SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ बहिरालापाः १९९ स्वामी को निहन्ता निशातमः ॥ १० ॥ लक्ष्मणेत्युत्तरं श्लाघते कस्मै नीचो भुवि किमुत्तमम् । कर्तर्यपि रुचादीनां यत्र प्रश्नः स्थादत्र कीदृशः । ग्रीष्मे द्विरदवृन्दाय वनाली धातूनां किं पदं भवेत् ॥ २० ॥ किमव्ययतया ख्यातं कीदृशी हिता ॥ ११ ॥ प्रायः कार्ये न मुह्यन्ति नराः कस्य लोपो विधीयते । ब्रूत शब्दविदो ज्ञात्वा समाहारः सर्वत्र कीदृशाः। नाधा इति भवेच्छब्दो नौवाची वद क उच्यते ॥ २१॥ को विख्यातावहेः शत्रू शोकं वदति कीदृशः ॥ १२ ॥ कामुकाः स्युः कथा नीचाः सर्वः कस्मि- किं पदम् । कोऽभीष्टोऽतिदरिद्रय सेव्यन्ते के च भिक्षुभिः प्रमोदते । अर्थिनः प्राप्य पुण्याहं करिष्यध्वे वसूनि किम् ॥ २२ ॥ किं मुश्चन्ति पयोवाहाः कीदृशी हरिवल्लभा । ॥ १३ ॥ को दुःखी सर्वकार्येषु किं भृशार्थस्य वाचकम् । पूजायां किं पदं कोऽग्निः कः कृष्णेन हतो रिपुः ॥ २३ ॥ यो यस्माद्विरतो नित्यं ततः किं स करिष्यति ॥ १४ ॥ वद वल्लभ सर्वत्र साधुर्भवति कीदृशः । गोविन्देनानसि वारेणेन्द्रो भवेत्कीदृक्प्रीतये भृङ्गसंहतेः । यद्यवश्यं तदास्मै | क्षिप्ते नन्दवेश्मनि काभवत् ॥ २४ ॥ यत्नादन्विष्य का किमकरिष्यमहं धनम् ॥ १५॥ काले देशे यथायुक्तं ग्राह्या लेखकैर्मसिमल्लिका । घनान्धकारे निःशङ्क मोदते केन नरः कुर्वन्नुपैति काम् । भुक्तवन्तावलप्स्येतां किमन्नम- | बन्धकी ॥२५॥ किमनन्ततया ख्यातं पादेन व्यङ्गमाह्वय । करिष्यताम् ॥ १६ ॥ हिमानीस्थगिरौ स्यातां कीदृशौ जनानां लोचनानन्दं के तन्वन्ति घनात्यये ॥ २६ ॥ शशिभास्करौ । कः पूज्यः कः प्रमाणेभ्यो न प्रभाकरसंमतः | प्रायेण नीचलोकस्य कः करोतीह गर्वताम् । आदौ वर्ण॥ १७ ॥ के प्रवीणाः कुतो हीनं जीर्ण वासोंऽशुमांश्च कः । द्वयं दत्त्वा ब्रूहि के वनवासिनः ॥ २७ ॥ सानुजः काननं निराकरिष्णवो बाह्यं योगाचाराश्च कीदृशाः ॥ १८ ॥ न | गत्वा नैकषयाञ्जघान कः। मध्ये वर्णत्रयं दत्त्वा रावणः श्लाघते खलः कस्मै सुप्तिङन्तं किमुच्यते । लादेशानां कीदृशो वद ॥२८॥ धत्ते वियोगिनीगण्डस्थलपाण्डुफलानि नवानां च तिङां किं नाम कथ्यताम् ॥ १९॥ सततं का । वद वर्णो विधायान्ते सीता हृष्टा भवेत्कया ॥ २९ ॥ विष्णोः का वल्लभा देवी लोकत्रितयपावनी। वर्णावाद्य(१०) 'कुमुदवनबान्धवोदयः.' कोः पृथिव्याः मुत् कुमुत्. पृथिव्या मध्ये प्रीतिः कृतेत्यर्थः. अवनं रक्षणं विद्यते यस्यासौ अवनवान् रक्षाकरः न्तयोर्दत्त्वा कः शब्दस्तुल्यवाचकः ॥ ३० ॥ पुरुषः कीदृशो धवो भर्ता. नास्ति दया यस्य सः अदयः दयारहितः. कुमुदानां चन्द्रः. | वेत्ति प्रायेण सकलाः कलाः । मध्यवर्णद्वयं त्यक्त्वा विकासिकमलानां वनानां बान्धवो भ्राता चन्द्रस्तस्योदयः. (११) 'कासारसहिता.' सारसस्य पक्षिणो हिता प्रिया का इति प्रश्नः सारसस्य | ब्रूहि कः स्यात्सुरालयः ॥ ३१ ॥ यजमानेन कः वर्गहेतुः योषित् लक्ष्मणा कासारेण आखातसरोवरेण सहिता सहवर्तमाना. | सम्यग्विधीयते । विहायाद्यन्तयोर्वौँ गोत्वं कुत्र स्थितं (१२) 'सावधानाः सह अवधानेन समाधिना वर्तत इति. अव्य | वद ॥ ३२ ॥ नीचेषु यावनी वाणी का कः स्याच्छुभदो ग्रचित्ता इत्यर्थः. सौ. अधा ना स् इति पदच्छेदः. अस्यार्थः. औकारेण सहवर्तमानः सौ. न धा अधा धारहितः एवंविधः ना इति शब्द:. | (२०) 'आत्मनेपदम्.' आत्मने स्वस्सै. पदं प्रतिष्ठास्थानम्. आत्मसकारस्य विसर्गः. 'नौः' इति नौवाची भवेदिति योजना. (१३) नेपदं त आताम् झ इत्यादीनि नव वचनानि भवन्ति इति भावः. 'दास्यामहे. दास्या वेश्यया. महे महोत्सवे. दास्यामहे दानं (२१) 'स्वरितः. स्वर् स्वरव्ययं स्वर्गे निपातः इतः इत्संशकस्य. दास्यामः. (१४) 'प्रयास्थती.' प्रयास आयासोऽस्यास्तीति प्रयासी. स्वरितः हस्वादयस्त्रयः स्वराः प्रत्येकमुदात्तानुदात्तस्वरितसंशाः अति भृशम्. प्रयास्यति. प्रकर्षेण तत्स्थानं विमुच्य गमिष्यति. (१५) 'समदास्य' समदं मदसहितं आस्यं मुखं यस्य सः समादास्यः. भ्रमरा समाहारः स्वरितः इति तात्पर्यार्थः(२२) 'बीहारा:.' विश्च विश्व हि गजानां मदमाघ्राय हृष्यन्ति. समदास्यः त्वं दानं व्यतरिष्यः वी गरुडमयूरो. हा इति खेदे. राः द्रव्यम्. वीहाराः तीर्थभूमयः. (१६) 'अहास्यताम्.' हास्यस्य भावो हास्यता. न हास्यता. अहास्यता (२३) 'कंसासुरः कं जलम्. सा एन कृष्णेन सहवर्तमाना लक्ष्मीः . ताम्. युक्तक्रियां कुर्वतो न कश्चिद्धसेदित्यर्थः. ओहार त्यागे. क्रिया सुः पूजायाम्. र: अग्निः कंसासुरः एतन्नामा दैत्यः. (२४) 'दीनरक्षीतिपत्तौ स्यप्. तदन्नं तावत्यक्ष्यतामित्यर्थः. (१७) 'अभावः. अभौ क्षीरनदी' दीनान्दुःस्थान् भिक्षाचरादीन् रक्षत इत्येवंशीलो दीनरक्षी नास्ति भा दीप्तिर्ययोस्तो कान्तिरहितो. अः कृष्णः. अभावः प्रमाण दीनपालक: क्षीरं दुग्धं तस्य नदी क्षीरनदी. (२५) 'नालिकेरजाशास्त्रे प्रसिद्धः सप्तमः पदार्थः. प्राभाकरास्तु अभावरूपं सप्तमं पदार्थ जारकेलिना.' नालिकेराज्जाता नालिकेरजा. जारेण उपपतिना सह प्रमाणत्वेन न मन्यन्ते. (१८) 'विज्ञानवादिनः.' विद्या विशेषण | केलिः क्रीडा तया जारकेलिना. (२६) 'खंजनाः.' खं आकाशम्. जानन्ति ते चतुरा:. नवात् नूतनात्. जीर्ण हि वस्त्रं नवात्. हीनमूल्यं आकाशस्य सर्वत्र वर्तमानत्वादन्तो नास्मि. हे खअ. खञ्जनाः पक्षिस्यादित्यभिप्रायः इनः सूर्यः. विज्ञानवादिनः विशेषेण ज्ञानस्य तत्त्वा विशेषाः (२७) 'शवरा:.' रा द्रव्यम्. शवराः भिल्लाः (२८) 'राक्षसोधंज्ञानस्य वादो विद्यते येषु ते विशानवादिन इति पदं बौद्धशास्त्रे त्तमः रामः दाशरथिः. राक्षसोत्तमः राक्षसानां मध्ये उत्तमः श्रेष्ठः. प्रसिद्धम्. (१९) 'परस्मैपदम्.' आत्मव्यतिरिक्तः परः तस्मै परस्मै (२९) 'लवलीलया.' लवली लताविशेषः लवलीलया लवो नाम पुत्रअन्यस्मै न स्तौति. पदं पदसंशं सुप्तिङन्तं पदम्. परस्मैपदं नवाना स्तस्य लीला क्रीडा तया. (३०) 'समानः' मा लक्ष्मीः समानः तुल्यः. मपि तिङा तिप्-तस-झि इत्यादीनां परस्मैपदसंज्ञा. (३१) 'नागरिक' नागरिकः नगरनिवासी चतुरो वा. नाकः स्वर्गः. (३२) 'यागविधिः.' यागः यजनं तस्य विधिः. गविशब्दे गोत्वं वर्तते - १ बाधशून्यत्ववादिनो योगाचारा बौद्धविशेषाः. १ मत्स्याधारपात्रम्
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy