________________
बहिरालापाः
पुनः प्रणतशत्रुसरोजसूर्ये सैवाद्यवर्णरहिता वद नाम का इह सत्त्वपीडाकरं कुलं भवति कीदृशं गलितयौवनं योषिस्यात् ॥ ९५ ॥ उरसि मुरभिदः का गाढमालिङ्गितास्ते ताम् । बभार हरिरम्बुधेरुपरि कां च केन स्तुतो हतः सरसिजमकरन्दामोदिता नन्दने का । गिरिसमेलघुवर्णैरण- कथय कस्त्वया नगपतेर्भयं कीदृशात् ॥ १०३ ॥ हरिर्वहति वाख्यातिसंख्यगुरुभिरपि कृता का छन्दसां वृत्तिरस्ति कां तवास्त्यरिषु का गता कं च का कमर्चयति रोगवान्ध॥ ९६ ॥ समरशिरसि सैन्यं कीदृशं दुर्निवारं विगतघन
--| नवती पुरी कीदृशी । हरिः कमधरद्वलिप्रभृतयो धरां किं निशीथे कीदृशे व्योम्नि शोभा । कमपि विधिवशेन प्राप्य |
11 व्यधुः कया सदसि कस्त्वया बुध जितोऽम्बुधिः कीदृशः योग्याभिमानं जगदखिलमनिन्द्यं दुर्जनः किं करोति ॥ ९७ ॥ भवति गमनयोग्या कीदृशी भू रथानां किमति- .
॥ १०४ ॥ पवित्रमतितृप्तिकृत्किमिह किं भटामन्त्रणं ब्रवीति मधुरमम्लं भोजनान्ते प्रदेयम् । प्रियतम वद नीचामन्त्रणे
धरणीधरश्च किमजीर्णसंबोधनम् । हरिर्वदति को जितो किं पदं स्यात्कुमतिकृतविवादाश्चक्रिरे किं समर्थैः ॥ ९८॥ मदनवैरिणा संयुगे करोति ननु कः शिखण्डिकुलताण्डवाडभवति जथिनी काजी सेनाहयाधरभूषणं वहति किमहिः म्बरम् ॥ १०५ ॥ को मोहाय दुरीश्वरस्य विदितः संबोपुष्पं कीदृक्कुसुम्भसमुद्भवम् । महति समरे वैरी वीर त्वया धनीयो गुरुः को धान्यां विरलः कलौ नवधनः किंवन्न वद किं कृतः कमलमुकुले भृङ्गः कीदृक्पिबन्मधु राजते कीदृग्द्विजः । किं लेखावचनं भवेदतिशयं दुःखाय की॥ ९९ ॥ आह्वानं किं भवति हि तरोः कस्यचित्प्रश्नविज्ञाः खलः को विघ्नाधिपतिर्मनोभवसमो मूर्त्या पुमान्कीदृशः प्रायः कार्य किमपि न कलौ कुर्वते के परेषाम् । पूर्ण ॥ १०६ ॥ कामिन्याः स्तनभारमन्थरगतेीलाचलच्चक्षुषः चन्द्रं वहति ननु का पृच्छति म्लानचक्षुः केनोदन्याज- कंदकविलासनित्यवसतेः कीदृक्पुमान्वल्लभः । हेलाकृष्टनितमसमं कष्टमाप्नोति लोकः ॥ १०० ॥ का संबुद्धिः
कृपाणपाटितगजानीकात्कुतस्तेऽरयः श्वासायासविशुष्ककण्ठसुभट भवतो ब्रूहि पृच्छामि सम्यक्प्रातः कीदृग्भवति विपिनं संप्रबुद्धैर्विहंगैः । लोकः कस्मिन्प्रथयति मुदं का
कुहरा निर्यान्ति जीवार्थिनः ॥ १०७ ॥ दैत्यारातिरसौ त्वदीया च जैत्री प्रायो लोके स्थितमिह सुखं जन्तुना | वराहवपुषा
| वराहवपुषा कामुजहाराम्बुधेः का रूपं विनिहन्ति को कीदृशेन ॥ १०१ ॥ गतक्केशायामा विमलमनसः कुत्र मधुवधूवैधव्यदीक्षागुरुः । खच्छन्दं नवसल्लकीकवलनैः मुनयस्तपस्यन्ति स्वस्थाः सुररिपुरिपोः का च दयिता । पम्पासरोमज्जनैः के विन्ध्याद्रिवने वसन्त्यभिमतक्रीडाभिकविप्रेयाः किं स्यान्नवलघुयुतैरष्टगुरुभिर्बुधा वृत्तं वर्णैः स्फुट- रामस्थिताः ॥ १०८ ॥ का चक्रे हरिणा धने कृपणधीः घटितबन्धं कथयत ॥ १०२ ॥ बिभर्ति वदनेन किं क
(१०३) 'विषमपादनिकुंजगताहितः! विषं गरलम्. अपात्. सर्पः (९५) "शस्त्री. आद्यवर्णरहिता 'स्त्री.' हे दुर्वारवीर्य ! त्वयि | अनि नास्ति इः कामो यस्मिन् तत् कंदर्परहितम्. कुं पृथ्वीम्. जगता सरुषि सति सपनहृदये का प्रसुप्ता शस्त्री, प्रणतशत्रुसरोजसूर्ये
संसारेण. अहितः शत्रुः. विषमपादनिकुञ्जगताहितः. विषमाणां
दुर्गमाणां पादानां प्रत्यन्तपर्वतानां निकुजेषु गहनस्थानेषु गता अहयः त्वयि तुष्टे सति सपत्नहृदये प्रसुप्ता सैवाद्यवर्णरहिता का? स्त्री. (९६)
सपा यस्मिन्सः. विषमपादनिकुञ्जगताहिस्तस्मात. यत्र पर्वते शिलाया 'मालिनी' मा लक्ष्मीः. अलिनी भ्रमरी. मालिनी नाम छन्दोवृत्तम्. अधस्तात्सा निर्गच्छन्ति ततः पर्वताद्विभीयते. (१०४) 'कुंभीरमीन(९७) 'अभिभवति.' अभि नास्ति भीर्यस्य तत् भयरहितम्. भवति | मकरागमदुर्गवारिः' कुं पृथ्वीम्. भीः भयम्. अं विष्णुम्. ई. लक्ष्मी. भानि नक्षत्राणि विद्यन्ते यस्मिंस्तत् भवत् तस्मिन्नक्षत्रयुक्ते- अभिभवति | इनं सूर्यम्. अकरा नास्ति करो राजदण्डो यस्यां सा. अगं गोवर्धनपराभवति. नीचो वृद्धिंगतो दुःखदायक एव भवेदिति भावः. (९८) पवतम् अदुः ददति म. गवा वाण्या वादेन कृत्वा. अरिः प्रति
| वादी. कुम्भीरमीनमकरागमदुर्गवारिः कुम्भीरा नक्राश्च मीना मत्स्याश्च 'समादधिरे' समा अविषमा. दधि क्षीरजम्. रे इति नीचसंबोधन
मकराश्च तेषां आगमो आगमनगमने ताभ्यां कृत्वा दुर्ग दुस्तरं वारि दीयते. समाहिताः. (९९) 'परागरंजितः' परा उत्कृष्टा. हे राग आर
जलं यस्यासी ईदृशः समुद्रो भवति. (१०५) पयोधरसमयः.' पयो क्तत्व- गरं गरलम्. रजि रखतीत्येवंशीलं तत्. जितः परागरञ्जितः
जलम्. हे योध! हे धर पर्वत! हे रस अजीर्ण! हे सम! मा लक्ष्मीपरागेण केसरेण रञ्जितः प्रीणितमनाः. (१००) 'नीरापकारेण.' हे
स्तया सहवर्तमान हरे. मयः मयनामा कश्चिदैत्यविशेषो हरेण हत नीप वृक्षविशेष ! परे अन्ये. आत्मनः कार्याणि सर्वे कुर्वन्ति पर कार्यकृत्तु
इति भावार्थः पयोधरसमयः पयोधरस्य मेघस्य समयः कालः मेघाविरल:. राका पूर्णिमा. हे काण एकाक्ष! नीरापकारेण नीरस्य जलस्य
गमे हि मयूरा विशेषेण नृत्यन्तीत्यर्थः. (१०६) 'राजीवसन्निभवदनः। अपकारः अभावस्तेन. नीरं विना तृषा कष्टं ददाति. (१०१) 'वीहार
| राद्रव्यम्. हे जीव हे गुरो. सन् सज्जनः. इभवत् हस्तिवत्. न सेविना. हे वीर! रवि रवः शब्दो विद्यते यस्मिन् तत् शब्दयुक्तम्.
विद्यते अः कृष्णोऽस्मिन्निति अन:. ब्राह्मणो हि कृष्णरहितः कदाचिन्न हासे हास्ये. सेना सैन्यम्. वीहारसे विना वीहार उपबनादिषु खेलनं
स्यादित्यर्थः. राजी पतिः वसन् निवासं कुर्वन्. इभवदनः इभवत् सेवते इत्येवंशीलस्तेन. (१०२) 'शिखरिणी.' शिखराणि विद्यन्ते यस्मि
हस्तितुल्यं वदनं मुखं यस्यासौ. गणेश इत्यर्थः. राजीवेन कमलेन नसौ शिखरी पर्वतः तस्मिन् शिखारणि. ई लक्ष्मीः, शिखरिणी छन्दः.
संनिभं सदृशं वदनं मुखं यस्यासौ राजीवसंनिभवदनः (१०७) 'सम१ विष्णोः. २ अष्टाभिलघुभिः सप्तभिश्च गुरुभिरित्यर्थः. रतः' समं तुल्यं रतं भोगक्रिया यस्य सः संग्रामात्. (१०८) 'कुञ्जरा, ३ कविप्रियम्.
| कुं पृथ्वीम्. जरा वृद्धत्वम्. अः कृष्णः कुजरा हस्तिन: