SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ कूटानि, क्रियागुप्तादयः १९३ म्बुदालीरुचिः । मड्डाशाकरखण्डनो विविभुना क्षीरावसा- | धग्धृतोडधिपतिः कुध्रेड्जजानिर्गणेङ्गोराडारुडुरःसरेडुरुतरतुल्य मां सासू हालितडिन्निभाङ्गवसनोऽव्याः सेवकं सार- | अवेयकभ्राडरम् । उनीड्रङ्नरकास्थिधृत्रिदृगिभेडााजिनावान् ॥ ९१ ॥ खाटीच्छाशिपलेहपापडवडीया॑रोडभाजी च्छच्छविः स स्तादम्बुमदम्बुदालिगलरुग्देवो मुदे वो गणो यद्भक्तोऽनिमिषीव वा कुलचणा ध्यायन्ति यां मृडः ॥ ९६ ॥ योगिनः । कालाभीलकरालभूखलमहादैत्येन्द्रमाथार्थिनी सा सासूयरसा तवाघतटये स्तात्कर्ममोटी चिरम् ॥ ९२ ॥ क्रियागुप्तादयः सूदारा उलपाडिमेखलतटी कच्छोटजा बिभ्रती पूता क्रियागुप्तम् रेभरडीननीलजसमा नागीव पातालगा । खाधोऽसावज- आगताः पाण्डवाः सर्वे दुर्योधनसमीहया । तस्मै गां च कालियारिहरिणव्याधैः समं पीडितामामोघोघरवाघवारण- | सुवर्ण च रत्नानि विविधानि च ॥१॥ निरुद्यमानवद्याङ्गयापदं मन्दाकिनी वः क्रियात् ॥ ९३ ॥ जायन्ते नव सौ तथामि चकान्दुःखसंचयान् । अत्र क्रियापदं गुप्त यो जानाति स च नव भ्याम्भिस्भ्यसां संगमे षट्संख्यानि षडेव सुप्यथ पण्डितः ॥२॥ प्रातः प्रातः समुत्थाय द्वौ मुनी च कमण्डलू । शसि त्रीण्येव तद्वज्जसि । चत्वार्यन्यवचःसु यस्य विबुधाः | अत्र क्रियापदं वक्तुमवधिब्रह्मणो वयः॥ ३ ॥ ललाटतिलशब्दस्य रूपाणि तजानन्ते यदि शक्तिरस्ति गदितुं पाण्मा- | कोपेतः कृष्णः कमललोचनः । गोकुलेऽत्र क्रियां वक्तुं | मर्यादा दशवार्षिकी ॥ ४ ॥ पम्पासरसि रामेण सस्नेह सिकोऽत्रावधिः ॥ ९४ ॥ मुद्गीदालिसुशालितूअरतणीगावं | सविलासया। सीतया किं कृतं सार्धमत्रैवोत्तरमीक्ष्यताम् ॥५॥ सुदुग्धं घृतं नीकाहपलेहपापडवडी कोरीवधारीमडा । मूला- | राजन्नवघनश्याम निस्त्रिंशाकर्ष दुर्जय । आकल्यं वसुधामेतां कोठकुठीवडा च कपिटाटीटीदुराचीभडा आदासूरणरायता- विद्विषो द्य रणे बहून् ॥६॥ कान्तया कान्तसंयोगे किमकारि ह्यदिवडा कुर्वन्तु वो मङ्गलम् ॥ ९५ ॥ वॉश्चारेड्ध्वज- नवोढया । अत्रापि चोत्तरं वक्तुमवधिर्ब्रह्मणो वयः ॥ ७ ॥ १ सा कर्ममोटी चामुण्डा तवाघतटये अघहरणाय स्तात् अस्तु. दामोदराय पुण्यात्मन्पुष्पमूलफलान्यपि । अत्र क्रियापदं कथंभूता सा? सासूयरसा. असूया कोपस्तस्य रसः. तेन सह वर्त- गुप्तं यो जानाति स पण्डितः ॥ ८॥ विराटनगरे राजन्कीमाना. कथंभूता सा कालाः कृष्णवर्णाः भीला भीषणाः तेभ्योऽपि चकादुपकीचकम् । अत्र क्रियापदं गुप्तं यो जानाति स पण्डितः करालाः, अतिरौद्रा इत्यर्थः. भुवि खलाः भूखलाः दुर्जनाः, ते च ते महादैत्याश्च तेषां माथो मथनं तमर्धयतीति एवंविधा तथा वा कुल ॥ ९ ॥ कान्तं विना नदीतीरं मदमालोक्य केकिनी । चणाः कुलख्याताः योगिनः ध्यायन्ति तथा यद्भक्तो गण यस्या-सेवको अत्र क्रियापदं गुप्तं यो जानाति स पण्डितः ॥ १० ॥ गणः यत्प्रसादेनानिमिषीव देवराज इव. 'वर्तते' इति वाक्यशेष: अम्लानपङ्कजा माला कण्ठे रामस्य सीतया । मुधा बुधा तामेव विशिनष्टि-खे वियत्यटतीति खाटी. इच्छया अश्नातीति इच्छाशी. पले आमिषे ईहा स्पृहा अस्येति पलेहः. तथा डलयो। | (१) यः धनसमीहया धनेच्छया आगतस्तस्मै सर्वे पाण्डवाः गां च क्यात् पाप लुनातीति पापडः. बवयोस्तथैक्यात् बलमस्यास्तीति | सुवर्ण च विविधानि रत्नानि च 'अदुः' ददति स्म. (२) निरुद्यमान्याचनाबली. तथा ईय॑या रोलं लोलं भजते इति स चासौ स च इति | घागहानानाप याचकान् अवरक्षा दुखत योगहीनानपि याचकान् अव रक्ष. दुःखसंचयान् ध खण्डय. (३) प्रातः' कर्मधारयः. २ उलपानि हरिततृणानि तेषामालिः पतिः सैव मेखला इति क्रिया. प्रा पूरणे लट्. प्रथमपुरुषद्विवचनम्. (४) 'ललाट' काञ्ची यस्यास्तद्विधा तटी भृगुर्यस्याः सा. तथा कच्छे जलप्राये देशे इति. लट् बाल्ये लिट्. (५) 'सले' इति. ष्णा शौचे. कर्मणि लिट्उटजानि पर्णकुटीः बिभ्रती बिभ्राणा. तथा पूता पावना. तथा (६) 'अव' इति. अव रक्षणे. 'ध' इति च. दोऽवखण्डने. लोटरेभः शब्दः तं राति अङ्गीकरोतीति रेभरा सशब्दा. मुखरा इत्यर्थः. (७) 'अत्रापि' इति. अपूष् लज्जायाम्. कर्मणि लुङ्. (८) हे दामो तथा लीनानां एकान्तगतानां नीरजानां पङ्किस्थानाम्. हंसचक्रः दर पुष्पमूलफलानि 'आय' आनय इटकिटकटी इत्यत्र प्रश्लिष्टस्य ईधावाककलहंसादीनामित्यर्थः. सभा परिषत् सभा यस्याः सा. तथा तोरापूर्वस्य लोटो रूपमिदम्. उपसर्गसमभिव्याहरेण आनयनार्थखाधः अम्बरादधः नागीव पातालगा, भोगवती इत्यर्थः. तथाजो कत्वम्. (९) विः पक्षी कीचकावणो कीचकान्तरं 'आट' बभ्राम. ब्रह्मा कालियारिः हरिणव्याधो रुद्रः तैः समं सहैव युगपदित्यथैः (१०) केकिनी मयूरी इरमदं मेघज्योतिः. विद्युतमिति यावत्. पीडितावगाहितेत्यर्थः. तथा मा मीयते इति मा तद्विरुद्धा, इयत्ता आलोक्य 'विनानदीति'. विशेषेण पुनः पुनर्वा शब्दं करोतीत्यर्थः. शून्या इत्यर्थः. अमोधो नेतृणां मोक्षप्रदः ओघरवः स्रोतोध्वनिर्यस्याः सा जाया यस्य सः कुत्रेड्जजानिः. गणानां प्रमथानामीशः. गवां राजा सा. तथा एवंगुणविशिष्टा मन्दाकिनी सूदारा सुतरां उदारा वो युष्माकं नन्दी तमारोहतीति आरुटू. उरसा सरन्ति ते भुजंगास्तेषामीट्स एवो. इति शेषः. अघवारणपदं अघवारणस्य पदं अवस्थिति क्रियात् करोतु. रुतरं ग्रैवेयकं कण्ठभूषणं तेन अरमत्यन्तं भ्राजते तथा. उडूनामीशस्य यद्वा, वो युष्मान् अघवारणपदं अघवारणसमर्था नित्यर्थः. २ गवाक्श. रुक यस्य सः. नरकपालास्थिधारकः. त्रिनेत्रः इभाना हस्तिनामिद दस्वेत्यर्थः. ३ वार्षु चरन्ति तेषां इट् स्वामी मकरः स ध्वजो | तस्याजिनं तेनाच्छा छविर्यस्य सः मृडः देवः वः मुदे स्तात्. आशिषि यस्य तं कामं दहतीति वाश्चारेड्ध्वजधकू. धृत उडूनां नक्षत्राणाम- | 'अस् भुवि' इत्यस्य लोटो रूपम्. अम्बु विद्यते येषां ते अम्बुमन्तः धिपतियन. कुं पृथ्वी भरन्ति तेषामोद हिमालयस्तस्माज्जाता पार्वती एतादृशा अम्बुदा मेवास्तेषामालिर्माला सेव कण्ठच्छवियस्य एतादृशः. २५सु.र.भा.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy