________________
१९२
सुभाषितरत्नभाण्डागारम्
[४ प्रकरणम्
लवृन्तपवना बाला मुहुनिन्दति ॥ ८७ ॥ सत्यासक्तमनाः प्रियः । यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः प्रवृद्धनरकच्छेदी द्विजेन्द्राश्रयो युक्तानेकसुखोद्भवास्पदमलं सोऽव्यादिष्टभुजंगहारवलयस्त्वां सर्वदो माधवः ॥ ८९ ॥ श्रीयंत्र संराजते । यो गंगां च बिभर्ति यश्च सशिवो यः | यो व्योमाडिनगोऽहरीडुडुपगोयुग्मः कगधोऽपभीर्भीममर्वकामदेहाश्रयः सङ्घः साम्यमयं प्रयातु भवतां कृष्णेन र्यसुकी रमारतरसो नाभ्यब्रुडासीनकः । द्योसच्चम्बवनम्यरुद्रेण वा ॥ ८८ ॥ येन ध्वस्तमनोभवेन बलिजित्कायः पत्सलिलजो वार्धिखपोऽष्टार्धदोराद्यो गद्यसिवाडघादमृतपाः पुरा स्त्रीकृतो यो गंगा च दधेऽन्धकक्षयकरो यो बर्हिपत्र- पायात्स वः कंदभाः ॥ ९० ॥ लक्ष्मीवन्कृतकूरसू रणद
हिन्दूधक्क्षमः पापडीलाडूढोऽकलघी वडांछन वडी खाजा१ अयं भवतां सङ्घः कृष्णेन रुद्रेण वा साम्यं प्रयातु प्राप्नोतु. किंभू. तेन कृष्णेन. अर्थवशाद्विपरिणामः. किंभूतः सत्यालक्तमनाः सत्यभा- १कं जलं ददातीति कंदास्तेषां भा इव भा यस्य सः श्रीकृष्णो वो मायामासक्तं मनो यस्यासौ. नामैकदेशे नामग्रहणम्. प्रवृद्धो नरक- युष्मान्पायाद्रक्षतु. सः कः. यः व्योमाडिनगः व्योमाटां पक्षिणां सुरस्तं छिनत्तीति. द्विजानां पक्षिणामिन्द्रो गरुडस्तस्याश्रयः सेव्य: इनो गरुडस्तेन गच्छतीति सः. तथा अह्नां ईट् अहरीट् सूर्यः उडुयुक्तान्यनेकमुखानि यस्य ब्रह्मणस्तस्य उद्भवो यस्मात्कमलात्तत् यस्या
पश्चन्द्रस्तौ गोयुग्मं नेत्रद्वयं यस्य सः. तथा कुः पृथ्वी अगाः गिरयः स्पदम्. अलमत्यर्थ यत्र श्रीलक्ष्मी राजते. योऽगं गोवर्धनं गां पृथ्वी
तान्धरतीति तथा. अपगता भीर्भधं यस्मात्स तथा. पु० क० भीमच बिभर्ति. शिवेन सह वर्तमानः 'विष्णोश्च हृदयं शिवः' इति वच
वर्यसुकी.. ऋभूणां देवानां अरयः ऋभ्वरयः भीमाश्च ते अभ्वरयश्च नात् यः कामदेहः प्रद्युम्नस्तस्याश्रयः॥ किंभूतो रुद्रः सत्याममासक्तं
भीमवरयः भीमवरीणां असून् प्राणान् किरतीति सः. ऋभवः अरयः चित्तं यस्य 'उमा गौरी सती चण्डी' इत्यभिधानात्. प्रबुद्धं यन्नरस्य
तेषामरयो दैत्याः भीमाश्च ते ऋभ्वरयश्च भीमभ्वर्यश्च तेषामसून ब्रह्मणः कं शिरस्तस्य छेत्ता. द्विजानां ब्राह्मणानामिन्द्रश्चन्द्रस्तस्याश्रयः
किरति कलेवराद्वियोजयति तथा. तथा रमा लक्ष्मी तस्या रते अनेकमुखानामुद्भवो यस्य कार्तिकेयस्य तदास्पदम्. श्रीयंत्र संराजते
क्रीडायां रस आसक्तिर्यस्य सः. अप्सु रुहति इति अबुट् कमल निधिपतित्वात्. यो गङ्गां बिभर्ति. यः शिवया पार्वत्या सह वर्तमानः
नाभावब्रुटि आसीनः कः ब्रह्मा यस्येति तथा पु० का द्योसदां देवानां कामं यति खण्डयति एवंविधा या ईहा. तस्या आश्रयः॥ किंभूतः
चम्बा संधेन अवनम्यं पत्सलिलजं चरणकमलं यस्य. वाधौं स्वपि. सङ्घः सत्या सूनृता वाकू तत्र लग्नं मनो यस्य सः प्रवृद्धं यन्नरकं दुःखं
| तीति तथा. अष्टार्ध चत्वारो दोषा बाहवो यस्य. आद्यः अनादिरितस्य नाशकः. द्विजेन्द्रा ब्राह्मणास्तेषामाश्रयः युक्तानि योग्यानि यानि
त्यर्थः. गदी गदाधरः असिं खमं वहति. मोक्षं ददाति. २ हे अनेकमुखानि तेभ्यः उद्भवो यस्य धर्मवार्तायाः तस्या आस्पदम् यत्र
लक्ष्मीवन् त्वं मां सेवकं अव्याः रक्ष. कथंभूतस्त्वम् । कृतकूः कृतं श्रीः शोभा राजते. यो गां वाणी धत्ते कामं ददातीति कामदा ईहा
कोः पृथिव्याः ऊः अवनं रक्षणं येनासौ. पु० क०. असूः. सूयते इच्छा तदाश्रयः. २ त्वां सर्वदा स उमाधवोऽव्याद्रक्षतु. सः कः ? येन
उत्पद्यते असौ सूः न सूः असूः अज इत्यर्थः. पु० ०. रणदहिन् बलिं जितवानिति बलिजिद्विष्णुस्तस्य कायः शरीरं पुरा त्रिपुरवधका- रणं संग्रामं ददति ते रणदाः शत्रवस्तान्हिनस्ति असौ. शत्रुहा लेऽस्त्रीकृतोऽस्त्रत्वेन संपादितः किंभूतेन. ध्वस्तो मनोभवो मारो येन
इत्यर्थः. पु० क०. दूधकू. दुवं दुःखं दहतीति दूधक. पु० क०. ध्वस्तमदनः.पु० स कः ? यो गङ्गां दधे. पुनः कीदृशः अन्धकनामा
क्षमः क्षमास्यास्तीति सः. पु० क०. पापडी. डल योरभेदात् पापली. दैत्यस्तस्यान्तकरः: पु० कीदृशः यो बहीं मयूर एव पत्रं रथो यस्य
पापं लुनातीतिसः. पु. क०. इलाद इलायां पृथिव्यां अटतीति स स्कन्दः प्रियो यस्य सः. पु० की०. स्तुत्यमीड्यं नाम यस्य अमरा
स. पु० का०. स्तुत्यमाड्य नाम यस्य अमरा | इलाट. पुरा वामनादिरूपेण बलेः सकाशं प्राप्त:. उक्तं च-'बहवो इति आहुः. इतीति किम्. हर इति. किंभूतः शशिमच्छिर:. शशि-मां न जानन्ति मम मायाविमोहिताः । सदाहं द्विजरूपेण विचरामि रस्ति यसिस्तच्छशिमत् तादृशं शिरो यस्य सः हाराश्च वलयानि च महीतले ॥' इति भारतवचनात्. पु० क०. विविभुना रूढः वीनां हारवलयम् इष्टाश्च ते भुजंगाश्च इष्टभुजंगाः ते हारवलयानि यस्य सः |
हान यस्य सः पत्रिंणां विभुर्गरुडस्तेन ऊढः वाह्यमान इत्यर्थः. पु० क०. अकलघी. इष्टा वल्लभा भुजगाः सपा हारः कण्ठभूषणे वलय कटकं बाहुभूषण- अकं दुःखं लक्ष्यतीति अकलघी: पु० क०. अवलान्छन अवगत मित्यर्थः. यद्वा,-इष्टानि भुजंगा एव हारवलयानि यस्येति ॥ हरिपक्षे- लाञ्छनं यस्य सः अवलाञ्छनस्तस्य संवुद्धौ हे अवलाज्छन ! अवासर्व ददातीति सर्वदः स माधवो लक्ष्मीपतिः मा लक्ष्मीस्तस्या धवो
प्योरुपसर्गयोरकारलोपः. पु. का. वडा. वबयोः हलयोश्च पावभर्ता माधवः त्वामव्यात्. सः कः भयेन भवेनेत्युत्पन्नमात्रेण धृतविग्र- यात बली. बलमस्यास्तीति स. प. का. खाजाम्बुदालीरचिः. हेणेत्यर्थः. अनो ध्वस्त शकटाकृति दनुज हतवानित्यर्थः. अथवा अभ- खे आकाशे अजन्ति गच्छन्ति ते खाजाः गगनचराः. ते च ते अम्बुवेनेति घोरसंसारसागरे प्राक्तनकर्मानुसारेण विद्यते भवो जन्म यस्य दाश्च तेषामालिः पशिस्तस्या रुचिरिव रुचिर्यस्यासौ. धनश्याम सः. तेन कृष्णलीलामृतविग्रह इति. पु० स का? येनामृतविभागार्थ इत्यर्थः. पु० क०. मड्डाशाकरखण्डनः. मल्लाश्चाणूरादयस्तेषामाशा रुद्रमोहार्थ वा बलिजिच्चासौ कायश्चति पुरा स्वीकृतः स्त्रीभावं प्रापितः. वाञ्छा तस्या आकरः समूहः तं खण्ड यतीति सः मलेच्छासमूहनापु० की० यः अगं गोवर्धनम् गां पृथ्वी च दधे. पु० की०. यः अन्धे शन इत्यर्थः. पु० क०. क्षीरावसः क्षीरे क्षीरसमुद्रे आसमन्ताद्भाअगाधे के जले क्षयं गृहं करोतीति. विष्णुस्तु जलशायीति. पु० की० वेन वसतीति तस्य संबुद्धौ हे क्षीरावसः. हे अतुल्य नास्ति तुल्यो बहिणो मयूरस्य पत्राणि बहीणि पिच्छानि प्रियाणि वल्लभानि यस्य सः. | यस्य सः तस्य संबोधने. कीदृशं माम् ! सासुम्. असवः प्राणास्तैः पु० की०. अमरा यस्य इति स्तुत्यं नाम आहुः.इतीति किम् शशिम- सह वर्तमानम्. पु० क०. अलितन्निभानवसनः अङ्ग च वसनं. च्छिरोहर इति शशिनं चन्द्रं मनातीति शशिमत् राहुः तस्य शिरः च अङ्गवसने. अलिश्च तडिच्च अलितडितो तयोनिभेव निभा ययोस्ते. हरतीति स तथा इष्टः भुजंगहा गरुडो यस्य सः. तथा अरं सुद- अलितडिन्निमे अनवसने यस्यासौ अलितडिग्निभाङ्गवसनः पु० क०, नं बलयं यस्य सः. तथा रवे परब्रह्मणि लयो यस्य सः. रवलयः इति । सारवान् सारो बलमस्यास्तीति सः पालनसमर्थ इत्यर्थः.