________________
२००
सुभाषितरत्नभाण्डागारम्
[४ प्रकरणम्
जने । शंभोरावरणं किं कं भजन्ते व्याधयो जनम् ॥ ३३॥ देशं जिगमिषुरेकाकी वार्यते स कथम् ॥ ४६॥ को नयति कस्मिन्खपिति कंसारिः का वृत्तिरधमा नृणाम् । किं ब्रूते पितरं जगदशेष क्षयमथ बिभरांबभूव कं विष्णुः । नीचः कुत्र बालः किं दृष्ट्वा रमते मनः ॥३४॥ किमिच्छति नरः काश्यां सगर्वः पाणिनिसूत्रं च कीदृक्षम् ॥ ४७॥ किं स्याद्विशेष्यभूपानां को रणे हितः । को वन्द्यः सर्वदेवानां दीयतामेक- | निष्ठं का संख्या वदत पूरणी भवति । नीचः केन मुत्तरम् ॥३५॥ भागीरथी कथंभूता कामिनी प्राह किं सगर्वः सूत्रं चन्द्रस्य कीदृक्षम् ॥ ४८॥ सुकपरिविन्दः प्रियम् । एकमेवोत्तरं देहि शास्त्रलौकिकभाषया ॥३६॥ बुधः शब्दः सुब्रह्मण्यस्य वाचकः केन । स्तनभरनमिता नारी कीदृग्वचो ब्रूते को रोगी कश्च नास्तिकः । कीदृक्चन्द्रं नम- केनोपायेन रञ्जयेत्कान्तम् ॥४९॥ कीदृग्गृहं याम्यगृह सन्ति किं सूत्रं पाणिनेर्वद ॥३७॥ राज्ञः संबोधनं किं स्यात्सु. गतस्य कास्त्राणमम्भस्तरणे जनानाम् । भूषा कथं कण्ठ न ग्रीवस्य तु का प्रिया । अधनास्तु किमिच्छन्ति आतेः किं ते नु पृष्टे मुक्ताकलापैरिति चोत्तरं किम् ॥ ५० ॥ कीक्रियते वद ॥ ३८ ॥ किमस्ति यमुनानद्यां जारान्कि वक्ति ग्वनं स्यान्न भयाय पृष्टे यदुत्तरं तस्य च कीदृशस्य । जारिणी। आन्ध्रगीर्वाणभाषाभ्यामेकमेवोत्तरं वद ॥ ३९॥ वाच्यं भवेदीक्षणजातमम्बु कं चाधिशेते गवि कोऽर्चनीयः का कान्ता कालियारातेः पुनरर्थे किमव्ययम् । किं वन्द्यं ॥५१॥ दधौ हरिः कं शुचि कीदृगभ्रं पृच्छत्यकः सर्वदेवानां फलेषु किमु सुन्दरम् ॥ ४० ॥ केदारे कीदृशो | किं कुरुते सशोकः । श्लोकं विधायापि किमित्युदारः कविर्न मार्गः कुत्र शेते जनार्दनः । स्त्रीचित्तं कुत्र रमते खामी किं| तोषं समुपैति भूयः ॥५२॥ लक्ष्मीधरः पृच्छति कीदृशः वक्ति चेटिकाम् ॥ ४१॥ घनसमये शिखिषु स्यान्नृत्यं स्यान्नृपः सपत्नेरपि दुर्निवारः। अकारि किं ब्रूहि नरेण सम्यकीदृक्षु किं घनात्पतति । प्रावृषि कस्य न गमनं मानसगमनाय पितृत्वमारोपयितुं स्वकीयम् ॥ ५३ ॥ कीदृशं वद मरुकीदृशा हंसाः ॥ ४२ ॥ चादय इति यत्र स्यादुत्तरमथ तत्र स्थलं मतं द्वारि कुत्र सति भूषणं भवेत् । ग्रूहि कान्त कीदृशः प्रश्नः । कथय त्वरितं के स्युनौकाया वाहनो- सभटः सकार्मकः कीदृशो भवति कत्र विद्विषाम ॥५४॥ पायाः ॥ ४३ ॥ वदतानुत्तमवचनं ध्वनिरुचरुच्यते स का प्रियेण रहिता वराङ्गना धाग्नि केन तनयेन नन्दिता । कीदृक्षः । तव सुहृदो गुणनिवहै रिपुनिवहं किं नु कर्तारः कीदृशेन पुरुषेण पक्षिणां बन्धनं समभिलष्यते सदा ॥५५॥ ॥४४॥ को माद्यति मकरन्दैस्तनयं कमसूत जनकराज- |
(४४) 'यमो गन्धने' यमः कृतान्तः अगं गोवर्धनम्. धने. यमो सुता। कथय कृषीवल सस्यं पक्कं किमचीकरस्त्वमपि ॥४५॥ गन्धने पाणिनीयव्याकरणमध्ये इदं सूत्रमस्ति. (४८) 'विशेषणमेकार्थेन.' पृच्छति पुरुषः केऽस्यां समभूवन्वज्रकृत्तपक्षतयः। बहभय- विशेषणम्. एकाशून्यानां संख्यापूरकं एकमेव भवति. एकादी अङ्को
लिख्यते तदा बिन्दूनां साफल्यं स्यादन्यथा शून्यमेव. अर्थेन द्रव्येण. (३३) 'अवेलाभोजिनम् । अवे लाभः. अजिनम्. ओवेलाभोजि- विशेषणमेकार्थेन इदं चन्द्रव्याकरणसूत्रमस्ति. (४९) 'उपरि विहरणेन.' नम्. (३४) 'शेषेसेवावापररूपम्। 'शेषे. सेवा. वा. पररूपम्' (३५) आधे सुकपरिविन्दशब्दे उ प रि वि इत्येतेषां वर्णानां हरणेन निष्का'मृत्युंजयः। मृत्युम्. जयः. मृत्युंजयः (३६) 'मलापहा. मलापहा. सनेन स्कन्दः इति शब्दः सुब्रह्मण्यस्य पढाननस्य वाचको भवति. मला पहा. (३७) 'अर्धवदधातुरप्रत्ययः प्रातिपदिकम्! अर्धवत्. द्वितीये उपरि विहरणेन इत्यस्य विपरीतरतेनेत्यर्थः- (५०) 'हारावि. अधातुः. अप्रत्ययः. प्रातिपदिकम्. अर्थवदधातुरप्रत्ययः प्रातिपदिकम्. नाव.' हारावि. हा इति खेदे. हा इति रावः शब्दो विद्यते यसिंस्तत्(३८) देवताराधनम्।' देवः तारा. धनम्. देवताराधनम्. (३९) | नावः नौका: हे हाराः, वो युष्मान्विना (५१) 'अहिलमहिमः' अहिकालियः कालि यः. (४०) 'मातुलिङ्गम् मा. तु. लिङ्गम्. मातुलिङ्गम् सम् न सन्ति हिंस्रा घातुका जीवविशेषा यस्मिस्तत्. अहिमः न (४१, ४२) 'समुत्सुकमनसः' समुत्सु मुदा हर्षेण सह वर्तमानाः समु- विद्यते हिम् अहिम् तस्य अहिमः सतः कोऽर्थः- यदा अहिंस्रशब्दात दस्तेषु कं पानीयम्. अनसः शकटस्य. समुत्सुकं उत्कण्ठायुक्तं मनो
हिम् दूरीक्रियते तदा असं इति तिष्ठेत्. अस्त्रं नेत्रजलं अश्रुपातः. अहि येषां ते समुत्सुकमनसः. (४३) केनिपाता:.' अत्र, के निपाता इति
शेषनागम्. अः कृष्णः पूज्यः सन् अधिशेते. (५२) 'अगमकमकरो. प्रश्नः. प्रथमवारमेव. द्वितीयवारं तूत्तरम्. निपाताः के भवन्तीति
दिति. अगं गोवर्धनम्. अकं न विद्यते के जलं यत्र तत्. हे अक न प्रश्न: चादयो निपातसंज्ञाः. के पानीये निपतन्ति ते केनिपाताः अरित्राणि. (४४) 'अवमंतार.' अवमं नीचार्थवाचकम्. तारः अत्युच्चै
विद्यते के सुखं यस्य सः हे दुःखिन् ! रोदिति रोदनं करोति. अग
मकमकरोदिति एवं श्लोकं अगम्यं अकरोत् इति विचारयन् तुष्टोन निःअवमन्तारः अस्मिन्मित्राणि रिपूणामपमानं करिष्यन्ति इत्यर्थः. (४५) 'अलीलवम् अली 'भ्रमरः, लवं लवनामानं पुत्रम्, अहं अली
भवति. (५३) 'समजनितनयः' हे सम मा लक्ष्मीस्तया सह वर्तमान हे लवं छेदनमकरवम्. (४६) 'मानवनगा' हे मानव! नगाः पर्वताः । लक्ष्माधर ! जानतन
लक्ष्मीधर! जनितनयः कृतो नयो न्यायो येन सः समजनि तनयः, इन्द्रेण हि पर्वतानां पक्षच्छेदः कृत इति पौराणिकी कथा, मानवन तनयः पुत्रः र
तनयः पुत्रः समजनि उत्पादितः. (५४) 'अवारितोरणे'-अवारि न गाः हे अनवन! न विद्यते अवनं रक्षणं यस्य सः अनवनः तत्संबोधनं विद्यते वारि जलं यस्मिस्तत्. तोरणे बहिदारे सति. अवारितो रणे हे अरक्षित! त्वं मा गाः गमनं मा कुर्याः.
रणे संग्रामे अवारितः न वारयितुं शक्यते सः. (५५) 'शकुन्तलाभर
तेन. शकुन्तलानाम्नी ऋषेः पुत्री भरतनाम्ना पुत्रेण, नन्दिता इत्यर्थः१ संस्कृतया महाराष्टभाषया घेत्यर्थः २ तैलंगभाषया संस्कृतया च. शकुन्तानां पक्षिणां लाभोऽर्जनं तत्र रत आसक्तस्तेन, व्याधेनेत्यर्थः