SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ १९४ सुभाषितरत्नभाण्डागारम् [४ प्रकरणम् संप्रदानगुप्तम् भ्रमन्त्यत्र प्रत्यक्षेऽपि क्रियापदे ॥ ११ ॥ नारसिंहा कर्मगुप्तम् कृतिं वीक्ष्य वने मत्तमतंगजः । अत्र क्रियापदं गुप्तं शीकरासारसंवाहिसरोजवनमारुतः । प्रक्षोभयति पान्थ स्त्रीनिःश्वासैरिव मांसलः॥२६॥ सुभग तवाननपङ्कजदर्शनयो जानाति स पण्डितः ॥ १२ ॥ संध्यावन्दनवेलायां | संजातनिर्भरप्रीतेः । शमयति कुर्वन्दिवसः पुण्यवतः कस्य तडागान्ते द्विजोत्तमैः । अत्र क्रियापदं गुप्तं यो जानाति रमणीयः ॥ २७ ॥ एहि हे रमणि पश्य कौतुकं धूलिस पण्डितः ॥ १३ ॥ पुंस्कोकिलकुलस्यैते नितान्तमधुरारवैः । धूसरतनुं दिगम्बरम् । सापि तद्वदनपङ्कजं पपौ भ्रातसहकारद्रुमा रम्या वसन्ते कामपि श्रियम् ॥ १४ ॥ रुक्तमपि किं न बुध्यते ॥ २८ ॥ बिम्बाकारं सुधाधारं कान्तावदनपङ्कजम् । अत्र क्रियापदं | करणगुप्तम् गुप्तं मर्यादा दशवार्षिकी ॥ १५ ॥ राघवस्य शरैपोरै|र- . पूतिपङ्कमयेत्यर्थ कासारे दुःखिता अमी । दुर्वारा मानसं हंसा गमिष्यन्ति घनागमे ॥ २९ ॥ अहं महानसायातः रावणमाहवे । अत्र क्रियापदं गुप्तं मर्यादा दशवार्षिकी | कल्पितो नरकस्तव । मया मांसादिकं भुक्तं भीमं जानीहि ॥१६॥ पामारागाभिभूतस्य श्लेष्मव्याधिनिपीडित । यदि मां बक ॥३०॥ ते जीवितस्सेच्छा तदा भोः शीतलं जलम् ॥ १७ ॥ कर्तृगुप्तम् अम्भोरुहमये स्नात्वा वापीपयसि कामिनी । ददाति भक्तिसंपन्ना पुत्रसौभाग्यकाम्यया ॥ ३१ ॥ प्रशस्त्यायुक्तगौरीनखरसादृश्यश्रद्धया शशिनं दधौ । इहवै गोप्यते मार्गस तव संमानितां श्रिताः । स्पृहयन्ति न के नाम कर्ता वर्षेणापि न लभ्यते ॥ १८ ॥ अन्नवस्त्रसुवर्णानि | गुणरत्नालय प्रभो ॥ ३२ ॥ . रत्नानि विविधानि च । ब्राह्मणेभ्यो नदीतीरे ददाति अपादानगुप्तम् ब्रज सत्वरम् ॥ १९ ॥ राक्षसेभ्यः सुतां हृत्वा जनकस्य | शिलीमुखैस्त्वया वीर दुर्वारौनिर्जितो रिपुः । बिभेत्यपुरीं ययौ । अत्र कर्तृपदं गुप्तं मर्यादा दशवार्षिकी ॥२०॥ | त्यन्तमलिनो वनेऽपि कुसुमाकुले ॥ ३३ ॥ सरसीतोश्यामौ तव स्तनावेतौ पिबन्ति सततं मुदा । अत्र | यमुद्धृत्य जनः कंदपेकारकम् ॥ पिबत्यम्भोजसुरभि स्वच्छ मेकान्तशीतलम् ॥ ३४॥ कर्तृपदं गुप्तं मर्यादा दशवार्षिकी ॥ २१ ॥ व्ययवासाः संबन्धगुप्तम् पञ्चशिरा यरि-नारिभूषणः । असिरोमा क्रियादुर्वः शङ्क तूणेव मधुमासेऽस्मिन्सहकारमञ्जरी । इयमुन्निद्रमुकुलै लायनवीक्षणः ॥ २२ ॥ व्यामोहं तव भिन्दन्तु छिन्दन्तु | ति न्यस्तशिलीमुखा ॥३५॥ भानुर्वै जायते लक्ष्म्या दुरितानि च । कर्तृगुप्तमिमं श्लोकं ये जानन्ति विचक्षणाः | सरस्वत्याथवा मता । अत्र षष्ठीपदं गुप्तं मर्यादा दशवार्षिकी ॥ २३ ॥ न करोति नाम रोपं न वदति परुषं न हन्त्ययं | ॥३६॥ प्राप्तमदो मधुमासः प्रबला रुक्प्रियतमोऽपि दूरस्थः । शत्रुन् । रञ्जयति महीमखिलां तथापि धीरस्य वीरस्य | असती संनिहितेयं संहृतशीला सखी नियतम् ॥ ३७ ॥ ॥ २४ ॥ शरदिन्दुकुन्दधवलं नगपतिनिलयं मनोहरं ___ अधिकरणगुप्तम् , देवम् । यैः सुकृतं कृतमनिशं तेषामेव प्रसादयति ॥ २५ ॥ या कटाक्षच्छटापातैः पवित्रयति मोनवम् । एकान्ते रोपितप्रीतिरस्ति सा कमलालया ॥ ३८ ॥ विपद्यमानता (११) 'प्रत्यक्षेपि' क्षिप्ता (१२) गजः सिंहस्याकृति वीक्ष्य 'नार' न | सिद्धा सर्वस्यैव निरूष्मणः । यथात्र भस्म पद्भ्यां च निर्वाणं जगाम. ऋगतो. कर्तरि लिट्र. (१३) हे द्विजोत्तम 'ऐ.' आगच्छ. हन्त्ययं जनः ॥ ३९॥ (१४) 'अधुः' दधति स. (१५) पूर्वोक्तं कान्तावदनं 'दश' चुम्बस्वेति. (२६) पान्थस्त्रीनिःश्वासैौसलः पुष्ट इवेत्युत्प्रेक्षा. शीकरासारसंवा(१६) हे राघव! त्वं रावणं आवे शरैः कृत्वा 'स्य' मारय इति. (१७) हिजवनः मारुतो वेगवान्वायुः 'स' प्रक्षोभयति. (२७) दिवसः 'शं' भो श्लेष्मव्याधिनिपीडित ! यदि जीवितस्येच्छा तर्हि शीतलं जलं 'मा सुखं कुर्वन् अयति गच्छति. (२८) हे रमणि ! एहि कौ पृथिव्यां तुर्क पा' मा पिबेति. (१८) इ. कामस्तं हन्तीति 'इहा' ईश्वर इति. बालकं धूलिधूसरतर्नु दिगम्बरं पश्य. (२९) दुष्टं वाः जलं दुर्वाः, (१९) हे ब्राह्मण! 'इभ्यः' समृद्धः (२०) राक्षसाना इभ्यः तेन 'दुवारा' कलुषितजलेन. (३०) महच्च तत् अन:शकटं च महान: स्वामी रावणः. जनकस्य सुतां सीतां हृत्वा पुरी लङ्कां ययौ. (२१) तेन 'महानसा' महता शकटेन आयातः आगतः नरको मृत्यु श्यामौतवः कृष्णमार्जाराः. (२२) 'उः' महादेवः. (२३) उः, (३१) अम्भोरुहमये इत्यत्र 'अये' इ. कामः तस्मै. (३२) प्रशस्त्याशिवः ब्रह्मा अः विष्णुः इत्यनेन व्यः इति जातम्. तस्य बहुवचने युक्तमार्गस्य इत्यत्र 'प्रशस्त्यै' कल्याणाय उक्तमार्गस्य. (३३) 'अलिन' 'न्या' हर-विधि-हरयः तव मोहं भिन्दन्तु दुरितानि छिन्दन्तु. ये भ्रमरात्. (३४) 'सरसीतः सरोवरात्, कं जलम्. (३५) उन्निद्रमु कुला 'ए' इति भिन्ने पदे क्रियेते. इ. कामस्तस्य ए:. (३६) भा कर्तृशास्ते विचक्षणा. (२४) अयं पुरुषो रोषं न करोति. परुषं कान्तिः .'नु' नरस्य. (३७) 'मास' चन्द्रस्य. अदो मधु मद्यं प्राप्तम्. कठोरं न वदति. शत्रून्न हन्ति. नामेति प्रसिद्धम्. तथापि अस्य | (३८) 'ए' कृष्णे 'कान्ते' भर्तरि. (३९) विपद्यमानता इत्यत्र 'विपदि वीरस्य 'धी: अखिलां महीं रञ्जयति. (२५) यैरनिशं सुकृतं कृतं कष्टे. निर्गतः ऊष्मा द्रव्यरूपो यस्मात्तस्य निरूष्मणः. अमानता तेषामेव 'मन' शरदिन्दुकुन्दधवलं नगपतिनिलयं देवं हर प्रसादयति.। आदराभावः, शान्तमूष्मरहितमित्यर्थः हिजवनः मानलमासलः पुष्ट इवेत्युत्प्रेक्षा. 'तर्हि शीतलं जलं
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy