SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ २०४ सुभाषितरत्नभाण्डागारम् [४ प्रकरणम् कीदृग्भुजंगेऽस्ति किं कीहक्कुम्भसमुद्भवस्य जठरं कीदृग्यि- दीन्विनिवारयन्ति पथि के पान्थस्य दीनस्य च । का यासुर्वधूः । श्लोकः कीदृगभीप्सितः सुकृतिनां कीदृङ्नभो| संबुद्धिरिह श्रियश्च तमसः को नाशको प्रोच्यतां गच्छन्तं निर्मलं क्षोणीमाय सर्वगं किमुदितं रात्रौ सरः कीदृशम् पथिकं किमाह यवनः सङ्गाभिलाषान्वितः ॥ ११४ ॥ कः ॥ १०९ ॥ मुण्डः पृच्छति किं मुरारिशयनं का हन्ति खे भाति हतो निशाचरपतिः केनाम्बुधौ मजति कः रूपं नृणां कीदृग्वीरजनश्च कोऽतिगहनः संबोधयावश्चितम् । कीदृक्तरुणीविलासगमनं को नाम राज्ञां प्रियः । पत्रं किं का धात्री जगतो बृहस्पतिवधूः कीदृक्कविः क्कादृतः कोऽर्थः नृपतेः किमप्सु ललितं को रामरामाहरो मत्प्रश्नोत्तरमध्यकिं भवता कृतं रिपुकुलं कीहक्सरो वासरे ॥ ११०॥ माक्षरपदं यत्तत्तवाशीर्वचः ॥ ११५ ॥ किं त्राणं जगतां कस्मै यच्छति सजनो बहधनं सृष्टं जगत्केन वा शंभो ति न पश्यति च कः के देवताविद्विषः किं दातुः करभूषणं च को गले युवतिभिर्वेण्यां च का धार्यते । गौरीशः | निरुदरः कः किं पिधानं दृशाम् । के खे खेलनमाचरन्ति कमताडयच्चरणतः का रक्षिता राक्षसैरारोहादवरोहतः सुदृशां किं चारुताभूषणं बुद्ध्या ब्रूहि विचार्य सूक्ष्ममतिमंकलयतामेकं द्वयोरुत्तरम् ॥ १११ ॥ कः स्यादम्बुदयाचको स्त्वक द्वयोरुत्तरम् ॥ ११६ ॥ कः कणोरिपिता गिरीन्द्रयुवतयः कं कामयन्ते पतिं लज्जा केन निवार्यते निकटके तनया कस्य प्रिया कस्य तुक्को जानाति परेङ्गितं विषमगुः दासे कथं यावनी । भाषा दर्शयतेति वस्तुषु महाराष्ट्र | कुत्रोदभूत्कामिनाम् । भार्या कस्य विदेह जा तुदति का कदा वा भवेदाद्यन्ताक्षरयोहि लोपरचनाचातुर्यतः पूर्य- भोमेऽद्वि निन्द्यश्च कस्तत्प्रत्युत्तरमध्यमाक्षरपदं सर्वार्थसंपत्कताम् ॥ ११२ ॥ का मेघादुपयाति कृष्णदयिता का वा रम् ॥ ११७ ॥ लावण्यं क नु योषितां नभसि के संचारसभा कीदृशी कां रक्षत्यहिहा शरद्विकचयेत्कं धैर्यहन्त्री च मातन्वते कासामुच्चतरा भवन्ति निनदाः क्व क्रीडतो का । कं धत्ते गणनायकः करतले का चञ्चला कथ्यतामा दंपती । केषु श्रीः प्रकटीचकार भगवान्सीतापतिः पौरुषं रोहादवरोहतश्च निपुणैरेकं द्वयोरुत्तरम् ॥ ११३ ॥ कुत्र मत्प्रश्नोत्तरमध्यवर्णघटितो देवो मुदे सोऽस्तु वः ॥ ११८ ॥ श्रीः स्थिरतामुपैति भुवि को दुःखी किमीषत्पदं धर्मा | कः पूज्यः सुजनत्वमेति कतमः क स्थीयते पण्डितैः श्रीमत्या शिवया च केन भुवने युद्धं कृतं दारुणम् । किं वाञ्छन्ति (१०९) 'कुमुदवनपरागरंजिताम्भोविहितगमागमकोकमुग्धरेखम् सदा जना युवजना ध्यायन्ति किं मानसे मत्प्रश्नोत्तरमकुमुद् पृथ्व्या हर्षोऽकारि, पृथ्वी उद्धृता इत्यर्थः. अवनपरा अवनं ध्यमाक्षरपदं भूयात्तवाशीर्वचः ॥ ११९ ॥ क्षीणी के सहते रक्षणं धनस्य गोपनं तत्र परा सावधाना. गरं विषम्. जितानि पीतानि अम्भांसि जलानि येन तजिताम्भः विहितगमा विहितः करोति दिवि का नृत्यं शिवायाः पतिर्भूतानां कमयङ कृतो गमो गमनं यया सा. गमकः अर्थाभिप्रायेण गम्यते प्राप्यते जीवहरणे का रामशत्रोः पुरी । कं रक्षन्ति च साधवः स गमकः. अकमुक् कं पानीयं मुञ्चन्ति ते कमुचो मेघाः न विद्यन्ते पशुपतेः किं वाहनं प्रोच्यतामालोमप्रतिलोमशास्त्रचतुरैरेकं कमुचो यस्मिन् तत् अकमुक्, मेधै रहितमित्यर्थः. हे धरे हे पृथ्वि ! खं आकाशम्. कुमुदवनपरागरञ्जिताम्भोविहितगमागमकोकमुग्धरेखं द्वयोरुत्तरम् ॥ १२० ॥ कुमुदानां चन्द्रविकासिकमलानां वनानि तेषां परागेण रजसा रजितं रङ्गयुक्तं कृतं अम्भो जलं यस्मिन् तत् ईदृशं सर: पुनः कीदृशम्। (११४) इमे उत्तरे अर्धस्फोरिते एवान्येषां योजनासौकर्याय विहितौ निष्पादितौ गमागमौ गमनागमने याभ्यां तो विहितगमा-लिख्येते-ए विष्णौ, भयी भीतियुक्तः, आ खला (डलयोरभेदात् गमौ तौ च तौ कोकौ च ताभ्यां कृत्वा मुग्धा सुन्दरा रेखा पतिर्य- खडा) एवं ए भय्या खडा. (११५) अहेशः रामेण. मैनाक: स्मिन् तत्. यतस्तौ चक्रवाकी वक्रवाको अन्योन्यं 'वियुक्तौ सन्तौ मंथरम्. सचिवा. तुरंगः गजा. राजीवम्. रावण:- एतन्मध्य. रात्रौ मिलनाय तीरात्तीरं पर्यटतः' तयोर्गमनागमनेन जलरेखायाः माक्षरघटिनं वाक्यं 'हे मे नाथ! चिरं जीव' इति राजानं प्रति भवात् रात्रौ सर ईदृशं इति भावः. (११०) 'विकचवारिजराजिसमुद्भ- आशीर्वचनम्. (११६) अन्धः अन्नं दृग्विहीनश्च. दानवाः दैत्याः वोच्छलितभूरिपरागविराजितम्' हे विकच विगताः कचाः केशा दानवारि च, दानोदकमित्यर्थः. तमः राहुः अन्धकारश्च. वयः यस्य सः तत्संबोधनं हे वालरहित! वारि जलम् , महाप्रलये हरिः पक्षिणः तारुण्यं च. (११७) वासवः- हरस्य. हस्वस्य तुगागमो शेषशय्यायां समुद्रजले शेते. जरा वृद्धत्वम्, आजिसमुद् आजौ 'हस्वस्य पिति कृति तुक्' इति सूत्रेण. मतिमान्. नमसि. रामस्य. संग्रामे. समुत् सहर्षः, भवः संसार, हे अच्छलित हे अवश्चित ! भूः कुस्तुति. अभ्यङ्गः एतन्मध्यमाक्षरघटितवाक्यं सरस्वति नमस्तुपृथ्वी. इपरा कामस्तेन परा उत्कृष्टा नित्ययौवनवती, गवि | भ्यम् इति. विषमाः पञ्च गावो बाणा यस्यति विषमगुः काम:वाण्याम, रा. द्रव्यम्, जितम्. 'विकचवारिजराजिसमुद्भवोच्छलित- | (११८) नैपुण्ये, अण्डजाः, पारीणां, एकान्ते, रक्षासु, मध्यमवर्णोद्धाभूरिपरागविराजित' विकचानां प्रफुल्लानां वारिजानां कमलानां राजिः | रात्पुण्डरीकाक्षः-इत्युत्तरम्. पारीणामित्यस्य नदीपूर इत्यर्थः. 'कर्कपतिस्तस्याः समुद्भवस्तन उच्छलितो यो भूरि प्रचुरः परागः तेन | रीपूरयो पारी पादरज्वां च हस्तिनः' इति विश्वः (११९) भूदेवः, विराजितं शोभितम्. (१११) साधवे-वेधसा, कालिमा-मालिका, खवशः, संसदि, दुर्गेण (दैत्यः) वैभवं, युवति, मध्यमाक्षरोद्धरेण देव. कालं-लंका. (११२, ११३) धारा-राधा. वंद्या-द्यावं. (अहिहा | सर्गे भव इत्युत्तरम्. उच्चकोटिस्थः स्याः इति तात्पर्यम्. (१२०) इन्द्र) काशं-शंका. पाशं-शंपा. (विद्युत्.) | भारं-रंभा. कालं-लंका. दीनं-नंदी.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy