SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ २०२ सुभाषितरत्नभाण्डागारम् [४ प्रकरणम् समिति बलं निहन्ति शत्रु विष्णोः का मनसि मुदं सदा वसुधासहितं क एकः । आमन्त्रयख धरणीधरराजपुत्रीं तनोति । तुच्छं सच्छरधिमुखं निगद्यते किं पञ्चत्यैः समम- को भूतिभस्मनिचिताङ्गजनाश्रयः स्मात् ॥ ८७॥ कौ पमान एव केषु ॥ ७६ ॥ कामरिरहितामिच्छति भूपः शंकरस्य वलयावपयोधरः कः कीदृक्परस्य नियतं वशमेति कामुद्धरयति शूकररूपः । केनाकारि हि मन्मथजननं केन भूपः । संबोधयोरगपतिं विजयी च कीदृग्दुर्योधनो नहि विभाति च तरुणीवदनम् ॥ ७७ ॥ हिमांशुखण्डं कुटिलो- भवेद्वद कीदृशश्च ॥ ८८ ॥ कामुज्जहार हरिरम्बुधिमध्यज्वलप्रभं भवेद्वराहप्रवरस्य कीदृशम् । विहाय वर्ण पद- मग्नां कीदृक्श्रुतं भवति निर्मलमानसानाम् । आमन्त्रयव मध्यसंस्थितं न किं करोत्येव जिनः करोति किम् ॥ ७८॥ वनमग्निशिखावलीढं तच्चापि को दहति के मदयन्ति भृङ्गान् वसन्तमासाद्य वनेषु कीदृशाः पिकेन राजन्ति रसालभूरुहाः। ॥ ८९॥ मेघात्यये भवति किं सुभगावगाहं का वा निरस्य वर्णद्वयमत्र मध्यमं तव द्विषां कान्ततमा तिथिश्च विडम्बयति वारणमल्लवेश्याः । दुर्वारवीर्यविभवस्य भवेद्रणे का ॥ ७९ ॥ उरःस्थल कोऽत्र विना पयोधरं बिभर्ति कः काः सरवकसुभगास्तरणिप्रभाभिः ॥ ९० ॥ कल्याणसंबोधय मारुताशनम् । वदन्ति कं पत्तनसंभवं जनाः फलं वाक्त्वमिव किं पदमत्र कान्तं सद्भपतेस्त्वमिव कः परितोषच किं गोपवधूकुचोपमम् ॥ ८० ॥ वसन्तमासाद्य वनेषु कारी । कः सर्वदा वृषगतिस्त्वमिवातिमात्रं भूत्याश्रितः राजते विकासि किं वल्लभ पुष्पमुच्यताम् । विहंगमं कं च कथय पालितसर्वभूतः ॥ ९१ ॥ सूर्यस्य का तिमिरकुञ्जरपरिस्फुटाक्षरं वदन्ति किं पङ्कजसंभवं विदुः ॥ ८१॥ समुद्यते वृन्दसिंही सत्यस्य का सुकृतवारिधिचन्द्रलेखा । पार्थश्च कुत्र न याति पांसुला समुद्यते कुत्र भयं भवेजलात् । समुद्यते कीदृगरिदावहुताशनोऽभूत्का मालतीकुसुमदाम हरस्य मूर्ध्नि कुत्र तवापयात्यरिः प्रहीणसंबोधनवाचि किं पदम् ॥ ८२ ॥ ॥ ९२ ॥ मेघात्यये भवति का सुभगावगाहा वृत्तं वसन्ततपखिनोऽत्यन्तमहासुखाशया वनेषु कस्मै स्पृहयन्ति | तिलकं कियदक्षराणाम् । भो भोः कदर्यपुरुषा विषुवद्दिने च सत्तमाः । इहापि वर्णद्वितयं निरस्य भोः सदा स्थितं कुत्र वित्तं च वः सुबहु तक्रियतां किमेतत् ॥ ९३ ॥ प्राप्ते च सत्त्वमुच्यताम् ॥ ८३ ॥ पदमनन्तरवाचि किमिष्यते वसन्तसमये वद किं तरूणां किं क्षीयते विरहिणामुरगः कपिपतिविजयी ननु कीदृशः । परगुणं गदितुं गतमत्सराः किमेति । किं कुर्वते मधुलिहो मधुपानमत्ताः कीदृग्वनं कुरुत किं सततं भुवि सजनाः ॥ ८४ ॥ वदति राममनुष्य मृगगणास्त्वरितं त्यजन्ति ॥ ९४ ॥ दुर्वारवीर्य सरुषि जघन्यजो वसति कुत्र सदालसमानसः । अपि च शक्रसुतेन त्वयि का प्रसुप्ता श्यामा सपत्नहृदये सुपयोधरा च । तुष्टे तिरस्कृतो रविसुतः किमसौ विदधे त्वया ॥ ८५ ॥ मेघा (८७) 'कालिकापालिकमठ:.' कालिका श्यामता. अपगता अलयो त्यये भवति कः समद सुभगं च किं कमधरन्मुरजित् । भ्रमरा यस्मात्तदपपालि भ्रमररहितम्. कमठः कच्छपः. हे कालि हे कुटुतैलमिश्रितगुडो नियतं विनिहन्ति कं त्रिगुणसप्तदिनैः | पार्वति ! कापालिको योगी तस्य मठः. (८८) 'अहीनाक्षतनय' अही सौ. ना पुमान्. क्षतनयःक्षतः खण्डितो नयो न्यायो येन ॥ ८६ ॥ वर्षासु का भवति निर्मधु कीदृगब्जं शेषं बिभर्ति सः. अन्यायवान्. हे अहीन साणां स्वामिन् ! अक्षतनयःन क्षतो नयो न्यायो येन सः अखण्डन्यायवान्. हीने अक्षिणी यस्यासौ (७६) 'अभिमानिषु. अभि नास्ति भीयं यस्य तत्. मा लक्ष्मीः. | हीनाक्षोऽन्धस्तस्य तनयः पुत्रः. न हीनाक्षतनयो अहीनाक्षतनय:अनिषु न विद्यन्ते इषवो बाणा यस्तित्. अभिमानिषु गर्ववत्सु. | धृतराष्ट्रो हि हीनाक्षोऽन्ध इति पौराणिकाः. तत्पुत्रो दुर्योधनोऽही. (७७) 'कुंकुमेन! कुं पृथ्वीम्. कुं धराम्. एन कृष्णेन. कुङ्कुमेन. नाक्षतनयो न भवति, किंतु अन्धपुत्र इत्यर्थः. (८९) 'कुन्द(७८) 'दंष्ट्राभम्' दंष्ट्रा दाढा तद्वत् आभा शोभा यस्य तत्. द्विती- | मकरन्दबिन्दवः' कुं पृथ्वीम्. दमकरं उपशमक्षमायुक्तं भवति यायामुदयं प्राप्तश्चन्द्रो वक्रोज्वलगुणेन सूकरदंष्ट्या सहोपमीयते. इत्यर्थः. हे दविन् दवो विद्यते यसिंस्तत् दवि तत्संबोधनम्. दम्भं कपटं जिनः न करोति. भद्रं कल्याणं जिनः करोति. (७९) | दवः वनाग्निः कुन्दमकरन्दबिन्दवः कुन्दानां पुष्पविशेषाणां मक'कान्तगिरा' कान्ता गिरा कान्ता मनोहरा गीर्वाणी यस्यासौ | रन्दः पुष्परसस्तस्य बिन्दवः कणा.. (९०) 'सरोजराजयः' सरस्तडाकान्तगीस्तेन. कारा बन्दिगृहम्. राका पूर्णमासी. (८०) 'नागरंगम् गम्. जरा वयोहानि : जयः. सरोजराजयः कमलश्रेणयः. (९१) ना पुमान्. हे नाग हे सर्प! नागरः नगरे भवस्तम्. नागर नार- शंकरः शं सुखम्. करो राजभागः शंकरो महादेवः. (९२) 'भागीङ्गीफलम् (८१) 'किंशुकम्'. किंशुकं पलाशम् शुकं कीरम्. कं ब्रह्मा- | रथी.' भा कान्तिः . गीः वाणी रथी रथो विद्यते यस्य सः. भागीरथी णम् (८२) 'हिमकरे.' हिमकरे चन्द्रे उद्गते सति. मकरे मत्स्ये उत्पन्ने | गङ्गा. (९३) 'नदीयताम् । नदी. इयतां एतावदक्षराणाम्. न दीयसति. करे हस्त सायुधे ऊर्वीकृते सति. रे रे दास इति चामत्रणे. | ताम्. (९४) 'दवविकलम्.' दलम्, बलम्. बिलम्. कलं अव्यक्त (८३)'तपसे' तपोगुणाय. से सकारभावः सकारे वर्तते. (८४) 'अनु | मधुरम् दवविकलं दावाग्निना ब्याकुलम्. सराम:.' अनु पश्चाद्वाचि. रामेण सह वर्तमान. सरामः. अनुसरामः वयं परगुणं प्रति अनुसरणं कुर्मः (८५) 'अनुजगृहे' हे अनुज भ्रातः! १ श्यामवर्णो लोहमयत्वात्; पक्षे, षोडशवार्षिकी. २ सुष्ठु पयः गृहे मया. अनुजगृहे अनुगृहीतः. (८६) 'श्वासरोगम्।' श्वा तेषु | जलं धरतीति सुपयोधरा. लोहनिर्मिते शस्त्रे पानीयं दीयते इति दिनेषु मैथुनेच्छो भवेत् सरसस्तडागम्. अगं गोवर्धनम्. श्वासरोगम्. प्रसिद्धिः; पक्षे,-सुस्तनी.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy