SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ अन्तरालापाः च हसतो हसन्ति हरिणाक्ष्याः । अधरः पल्लवमनी हंसौ मीनगणा विकल्पं किं वापदं वदति किं कुरुते विवस्वान । चन्दस्य कोरकान्दन्ताः ॥ १६ ॥ का शंभुकान्ता किमु विद्युल्लतावलयवान्पथिकाङ्गनानामुद्वेजको भवति कः खलु कुन्द्रकान्तं कान्तामुखं किं कुरुते भुजंगः । कः श्रीपतिः का वारिवाहः ॥ २९ ॥ शब्दः प्रभूगत इति प्रचुराभिधायी विषमा समस्या गौरीमुखं चुम्बति वासुदेवः ॥ १७ ॥ कीदृग्भवेद्वदत शब्दविदो विचिन्त्य । कीदृग्बृहस्पतिमते का लोकमाता किमु देहमुख्यं रतेः किमादौ कुरुते | विहिताभियोगः प्रायः पुमान्भवति नास्तिकवर्गमध्यः ॥३०॥ मनुष्यः । को दैत्यहन्ता वद वै क्रमेण गौरीमुखं चुम्बति कः प्रार्थ्यते मदनविह्वलया युवत्या भाति व पुण्डूकमुपैति वासदेवः ॥ १८॥ का शैलपुत्री किमु नेत्ररम्यं शुकार्भकः कथं बतायः । क्वानादरो भवति केन च रज्यतेऽब्ज किं कुरुते फलानि । मोक्षस्य दाता स्मरणेन को वा गौरी- | बाह्यास्ति किं फलमुदाहर नालिकेरम् ॥ ३१ ॥ व वसति मुखं चुम्बति वासुदेवः ॥ १९ ॥ के भूषयन्ति स्तनमण्डलानि लघु जन्तुः किं निदानं हि वान्तेझटिति वद पशुं कं कीदृश्युमा चन्द्रमसः कुतः श्रीः । किमाह सीता दशकण्ठ- लम्बकण्ठं वदन्ति । प्रसवसमयदुःखं वेत्ति या कामिनीनां नीता हारामहादेवरतातमातः ॥ २० ॥ रवेः कवेः किं तिलतुषपुटकोणे मक्षिकोष्ट्र प्रसूता ॥ ३२॥ को निर्दग्धसमरस्य सारं कृषेर्भयं किं किमुशन्ति भृङ्गाः । खलादयं स्त्रिपुररिपुणा कश्च कर्णस्य हन्ता नद्याः कूलं विघटयति विष्णुपदं च केषां भागीरथीतीरसमाश्रितानाम् ॥ २१॥ कः कः परस्त्रीरतश्च । कः संनद्धो भवति समरे भूषणं किं व्रजन्ति पद्मानि कदा विकासं प्रिया गते भर्तरि किं करोति। कुचानां किं दुःसङ्गाद्भवति महतां मानपूजापहारः ॥ ३३ ॥ रात्रौ च नित्यं विरहाकुला का सूर्योदये रोदिति चक्रवाकी कः कान्तारमगापितुर्वचनतः संश्लिष्य कण्ठस्थली कामी ॥ २२ ॥ सन्तश्च लुब्धाश्च महर्षिसंघा विप्राः कृषिस्थाः किं कुरुते च गृध्रहठतश्छिन्नं प्ररूढं च किम् । का रक्षः खलु माननीयाः । किं किं समिच्छन्ति तथैव सर्वे कुलकालरात्रिरभवच्चन्द्रातपं द्वेष्टि को रामश्चुम्बति रावणस्य नेच्छन्ति किं माधवदाघयानम् ॥ २३ ॥ का पाण्डुपत्नी वदनं सीतावियोगातुरः ॥ ३४ ॥ कीमत्तमतंगजः गृहभूषणं किं को रामशत्रुः किमगस्त्यजन्म । कः सूर्यपुत्रो | कमभिनत्पादेन नन्दात्मजः शब्दं कुत्र हि जायते युवतयः विपरीतपृच्छा कुन्तीसुतो रावणकुम्भकर्णाः ॥ २४ ॥ कस्मिन्सति व्याकुलाः । विक्रेतुं दधि गोकुलात्प्रचलिता करोति शोभामलके स्त्रियाः को दृश्या न कान्ता विधिना च कृष्णन माग धृता गोपा काचन त किमाह करुण दाना कोक्ता । अङ्गे तु कस्मिन्दहनः पुरारेः सिन्दूरबिन्दुर्विध- अनोखे भये ॥ ३५ ॥ किं कुर्वन्त्युषसि द्विजाः प्रतिदिनं वाललाटे ॥ २५ ॥ किं भूषणं सुन्दरसुन्दरीणां किं के माननीयाः प्रभोः का वा साहसिकी निशासु सततं द्यौः दूषणं पान्थजनस्य नित्यम् । कस्मिन्विधात्रा लिखितं जनानां | कीदृशी वर्तते । कुत्रास्ते मधु नालिकेरजफले कैः स्यात्मिसिन्दूरबिन्दुर्विधवाललाटे ॥ २६ ॥ कीदृक्षा गिरिशतनुर्जये | पासाशमः संध्यावन्दनमाचरन्ति विबुधा नारीभगान्तर्जलैः म धातुर्विष्णौ का विबुधजरातमस्तृतीया। मध्याणे सति ॥ ३६ ॥ लंकाभूपनिशाचरो रघुपतिं युद्धे कथं दृष्टवान् दीनं कथमात्मकोऽस्ति देशः सोमाज्यं सकलकला जसातसाहा पाति पितेव यः पशुपतिः कस्तस्य वाहः प्रियः । केना॥ २७ ॥ विवाहे पुरंध्रीजनैर्लिप्यते का न के मानमायान्ति | याति पूर्वफलं नरैः सुकृतिभिः कस्मिन्स्थले भुज्यते जारा ये गर्वोन्नता का । घने वारिधौ रामतः कम्पते का हरिद्रा | भुवि तान्प्रशास्ति कतमो ह्येषामिहैवोत्तरम् ॥ ३७॥ दरिद्राः सरिद्रावणश्रीः ॥ २८ ॥ कस्मिन्वसन्ति वद (२९) 'वारिवाह.. वारि जले. वा विकल्पार्थे. अहः दिनम् वारि वाहो मेघः. ३० नास्ति कवर्गमध्यः न विद्यते कवर्गो गकारो मध्ये (१६) हरिणाक्ष्याः कः के हसति ? अधरः पल्लवम्. कौ कौ यस्य सः प्रभूतशब्दः प्रभूतः प्रचुरवाची. नास्तिकानां अपुनर्जन्म हसतः१ अङ्ग्री हंसौ. के कान् हसन्ति । दन्ता:. कुन्दस्य कोरकान्. (१७,१८,१९) गौरी. मुखम्. चुम्बति. वासुदेवः. गौरीमुखं वादिनां वर्गः समूहस्तस्य मध्येऽन्तर्वती. (३१) 'नालिकेरम्. ना चुम्बति वासुदेवः भुजंगो जारः. (२०) हाराः महादेवरता. तमातः पुरुषः अलिके भाले. अरं शीघ्रम्. पुनः प्रतिलोमम् रके क्षुद्रे. अलिना रात्रितः. हा राम. हा देवर, हा तात, हा मातः. (२१) भा कान्तिः . भ्रमरेण बाह्येऽस्थि यस्य एवंविधं नालिकेरम्. (३२) चतुर्थपादस्थपदगीः वाणी. रथी योद्धा. ईतिः अनावृष्टयादिः. भृङ्गा रसं उशन्ति | चतुष्टयेन प्रश्नचतुष्टयस्योत्तरम्. (३३) मारः मदन:. नरः वाञ्छन्ति. आश्रितानाम् भागीरथीतीरसमाश्रितानाम्. (२२) सूर्यो पूर:. जारः परः. हारः. मान पूजापहारः मानपूजयोरपहारो नाश: दये. रोदिति चक्रवाकी. २३ मानम्. धनम्. वनम्. दानम्. | (३४) चतुर्थपादस्थपदैरनुक्रमेण उत्तराणि. (३५) दानी दानमस्याघनम्. यानम् माधवदाघयानं माधवे वैशाखे दाघः ऊष्मा तस्मिन् यानं गमनं नेच्छन्ति. (२४, २५, २६) चतुर्थपादस्थपदैः प्रश्नस्योत्त- | स्ताति. | स्तीति. अनः शकटम्. खे आकाशे. भये सति. दानी अनोखे भये रम्. (२७) सोमा जिई लक्ष्मीः. (२८) चतुर्थपादस्थचतुर्भिः पदैः । यावनीभाषया प्रत्युत्तरम्. (३६) चतुर्धपाद स्थपदैरनुक्रमेणोत्तराणि - क्रमेण चत्वारि उत्तराणि. (३७) लंका-कालं. दीनं-नंदी. केन सुखेन-नाके स्वर्गेजाराः-राजा.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy