेषं न याति. कुतः अयदानतः मन्ते ते रमारमरमाः ब्राह्मणास्तान् आरमयति आलादयति सः, तथा अर्थात् तथैवास्य शुभावह विधिदानात्. शिवे मङ्गले हितां अनुकूलाम्. आस बभूवेत्यर्थः. अनेन क्षत्रियान्तकारिपरशुरामावतार उक्तो भवति. शिवेन महादेवेन ईहितां प्रार्थनीयामः स्मरेण कंदर्पण अमितां मात- पु० क०१ उदयोदयः. याति प्राप्नोतीति यः न यः अयः अप्राप्तः उदयो मयोग्याम्. अनभिभूतामित्यर्थः- (१४) चतुर्मात्रिको विद्युन्मालाछन्दः । येन तत् अयोदय भूधरादि. उत् उद्ध येन तत् अयोदयं भूधरादि. उत् उद्धृतं अयोदयं अप्राप्तोदयं जलनिआम्नायानां वेदानामन्त्या वाक् उपनिषद् आह अकथयत. किम् ? ईतिः | मन भूधरादि नये सः तथा. अनेन आदिवराह उक्तो भवति पु०. नीतिः भीतिःप्रोतिः भोगः रोगः मोदः मोहः क्षेमे शुभे देशे स्थाने आ- | क०१ अदयदयः अदयेषु दयते स तथा. क्रूरेष्वपि दयावानित्यर्थः. त्मपरात्मनो ध्येयेत् इच्छेच्च. (१५) सानुप्रासः. हे राम! त्वया अशेषे | अनन बाद्धावतार उक्ता भवात. पु° क°। दायादयाददयः दायाथ समस्तेऽपि जगति संहृते त्वं नागविशेषे शेषनागे शेषे स्वपिषि तथा असि. | विभागार्थ उद्धृतं अयो लोहमयं शस्त्रं यैस्ते दायोदयाः धार्तराष्ट्राः वत् खगवत् कालं कृष्णं कालं हंसि मारयसि. अतो भवतस्तव लङ्काया | तान्यति खण्डयतीति तथाविधोऽर्जुनः तस्मिन् दयते स तथा. अनेन लङ्घने पारगमने का स्तुतिः स्तवनं न किमपीत्यर्थः (१६) मृतं जटायुषं कृष्णावतार उक्तो भवति. पु० क० १ अभीरभीरभिः पराङ्गनाहरणादृष्ट्वा रामं प्रति लक्ष्मणोक्तिरियम् अयं विना पक्षिस्वरूपःपुरुषः जटायः दिभ्यः कृत्येभ्यो अभीरा निर्भयाः रावणादयस्तेषु भियै भयाथै रभते यमेन यतमानसादरं यतमानानां रक्षितुमुद्यतानां सादं विषादं राते राभस्येन वर्तते स तथा. अनेन रामावतार उक्तो भवति. पु० क.. ददातीति तत् यथा स्यात्तथा अरं शीघ्रं मानसामानसं चित्तमेव मानसं अभीराभीरभीसारभीः अभीराः शूराः भीराः कातराः तेष्वपि कोट्या मानससरस्तस्मात् अदीयत अखण्डयत-अयं किंभूतःमहाजनःमहात्मा लोभादिवशात् भियं सारयन्ति प्रयच्छन्ति ते दुष्टम्लेच्छास्तेषां भीः महाजनोदी च महं उत्सवमजन्ति क्षिपन्ति ये दुर्जनास्तन्नोदीतदपसा- यस्मात् स तथा. अनेन कल्क्यवतार उक्तो भवति. रकः. यमेन किंभूतेन एनो विना अपराधमृते नयता स्वपुरं प्रापयता (१) हे राजन् ! तव पायकगणाः सेवकलोका उत्सरङ्गकलितोरुकअसुखादिना प्राणभक्षकेण सुखादिना ऊनयताच हीनं कुर्वता च इत्यर्थः - टारीमाजिराः उत्सरङ्गा अतिमुदिताः कलितोरुकटाः सजितपृथुलक
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy