SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ सुभाषितरमभाण्डागारम् [४ प्रकरणम् अक्षरच्युतकम् चरति का रम्या का जप्या किं विभूषणम् । को वन्द्यः कीदृशी महानपि सुधीरोऽपि बहुरत्नयुतोऽपि सन् । विरसः कुपरी- लङ्का वीरमर्कटकम्पिता ॥२॥ सीमन्तिनीषु का शान्ता वारो नदीनः केन सेव्यते॥७॥ सुशीलः वर्णगौराङ्गः पूर्णचन्द्र- राजा कोऽभूद्गुणोत्तमः । विद्वद्भिः का सदा वन्द्या अत्रैनिभाननः । सुगतः कस्य न प्रीतिं तनोति हृदि संस्थितः ॥८॥ वोक्तं न बुध्यते ॥ ३॥ युधिष्ठिरः कस्य पुत्रो गङ्गा वहति स्थानच्युतकम् कीदृशी। हंसस्य शोभा का वास्ति धर्मस्य त्वरिता गतिः तनोतु ते यस्य फणी गरुत्मान् पाणी मुरारिदयिता च ॥ ४ ॥ भोजनान्ते च किं पेयं जयन्तः कस्य वै सुतः । शय्या । नाभौ स्फुरन्भद्रमशुभ्रदेशः पद्मा गतिश्चक्रमसौ | कथं विष्णुपदं प्रोक्तं तकं शक्रस्य दुर्लभम् ॥ ५॥ पृथ्वी. विधाता ॥९॥ हरः क्षयी तापकरः सुदेशः शान्तो। संबोधनं कीदृक्कविना परिकीर्तितम् । केनेदं मोहितं विश्वं हरिर्गोत्ररिपुर्विवस्वान् । चन्द्रो द्विजिह्वाश्रित इत्युपेक्ष्य लक्ष्म्या वृतः पातु विधिर्जगन्ति ॥ १० ॥ प्रायः केनाप्यते यशः ॥ ६॥ कः कुर्याद्भुवनं सर्वे कः समु. व्यञ्जनच्युतकम् | न्मूलयेदुमान् । किं प्रतीके भवेन्मुख्यं कः परत्रेति पुण्यताम् भिक्षवो रुचिराः सर्वे रसाः सर्वजनप्रियाः । क्षमायामभि- ॥ ७ ॥ भवत इवातिस्वच्छं कस्याभ्यन्तरमगाधमतिशिशिसंपन्ना दृश्यन्ते मगधे परम् ॥११॥ सत्याशीलदयोपेतो दाता | रम् । काव्यामृतरसमनस्त्वमिव सदा कः कथय सरसः ॥८॥ सुचिरमत्सरः। जिनः सर्वात्मना सेव्यः पदमुच्चैरभीप्सता ॥१२॥ वीरे सरुषि रिपूणां नियतं का हृदयशायिनी भवति । नभसि च्युतदत्ताक्षरम् प्रस्थितजलदे का राजति हन्त वद तारा ॥ ९॥ भ्रमरहितः सदागतिहयोच्छायस्तमसो वश्यतां गतः । अस्तमेष्यति कीदृक्षो भवतितरां विकसितः पद्मः । ज्योतिषिकः कीदृक्षः दीपोऽयं विधुरेकः शिवे स्थितः ॥ १३ ॥ पूर्णचन्द्रमुखी प्रायो भुवि पूज्यते लोकैः ॥ १० ॥ प्रभवः को गङ्गाया नगरम्या कामिनी निर्मलाम्बरा । तनोति कस्य न वान्तमेकान्तमदनातुरम् ॥ १४ ॥ कूजन्ति कोकिलाः साले यौवने पतिरतिसुभगशृङ्गधरः । के सेव्यन्ते सेवकसाथैरत्यर्थमर्थरतैः फुल्लमम्बुजम् । किं करोत करकाक्षी वदनेन ॥ ११॥ अयमुदितो हिमरश्मिर्वनितावदनस्य कीदृशः निपीडिता ॥ १५॥ सदृशः । नीलादिकोपलम्भः स्फुरति प्रत्यक्षतः कस्य ॥ १२ ॥ गैरिकमनःशिलादिः प्रायेणोत्पद्यते कुतो नगतः । यः खलु अन्तरालापाः न चलति पुरुषः स्थानादुक्तः स कीदृक्षः ॥ १३ ॥ कस्य मेरौ कस्तूरी जायते कस्मात्को हन्ति करिणां कुलम् । किं | दुरधिगमः कमले कः कथय विरचितावासः । कैस्तुष्यति कुर्यात्कातरो युद्धे मृगासिंहः पलायनम् ॥ १॥ कः खे चामुण्डा रिपवस्ते वद कुतो भ्रष्टाः ॥ १४ ॥ कं संजघान (७) एकस्मिन्नर्थे नदीनां इनः स्वामी 'नदीनः' समुद्रः द्वितीयेऽर्थे कृष्णः का शीतलवाहिनी गङ्गा । के दारपोषणरताः कं बलनदीनः इत्यस्मात् नकारः सस्वरो लुप्यते तदा 'दीन' इति तिष्ठति. वन्तं न बाधते शीतम् ॥१५॥ कः को के कं को कान् हसति दीनशब्देन कृपणधनी पुमान्. (८) एकस्मिन्नर्थे 'सुगतो' बुद्धः जिनः. द्वितीयेऽर्थे सुगत इत्यस्मात् गकारः सस्वरो लुप्यते तदा 'सुत' इति (२) खे कः चरति विपक्षी-रम्या-रमा. जप्या' ऋक् विभूषणम्स्यात्. सुतः पुत्रः- (९,१०) एषां श्लोकानां मध्ये अर्थयोजनिकायां कटकम्. वन्यः-पिता. लङ्का-वीरमर्कटैर्हनूमदादिभिः कम्पिता नाशिकृतायां सत्यां योजनिका स्थानान्तरे धृताऽस्तिः यो यस्य शब्दस्य । तेत्यर्थः. (३) चरणाद्यन्ताक्षरयोर्मेलनेनोत्तरम् यथा सीता रामः विद्या. अन्वयत्वेन लगति स शब्दस्तत्पार्थे धृतो नास्ति. (११) एकस्मिन्नर्थे (४,५) चतुर्थपादस्थपदत्रयेण प्रश्नत्रयस्योत्तरम्. (६) 'कविना' हे 'भिक्षवः श्वेताम्बरा:. द्वितीयेऽर्थे भिक्षव इति पदात् भकारलोपः | को हे पृथ्वि ! इना कामेन. कविना काव्यकर्ता(७,८) 'सरस' तडाक्रियते तदा 'इक्षवः' गुटवृक्षाः. (१२) एकस्मिन्नर्थे 'जिनो' वीतरागः गस्य. रसेन शृङ्गारादिना सह वर्तमानः (९) 'तारा' आरा चर्मप्रद्वितीयेऽर्थे जिन इत्यस्माजकारो लुप्यते तदा 'इन' इति स्थितम्. इनः भेदिनी शत्रूणां मनसि दुःखरूपा. तारा नक्षत्रम्. (१०) 'भ्रमरहितः' स्वामी राजा वा. (१३) एकस्मिन्नर्थे 'दीप'. द्वितीयेऽर्थे दीप इत्यत्र भ्रमराणां भृङ्गाणां हितो हितकृत् भ्रमेण मिथ्यामत्या रहितः शुद्धशापकारं लुप्त्वा तत्स्थाने नकारो दीयते तदा 'दीन' इति. अयं दीनो नवान्. (११) 'प्रभवः' उत्पत्तिस्थानम्. महान्तः ईश्वराः. (१२) विधुश्चन्द्रः एक एव शिवे स्थितः (१४) एकस्मिन्नर्थे 'कामिनी' स्त्री. 'सदृशः समान इव दृश्यतेऽसौ. तुल्य इत्यर्थः दृशा नेत्रेण सह वर्तद्वितीयेऽर्थे 'यामिनी' रात्रिः (१५) अत्र 'रसाले' इति वक्तव्ये 'साले' मानः सदृक् तस्य सनेत्रस्य मनुष्यस्य. (१३) 'नगत' नगात्पर्वतात्. इति रश्युतः. 'वने' इत्यत्र 'यौवने' इति योर्दत्तः. 'वदनेन' इत्यत्र न गतः स न जगामेत्यर्थः. (१४) 'कस्य' कं जलं तस्य. 'क' ब्रह्मा. 'मदनेन' इति मश्श्युतो वो दत्तः. 'क' मस्तकै: 'कुत' पृथ्व्याः सकाशात्. पृथ्व्याधिकारात्पतिता इत्यर्थः, (१) कस्तूरी कस्मात् जायते? मृगात्. करिणां कुलं को हन्ति ? | (१५) कृष्णः कं संजधान' कंसम्. शीतलवाहिनी गङ्गा का? काशी. सिंहः. कातरो युद्धे किं कुर्यात् । पलायनम्-इति योजना. दारपोषणरताः के? केदारपोषणरताः. शीतं बलवन्तं क न बाधते? १ कर्तृकर्मक्रियापदानां स्थानान्तरे धृतत्वात् अन्वयो दुर्लभो यस्य कम्बलवन्तम्-इति योजना. वृत्तस्य तत् स्थानच्युतकम्. २ 'स्फोटयित्वाक्षरं किंचित्पुनरन्यस्य दानतः । यचापरो भवेदर्थश्च्युतदत्ताक्षरं हि तत् ॥ इति. । १ मरुदेशे.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy