________________
क्रियांगुप्तादयः, मात्राच्युतकादयः
१९५
__ आमन्त्रितगुप्तम्
लिङ्गगुप्तम् कमले कमले नित्यं मधूनि पिबतस्तव । भविष्यन्ति न | नितान्तस्वच्छहृदयं सखि प्रेयान्समागतः । त्वां चिरासंदेहः कष्ट दोषाकरोदये ॥ ४० ॥ सर्वज्ञेन त्वया | दर्शनप्रीत्या यः समालिङ्गय रयते ॥ ५० ॥ कलिकालमियं किंचिन्नास्त्य विज्ञातमीदृशम् । मिथ्यावचस्तथा च त्वमसत्यं यावदगस्त्यस्य मुनेरपि । मानसं खण्डयत्यत्र शशिखण्डानुवेत्सि न क्वचित् ॥४१॥ पिबतस्ते शरावेण वारि | कारिणी ॥ ५१ ॥ कहारशीतलम् । केनेमो दुर्विदग्धेन हृदये संनिरोपितो
सुब्वचनगुप्तम् ॥ ४२ ॥ वटवृक्षो महानेष मार्गमावृत्य तिष्ठति ।। प्रमोदं जनयत्येव सदारा गृह मेधिनः । यदि धर्मश्च तावत्त्वया न गन्तव्यं यावन्नान्यत्र गच्छति ॥ ४३॥ कामश्च भवेतां संगताविमौ ॥ ५२ ॥ कर्तृक्रियागुप्तम्
तिवचनगुप्तम् धनघनाघनकान्तिघनोऽधनुद्दनुजपुञ्जमिनात्रिजगुर्विगः ।। कस्मात्त्वं दुर्बलासीति सख्यस्ता परिपृच्छति । त्वयि सकमलोऽपिनडर्धसमा क्रियामिह विलोकयितुं च सकर्तृ- | संनिहिते तासु दद्यात्कथय सोत्तरम् ॥ ५३ ॥ काम् ॥४४॥ ___ कर्तृकर्मक्रियागुप्तम्
मात्राच्युतकादयः भवानिशंकरोमेशं प्रति पूजापरायणः । कर्तृकर्मक्रियागुप्तं
मात्राच्युतकम् यो जानाति स पण्डितः ॥ ४५ ॥ वीरमत्यद्भुतं लोके | महाशयमतिखच्छं नीरं संतापशान्तये । खलवासादतिकिमहं वच्म्यतः परम् । कर्तृकर्मक्रियागुप्तं मर्यादा ब्रह्मणो श्रान्ताः समाश्रयत हे जनाः ॥१॥ तुषारधवलः स्फूर्जन्महावयः॥४६॥
मणिधरोऽनघः । नागराजो जयत्येकः पृथिवीधरणक्षमः ॥२॥ संधिगुप्तम्
बिन्दुच्युतकम् न मया गोरसाभिज्ञं चेतः कस्मात्प्रकुप्यसि । अस्थान- सुश्यामा चन्दनवती कान्ता तिलकभूषिता । कस्यैषारुदितैरेतैरलमालोहितेक्षणे ॥ ४७ ॥
नङ्गभूः प्रीतिं भुजंगस्य करोति न ॥ ३ ॥ यथा सत्प्रसवः समासगुप्तम्
स्निग्धः सन्मार्गविहितस्थितिः । तथा सर्वाश्रयः सत्यमयं विषादी भैक्ष्यमश्नाति सदारोगं न मुञ्चति । रुष्टेनापि
मे वकुलद्रुमः ॥४॥
विसर्गच्युतकम् त्वया वीर शंभुनारिः समः कृतः ॥४८॥ नित्यमाराधिता
___ महीरुहो विहंगानामेते हृद्यैकलापिनाम् । विरुतैः स्वागतादेवैः कंसस्य द्विषतस्तनुः । मण्डलाये गदा शङ्ख चक्र जयति बिभ्रती ॥४९॥
| नीव नीरवाहाय कुर्वते ॥५॥ अगस्त्यस्य मुनेः शापाद्ब्रह्मस्य
न्दनमास्थितः । महासुः खात्परिभ्रष्टो नहुषः सर्पतां गतः ॥६॥ (४०) कमले इत्यत्र 'कं अले' इति पदच्छेदः. हे 'अले' भ्रमर ! कं सुखं यथा स्यात्तथा पिबतस्तव. (४१) सर्वजानातीति सर्वशस्तस्य इनः स्वामी (५१) इयं अगस्त्यस्य वृक्षस्य कलिका अलमत्यन्तं मुनेर्मनः खण्डतत्संबोधनं हे सर्वज्ञेन पण्डितश्रेष्ठ ! (४२) हे 'एण' मृग! कहारशीतलं
यति. स्त्रीलिङ्गनिर्देश:. (५२) सदाराः इत्यत्र 'राः' इति प्रथमैकवचनं वारि उदकं पिबताते हृदये केन दुर्विदग्धेन इमौ शरौ बाणौ संनिरोपितो
सुबन्तम् गृहमेधिनः इति षष्ठी. (५३) अतिशयेन पृच्छतीति परिइत्यन्वयः (४३) बवयोरैक्यात्, हे 'बटो' ब्राह्मण! ऋक्षः भल्लूक: आवृत्य
पृच्छति. 'इति' यङ्लुगन्ते अन्ति परतो रूपमस्ति. इदमेव रूपमे
कवचनं शायते. नतु बहुवचनेन इति. तिवचनगुप्तम्. रुद्धा. (४४) घनः सान्द्रः स चासौ धनाधनः पर्जन्यश्च तस्य कान्तिस्त
(१) एकस्मिन्नर्थे 'नीर' जलम् द्वितीयेऽर्थे नीरशब्दस्य ईकारस्थाने द्वत् धनः सुन्दरः. धनवत्सुन्दर इत्यर्थः तथा अघनुत् अघहन्ता इनः
अकारः क्रियते. तदा 'नरं' पुरुषं इत्यवशिष्यते. (२) एकमिन्नर्थे सूर्यः अत्रिजश्चन्द्रः तावेव गावौ नेत्रयुग्मे यस्य सः तथा विना गरु
'नागराजः' शेषः. द्वितीयेऽर्थे नागराज इत्यस्य आकारस्थाने अकारः डेन गच्छतीति 'विगः'. कमलया लक्ष्म्या सह वर्तते इति. अतः विष्णुः रामावतारे कृष्णावतारे च दनुजपुऑ दैत्यनिचयं 'अपिनट्'
क्रियते तदा 'नगराज' हिमाचलः इति स्यात्. (३) एकस्मिन्नर्थे 'अनचूर्णितवान्. अत्र श्लोके सकर्तृकां क; सह वर्तमानां क्रियां क्रियापदं
गभू' कामस्य स्थानं ईदृशी स्त्री. द्वितीयेऽर्थे अनुस्वारो लुप्यते तदा बिलोकयितुं अर्धसमां अर्धवर्ष ददामीति श्लोककर्ता प्रतिशां करोति. |
'नगभू' पर्वतस्य भूमिः इत्यवशिष्यते. (४) एकस्मिन्नर्थे 'अयं में' मम (४५) हे 'कर' हस्त ! 'उमेश' प्रति अनिशं पूजापरायणो भवः' (४६)
'वकुलद्रुमः' बवयोरैक्यात्. द्वितीयेऽर्थे अनुस्वारत्यागेन 'अयमेव कुलवीर, अहमत्यद्भुतं वीरं लोके पश्यामि अतः परं किं वच्मि. (४७) न
द्रुमः' इति स्थितम्. अयं पुमान् कुले द्रुम इव. द्रुमो वृक्षः. (५) एकनिषेधः मे मम आगोरसाभिशमिति पदच्छेदः मे चेतः आगोरसाभिज्ञ
सिन्नर्थे 'हृद्यैः' मनोहरैः विरुतैः शब्दैः द्वितीयेऽर्थे विसर्गलोपे कृते अपराधरसाभिज्ञं नेत्यर्थः. (४८) विषादी खिन्नः; पक्ष,-विषं कालकूटम
'हृयैकलापिनाम्' इति जातम्. हृद्यं सुन्दरं एक अद्वितीयं लपन्ति तीति सः विषादी. तत्पुरुषसमासः. सदा सर्वदा रोगं व्याधि न
वदन्ति ते हृद्यैकलापिनस्तेषां विहंगानाम्. (६) एकस्मिन्नर्थे 'महासुः' मुजति. पक्षे,दारैः सह वर्तमानः सदारः सस्त्रीकः अगं शैलं न
महान्तोऽसवः प्राणा यस्य सः 'खात्' आकाशात्. द्वितीयेऽर्थे मुञ्चति. तत्पुरुषसमासः (४९) नित्यं देवैः आराधिता; पक्षे,-नित्यं
विसर्गलोपे 'महासुखात्' महच्च तत्सुखं च तस्मात्. राज्यात्. मा लक्ष्मीर्यस्यां सा नित्यमा देवैः राधिता. बहुव्रीहिसमासः (५०) | १ यत्र प्रश्न मात्राबिन्दुविसर्गाणां च्युतकेषु कृतेषु सत्सु द्वितीयोऽर्थः अयं नितान्तमतिशयेन स्वच्छं निर्मलं हृत् हृदयं यस्य सः नितान्तस्व- | प्रकटो जायते तन्मात्राच्युतका दिकम्. च्युतकशब्देन कुत्रचित्स्थाने च्छहृत् प्रेयान् समागतः पुंलिङ्गनिर्देशः.
नाशः, कुत्रचिद्विनिमयः