________________
कूटानि
१९१
-
मुनिजनस्तरुणोऽवियोगी कामश्च रत्नमणिरुज्वलकङ्कणेन । विलोक्यालंकारं निजमथ च शाकं नरपतिं निराकाझं धत्ते पयोधरयुगे कुचभूषणेन हारे हरे हिमकरे मकरे करे चक्रे कथय कथमेतत्प्रभवति ॥ ८२ ॥ स्तनान्ते नो हारो च ॥ ७७ ॥ विकसति नयनाभ्यां कैरवं पङ्कजं च रजतगिरिमूले न धनदः सुकेशीनां मध्ये विहरति न श्लथयति चरणाम्बु ब्रह्मचर्य पयोधेः । उरसि लसति कामो नवयुवा । रसान्ते नैवाब्धिर्विबुधनगरीसीग्नि न यस्य श्रेयसां संप्रदायः स फणिनमधिशेते पद्मया पद्मनाभः सुरस्तथान्यस्मिन्पये स्फुटमवतु दैवं किमपि नः ॥ ८३ ॥ ॥ ७८ ॥ अहिरिपुपतिकान्तातातसंबद्धकान्ताहरतनयनि- काचिद्बाला रेमणवसतिं प्रेषयन्ती करण्डं सा तन्मूले हन्तृप्राणदातृध्वजस्य । सखिसुतसुतकान्तातातसंपूज्यका- सभयमलिखद्यालमस्योपरिष्टात् । गौरीनाथं पवनतनयं न्तापितृशिरसि पतन्ती जाह्नवी नः पुनातु ॥ ७९ ॥ चम्पकं चास्य भावं पृच्छत्यार्यान्प्रति कथमिदं मल्लिनाथः उदितवति परस्मिन्प्रत्यये शास्त्रयोनौ गतवति विलयं च कवीन्द्रः॥ ८४ ॥ सर्वज्ञः सन्वदसि बहुधा दीयते दीयते प्राकृतेऽतिप्रपञ्चे । सपदि पदमुदीतं केवलः प्रत्ययो वै दाधातूनां भवति सदृशं रूपमेषां चतुर्णाम् । द्वौ दानार्थों यस्तदियमिति च वक्तं कः क्षमः पण्डितोऽपि ॥ ८॥ भवति च तथा पालने खण्डने वा नो जानीमः कथयति हरिद्रायां राहुप्रसरपिहितेच्छापरिषदि प्रयुक्तालंकृत्यै भवान्कस्य धातोः प्रयोगम् ॥ ८५ ॥ चञ्चद्वादशवियुत उरुतां, दुर्गकुरटीम् । वयं सार्कोपेताः प्रहर इति नीलनीरजयुतं सप्ताम्बुजोद्भासितं नित्यं षोडशशोणपद्मरुचिरं सेनाधिपकृताममात्येभ्यो लेखां प्रतिदिशति सिंह क्षितिपतिः धात्रानिशं सेवितम् । क्षीराम्भोधिगृहं सहस्रदलसत्पर्यङ्क॥ ८१ ॥ गैता सा किं स्थानं पथि सह तया का विश्रान्ति यत्पायाद्वः कमलाङ्गसङ्गिशयनं तन्नीलरोचिर्महः स्थितवती नृपेणेत्थं पृष्टा सखि चतुरदूती स्थितवती । ॥ ८६ ॥ रामं वानरवाहिनीं पुररिपुं राहुं रखेः सारथिं
कुम्भीगर्भसमुद्वं मुररिपुं मारस्य मौर्वीरवम् । तन्वी १स पद्मनाभः पद्मया सह फणिनं शेषमधिशेते. यस्य नयनाभ्यां नूतनपल्लवैर्विरचिते शय्यातले शायिनी सख्या वीजितताचन्द्रसूर्यलक्षणाभ्यां कैरवं पङ्कजं च विकसति. यस्य चरणाम्बु गङ्गाजलं पयाधब्रह्मचय लथयति दूरीकरोति. गङ्गायाः समुद्रपत्नीत्वात्, १-२ प्रियनिवासम्. ३ करण्डस्थितपुष्पसौरभं गन्धवाहो हरेदिति यस्योरसि श्रेयसां संप्रदायः कौस्तुभमणिर्लसति. एवंविधः पद्मनाभः तद्भक्षकं सर्पम्. ४ पुष्पबाणो बाणार्थ हरेदिति तद्वैरिणं शिवम्.५ सूर्यः फणिनमधिशेते. २ अहिः सर्पस्तद्रिपुर्गरुडस्तत्पतिर्विष्णुस्तकान्ता- पुष्पं स्वकरैः शोषयेदिति जन्मकाले एव भक्ष्यबुद्ध्या हर्तुं प्रवृत्तं भयलक्ष्मीस्तत्तातः समुद्रः स सम्यग्बद्धो येन स रामस्तत्कान्ता जानकी जननाय हनूमन्तम्. ६ तन्मकरन्दं भृङ्गो हरेदिति चम्पकमलिखदिति तस्या हरो हा रावणस्तत्तनय इन्द्रजित्तनिहन्ता लक्ष्मणस्तत्प्राणदाता भावः. चम्पके भृङ्गा न गच्छन्तीति प्रसिद्धेः. ७ त्वं सर्वज्ञः सन् बहुधा हनूमान्स ध्वजे यस्यैतादृशोऽर्जुनस्तस्य सखा कृष्णस्तत्सुतो मदनस्त- | वारंवार दीयते दीयते इति वदसि. दीयते इति रूपं चतुर्णामपि दाधात्सुतोऽनिरुद्धस्तत्कान्ता उषा तत्तातो बाणासुरस्तस्य सम्यक्पूज्यः तूनां सदृशं भवति. तन्मध्ये द्वौ दाना; दाणू दाने, डुदादाने,इति. शिवस्तत्कान्ता पार्वती तत्पिता हिमालयस्तच्छिरसि पतन्ती जाह्नवी एकः पालने दे रक्षणे इति. एकः खण्डने; दोऽवखण्डने इति एतभागीरथीत्यर्थः. ३ सिंह क्षितिपतिः सेनाधिपकृतां लेखां अमात्येभ्यः मध्ये भवान्कस्य धातोःप्रयोगं कृत्वा वदति तं न जानीमः. ८ तन्नीप्रधानेभ्यः प्रति दिशति कथयति इति. लेखां प्रतीति किम्. वयं लरोचिः श्यामप्रभमहस्तजा कृष्णलक्षणं वोयुष्मान्पायात्. तम्किभूतम्. सार्कोपेताः अर्कशब्देन इनः लक्ष्यते सयुक्तः इनः सेनोपेताः हरिद्रायां | कमलाङ्गसङ्गिशयनं लक्ष्मीसनाथं शय्यम्. पु० किं०.सहस्रदलसत्पर्यकनिशायां राहुप्रसरपिहितेच्छापरिषदि सत्याम्. राहुशब्देन तमः, विश्रान्ति सहस्त्रफणदिव्यशयनशेषस्थितम्. पु० किं०. क्षीराम्भो. हितशब्देनाच्छादनम्. इच्छाशब्देन आशा दिशा, परिषच्छब्देन धिगृहं दुग्धसमुद्रनिवासम्. पु० किं०. धात्रा नाभिसरोरुहस्थेन मण्डलम्. प्रयुक्तो योऽलंकारः हारः तस्य कृत्यै प्रहारार्थम् वियुत- ब्रह्मणा अनिशं सेवितमध्यासितम्. पु० किं०. षोडशशोणपद्मरुचिरं गरुताम्. गरुत्पक्ष उच्यते विकारयुक्तानां पक्षाणां विपक्षाणाम्. षोडशारुणकमलमनोहरम्. षोडशशोणपद्मानां विवृतिः-विष्णोदुर्गकुरटीम्. कुरटीशब्देन नगरी लक्ष्यते. दुर्गनगरी प्रहर इत्यर्थः श्चत्वारो हस्ताः द्वौ चरणौ तावन्त एव ब्रह्मणः द्वौ करौ दो चरणौ ४ कश्चिद्राजा कांचिन्नायिका स्वगृहमानयत्. ततश्च तद्भर्तारमागतं लक्ष्म्याः . इत्येवं षोडशशोणपद्मरुचिरम्. पु०किं०. नित्यमविनाशि-पु० दृष्ट्वा तां स्वगृहं प्रापयितुं दूतीमाज्ञापयति स्म. सा च दूती तां स्वगृहं
किं०. सप्ताम्बुजोद्भासितं सप्तकमलशोभितम् सप्ताम्बुजानां विवृतिःप्रापय्य पुना राजनिकटे आगत्य स्थितवती. तां प्रत्याह राजा.सा कि
चत्वारि मुखानि ब्रह्मणः. एकं नाभिसरोरुहम्. एकं विष्णोर्मुखम्. स्वस्थानं गता. गतवत्या तया सह पथि मार्गे का स्थितवती. एवं राज्ञा एकं लक्ष्मीमुखम्. इत्येवं सप्ताम्बुजोद्भासितम्. पु० किं०. चञ्चपृष्टा चतुरा दूती स्थितवती सती निजमलंकारं 'पोहोंची' इति महा- द्वादशनीलनीरजयुतं शोभमानद्वादशनीलोत्पलयुक्तम्. द्वादशनीलराष्ट्रभाषाप्रसिद्ध तथा शाकं 'मेथी' इति महाराष्ट्रभाषाप्रसिद्ध शाकविशेष नीरजानां विवृतिः-अष्टौ नयनानि ब्रह्मणः. द्वे विष्णो द्वे लक्ष्म्या. चावलोक्य तावन्मात्रेणैव नरपति निराकासमुत्तरविषये आकाङ्खारहितं | इत्येवं दादशनीलरजयुतम्. ९ कोकिलरक्षककाकावशेषकत्वाद्राचक्रे. एतदलंकारशाकावलोकनं कथं प्रभवति राज्ञो नैराकाक्ष्य- मम्. मलयाद्यवशेषणाद्वानरवाहिनीम्. मन्मथावशेषणात्पुररिपुम्. संपादने कथं समर्थ भवतीति. कथयेति कविप्रश्नः. अत्र प्रथमप्रश्नस्य | चन्द्रावशेषणादाहुम्. रवेः शीघ्रमस्ताद्रिप्रापणेन रात्रिसंपादनादप्राप्तेत्यर्थकं 'पोहोची' इति हिन्दीभाषयोत्तरम्. द्वितीयप्रश्नस्य तु नूरुम्. चन्द्रोत्पादकसमुद्रावशेषणादगस्त्यम्. मन्मथोत्पादनान्मुररिपुं अहमासमित्यर्थकं 'मे थी' इति हिन्दीभाषायोत्तरमिति तात्पर्य बोध्यम् निनिन्देति भावः. कोकिलादीनां कामोद्दीपकत्वं रसशास्त्रे प्रसिद्धम्,