SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ प्रश्नोत्तराणि, चित्रम् २०५ प्रश्नोत्तराणि चित्रम् भारतं चेक्षुदण्डं च सिन्धुमिन्दं च वर्णय । पादमेकं नमामि मामनोनुन्नमानं मुनिममानिनम् । नानानमनमाप्रदास्यामि प्रतिपर्वरसोदयः ॥ १॥ कियन्मानं जलं विप्र नाममोंनामानमुमेनमुम् ॥ १॥ तारतारतरैरेतैरुत्तरोत्तरत्तो जानुदन्नं नराधिप । तथापीयमवस्था ते नहि सर्वे भवा- रुतैः। रतार्ता तित्तिरी रौति तीरे तीरे तरौ तरौ ॥ २॥ दृशाः ॥ २॥ अहो केनेशी बुद्धिदारुणा तव निमिता। तनुता तनुतां नीता तेन ते नीतनीतिना । नाता नूतनता त्रिगुणा श्रूयते बुद्धिन तु दारुमयी क्वचित् ॥ ३ ॥ भूरि- तान्ति तनौ तेनातनोति नः ॥३॥ या माताममता माया भारभराक्रान्तो बाधति स्कन्ध एष ते । न तथा बाधते । मा परोक्षक्षरोपमा । तारोने गगनेऽरो तामक्षगच्छछगक्षम स्कन्धो यथा बाधति बाधते ॥ ४॥ निरर्थकं जन्म गतं ॥ ४ ॥ सर खतिप्रसादं मे स्थितिं चित्तसरस्वति । सरनलिन्यां यया न दृष्टं तुहिनांशुबिम्बम् । उत्पत्तिरिन्दोरपि निष्फलैव कृता विनिद्रा नलिनी न येन ॥ ५॥ अङ्गणं | खति कुरु क्षेत्रकुरुक्षेत्रसरस्वति ॥५॥ संसार साकंतदिदमुन्मदद्विपश्रेणिशोणितविहारिणो हरेः। उल्लसत्तरुण दर्पण कंदर्पण ससारसा । शरं नवाना बिभ्राणा नाबिभ्राणा केलिपल्लवां सल्लकीं त्यजति किं मतङ्गजः ॥६॥ इदमनु शरन्नवा ॥ ६ ॥ मारारिशकरामेभमुखैरासाररंहसा । साराचितमक्रमश्च पुंसां यदिह जरास्वपि मान्मथा विकाराः । रब्धस्तवा नित्यं तदर्तिहरणक्षमा ॥ ७ ॥ माता नतानां इदमपि न कृतं नित म्बिनीनां स्तनपतनावधि जीवितं रतं | संघट्टः श्रियां बाधितसंभ्रमा। भान्याथ सीमा रामाणां शं वा ॥ ७॥ यदेतचन्द्रान्तर्जलदलवलीलां वितनते तदाचष्टे वितनने नटान मे दिश्यादुमा दिजा ॥८॥ सरला बहलारम्भतरलालिलोकः शशक इति नो मां प्रति तथा । अहं विन्दुं मन्ये | (१) यक्षरं पद्यम्. नमामि नमस्करोमि. कम्. उं विष्णुम्. न त्वदरिविरहाक्रान्ततरुणीकटाक्षोल्कापातव्रणकिणकलङ्काङ्कित | केवलं तमेव अपि तु उमेनं पार्वतीनाथम्, हरिहरमित्यर्थः. किंभूतम् । तनुम् ॥८॥ भवित्री रम्भोरु त्रिदशवदनग्लानिरधुना | मामनोनुन्नमानं मा लक्ष्मीस्तस्या मनसो नुन्नोऽपहृतो मानो येन स स रामो मे स्थाता न युधि परतो लक्ष्मणसखः । इयं यास्य- तथा तं लक्ष्मीचाचल्यगर्वापहारिणम्. पु० किं०१ मुनिं योगीश्वरं. अमानिनं मानरहितम्. पु० किं०१ नानाननं नानाविधानि आननानि त्युच्चैर्विपदमधुना. वानरचमूर्लघिष्ठेदं षष्ठाक्षरपरविलोपात्पठ मुखानि यस्यासौ तं दशावतारत्वादनेकविधमुखम्. पु० किं०१ अमापुनः ॥९॥ अष्टौ हाटककोटयस्त्रिनवतिर्मुक्ताफलानां तुलाः | नामं अमानमाकाशममति अतिक्रामतीत्यमानामस्तम्. पु० किं० पश्चाशन्मधुगन्धमत्तमधुपाः क्रोधोद्धताः सिन्धुराः । अश्वा ओनामानं ब्रह्मस्वरूपम्. एवंविदं उमेनं हरं उं हरिं च नमामि. (२, ३) द्वथक्षरः. (४) उ इति संबोधनम्. हे अक्षगच्छछगक्षम! अक्षैनामयुतं प्रपञ्चचतुरं पण्याङ्गनानां शतं दण्डे पाण्ड्यनृपेण रिन्द्रियैर्गच्छन्ति प्रतिपद्यन्ते ते अक्षगच्छाः विषयाः तेषां छगः नाश: ढौकितमिदं वैतालिकायार्पणम् ॥ १० ॥ तत्र क्षमः समर्थः तस्य संबोधनम्. हे महायोगिन् ! गगने आकाशे तां अर प्राप. किंभूते गगने तारोने ताराभिः ऊनं तस्मिन्. तां काम् या माता अर्थात् विश्वस्य माता. पु० की०१ या ममता मम तास्वरूपेण वर्तते. या वैष्णवी माया. पु० की०१ या मा लक्ष्मी.. (१) पूर्वाध भोजराजस्योक्तिः उत्तरार्धे तु कालिदासस्य प्रत्युक्तिः पु० की०१ या परोक्षक्षरोपमा परश्चासौ उक्षा च परोक्षा वृषभः तेन (२) प्रथमपादस्तृतीयपादश्च नदीमत्तितीर्षा भॊजस्योक्तिः. द्वितीयपाद-क्षरति गच्छतीति स श्रीमहादेवः तेन उपमीयतेति सा. (५) स्वतिप्रश्चतुर्थपादश्च राजदर्शनार्थं छद्मना काष्ठभारवाहपण्डितस्य प्रत्युक्तिः. सादं सुन्दरातिप्रसन्नतां सर प्राप्नुहि. चित्तसरस्वति चित्तसमुदे. क्षेत्रं (३) पूर्वार्ध मानिनीमनुनयतो वल्लभस्योक्तिः. उत्तरार्धं तु तस्य | शरीरमेव कुरुक्षेत्र तत्र सरस्वत्याख्यनदीरूपे. नद्याः समुद्रस्थितेरौवक्रोक्तिः. (४) पूर्वाध मृगयाया गृहमागच्छतः शिबिकारूढस्य भोज- चित्येन मम चित्तसमुद्रे स्थितिं कुरु इत्यर्थः. (६) नवा शरत् कंदर्पराजस्योक्तिः. उत्तरार्धं च राजदर्शनार्थ गच्छतः शिबिकावाहकस्य रूपेण दर्पण साकं ससार. किंभूता? ससारसा सारसेन पक्षिविशेषेण पण्डितस्य प्रत्युक्तिः. (५) पूर्वाध बिहणस्योक्तिः. उत्तरार्धं राजक- पझेन वा सहिता. शरं काण्डं बिभ्राणा पोषयन्ती. परिपाकं प्रापयन्यायाः. (६) पूर्वार्धं तच्चित्तपरीक्षिकाया राजकन्याया उक्तिः. उत्त- | न्तीत्यर्थः. नवाना नवमनः शकटं कर्दमाभावेन पथि यस्यां रार्ध तदनुरक्तस्य बिहणस्य प्रत्युक्तिः. (७) पूर्वार्धं सारक्रीडां कुर्वत्याः | सा. न अविभ्राणा वीनां पा सा. न अविभ्राणा वीनां पक्षिणां भ्राणः शब्दः न तेन रहिता च. शीलाभट्टारिकायाः. उत्तरार्धं च भोजस्य. (८) पूर्वार्धे रात्री चन्द्र | (७,८) खड्गबन्धोऽयम्. उमा गौरी शं सुख मे मह्यं दिश्याध्यात्. वर्णयतो भोजस्योक्तिः, उत्तरार्धं च राजदर्शनार्थ आगतस्य छानौर कीदृशी. आदिजा जगदादिभवा. तथा मारारिः शंभुः, शक इन्द्र.. पण्डितस्य. (९) प्रतिचरणसप्तमाक्षरविलोपात्. द्वितीयोऽर्थ उद्भवति. रामो जामदग्यो दाशरथिा, इभमुखो गणाधिपस्तैरासाररंहसा वेगपूर्वचरणत्रयं रावणस्योक्तिः सीतां प्रति. चतुर्थचरणस्तु तस्याः वर्षवद्वेगेनादरावेशात्सार उत्कृष्ट आरब्धः प्रकृतः स्तवः स्तुतिर्यस्याः प्रत्युत्तरम्. (१०) निखिलमपि पद्यं विज्ञापयतो भाण्डागारिकस्योक्तिः. सा. तथा नित्यं सदा तेषां मारारिप्रभृतीनामर्तेः पीडाया हरणेऽपनवैतालिकायार्पय इति च सप्ताक्षरणि वैतालिकगीतदत्तकर्णस्य विक्रमा यने क्षमा समर्था. तथा नतानां मातेव माता. वत्सलत्वात्. तथादित्यस्य प्रत्युक्तिः. संघट्टः समूहः. कासां श्रियामृद्धीनाम्. तथा बाधितो नाशितो भक्तानां संभ्रमो भयं यया सा तथाभूता. तथा मान्या पूज्या. अथ - १ क्रूरा पक्षे,-काष्ठेन. सीमा मर्यादा रामाणां स्त्रीणाम्, सर्वोत्तमेत्यर्थः
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy