SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १९० सुभाषितरत्नभाण्डागारम् [४ प्रकरणम् PAAR धिग्धिक् ॥ ६२ ॥ गोगजवाहनभोजनभक्ष्योद्भतपमित्र- सदाशिवो वः ॥ ६९ ॥ पुष्पेषुमाता पुरुषायमाणा लज्जावती सपत्नजशत्रोः । वाहनवैरिकृतासनतुष्टा मामिह पातु जग- विश्वसृजं विलोक्य । नाभीसरोजे नयनं मुरारेामेतरं वारयति त्रयजुष्टा ॥ ६३ ॥ नेदीज लङ्केशवनारिकेतुर्नगाह्वयोनाम स्म चित्रम् ॥ ७० ॥ मुंगत्रयं भाति वपुष्यवेशे फलानि नगारिसूनुः । एषोऽङ्गनावेषधरः प्रमाथी जित्वाव यं चत्वारि सुमानि पञ्च । कपोलषट्कं प्रमदालतायाः पृच्छन्ति नेष्यति चाद्य गा वः ॥ ६४ ॥ गोकर्णराडाभरणं यदीयं मध्य विदुषः कवीन्द्राः ॥ ७१ ॥ इन्दीवराक्ष्याः स्फुटविद्रुयद्व्यहव्यादजमाददाह । कुं भेनचूडामणिरादिगन्तात्पा- | मोष्ठ्याः संकेतमुद्दिश्य बने चरन्त्याः। चौरैः समस्ताभरयादपायादुरगात्मजाधः ॥ ६५ ॥ विलासिनी काश्चनपट्टि- णानि हृत्वा नासामणिर्नोऽपहृतः किमेतत् ॥ ७२ ॥ नृसिंकायां पोटीरपङ्केविरही विलिख्य । तस्याः कपोले व्यलि- हदेवे चलिते भरेण प्रत्यर्थिभूतैः क्रियते भरेण । कण्ठे खपवर्ग तवर्गमोष्ठे चरणे वर्गम् ॥ ६६॥ काचिद्वियो- कुठारः कमठे ठकारः शेषे ढकारस्तपने चकारः ॥ ७३ ॥ गानलतप्तगात्री प्राणान्समाधारयितं लिलेख । बाहोर्भजंगं | कुध्रनसुप्रीनयनाश्रयाशदग्धोन्मदा द१रहर्षकाले । स्वजन्महृदि राहुबिम्ब नाभौ च कर्पूरमयं महेशम् ॥ ६७॥ नेतः भक्षप्रियभोजनाशा नृत्यन्ति भीमानुजगोजभाजः ॥ ७४ ॥ प्रयाणोन्मुखता समीक्ष्य नक्षत्रमुक्तावलिमस्य कण्ठे । अधा शिरसि देवनदी पुरवैरिणः सपदि वीक्ष्य धराधरकन्यका । | निबिडमानवती रमणाडके वचन चुम्बनमारभते स्म सा रयत्सा स तु वासराणां संख्यापरोऽभूत्सखि कोऽत्र भावः ॥ ६८ ॥ गौरीक्षणं भूधरजाहिनाथः पत्रं तृतीयं दयितो ॥ ७५ ॥ काचिद्विलोलनयना रमणे स्वकीये दूरं गते सति पवीतम् । यस्याम्बरं द्वादशलोचनाख्यः काष्ठा सुतः पातु | मनोभवबाणखिन्ना । त्यक्तुं शरीरमचिरान्मलयाद्रिवायु | सौरभ्यशालिनमहो पिबति स्म चित्रम् ॥ ७६॥ कान्ता रुचिं १ गवागच्छतीति गोगः शिवस्तज्जःकार्तिकेयस्तस्य वाहनं मयूरस्तस्य भोजनं भक्ष्यं सर्पस्तस्य भक्ष्यं वायुस्तद्भूतो हनूमांस्तं पातीति स तत्पः १ पुष्पेषोर्मदनस्य माता लक्ष्मीः पुरुषायमाणा पुरुषवदाचरन्ती, सुग्रीवस्तस्य मित्रं रामस्तस्य सपलो रावणस्तज्ज इन्द्रजित्तस्य शत्रुरिन्द्र- विपरीतरतं कुर्वतीत्यर्थः; विश्वसृजं भगवन्नाभिसरोजस्थं ब्रह्माणं विलोक्य स्तस्य वाहनं ऐरावतस्तस्य वैरी सिंहस्तत्रोपविष्टा अत एव सर्वोपरि लज्जावती सती मुरारेर्दक्षिणं नयनं वारयति स्म. यतो भगवन्नेत्रे हि तुष्टा अम्बिका मां पातु रक्षतु. २ भो नदीज गङ्गातनय भीष्म! सूर्यचन्द्रात्मके, तत्र दक्षिणस्य सूर्यात्मकत्वात्तद्वारणेन सरोजं मुकुलितं एष दृश्यमानः अङ्गनावेषधरः स्त्रीरूपधारी लकेशवनारिकेतु-रावण भवेत्. ततश्च ब्रह्मापि सरोजकोशेऽन्तर्हितो भवेत्. इति मनसि कृत्वा वनभञ्जकहनूमद्धजः नगाह्वयोऽर्जुननामा नगारिसूनुरिन्द्रपुत्रः. भो तद्वारयामासेति भावः. २-३ उपरि अक्ष्णोः नीलच्छाया. अधस्तात् भोः कौरवाः! अयं प्रमाथी हन्ता अद्य वो युष्माञ्जित्वा गाश्च नेष्य ओष्ठस्य रक्तवर्णच्छाया. तयोः प्रतिबिम्बितं नासामौक्तिकं गुलाफलतीत्यर्थः. ३ उः शिवः कुं धरणिं अपायानाशात्पायाद्रक्षतु. सः कः. मिति मनसि कृत्वा चोरैर्न हृतम् इत्यभिप्रायः.४ नृसिंहदेवे सेनाभरेण गोकर्णाः सर्पास्तेषां राट् वासुकिः यदीयं आभरणम् हूयते तद्धव्यम्. सह यात्रार्थ चलति प्रत्यर्थिभूतैः शत्रुभूपतिभिः सेनाभिः सह पलागोरिदं गव्यं, गव्यं च तद्धव्यं च गव्यहव्यम्. गव्यहव्यमत्तीति गव्यह यमानैर्भरेण साध्वसाधिक्येन कण्ठे कुठारः क्रियते कुठारघाततुल्या व्याद् वह्निः यस्य शिवस्य. गव्यहव्यावद्भिरित्यनेन त्र्यम्बकस्य तृतीय पीटानुभूयते. तथा च भरेण सेनासमूहगुरुत्वेन कमठे ठकारः क्रियते नेत्रोत्थवह्निरित्यर्थः. सः अजं अनङ्गं आददाह. यस्य तृतीयनेत्रोत्थो भूभरधरः कूर्मावतारोऽङ्गसंमर्दभीत्या पाणिपादमुखमन्तः संकोच्य गव्यहव्यावविः मदनं भस्मीचकारेत्यर्थः. किंभूतः. भानां ऋक्षाणां इनः ठकारतुल्योऽभूत्. तथा केवलं मण्डलाकृतिस्तस्थौ तथा शेषोऽपि एक स्मिन्नेव भुवः प्रदेशेऽधिकभरेण ढकारतुल्यो वक्रीकृतग्रीवकुण्डलिकोडस्वामी चन्द्रः स एव चूडामणिमुकुटरत्नं यस्य सः. पु० क०. अगात्मजा पार्वती अर्धे अर्ध वा यस्य सः. आदिगन्ताद्दिगन्तेभ्य आ इति भूत्. तपने सूर्ये च. चकारः समुच्चयः क्रियते. अतिभीत्या तेषां शत्रूणां दिशामन्तं मर्यादीकृत्य आदिगन्तं तस्मात्. ४ चन्दनद्रवैः. ५ गल्ले. शतसूर्य नभस्तलं पश्यता इत्यर्थः. ५ कुं पृथ्वी धरन्ति ते कुधाः पर्वता | स्तेषामिनः स्वामी हिमाचलस्तस्य सूः पुत्री पार्वती तां प्रीणातीति ६ पवर्गस्य ओष्ठस्थानीयत्वात् ओष्ठाभ्यां तव चुम्बनं करिष्यामीति | प्रीमहादेवस्तस्य नयनस्य आश्रयाशो नेत्रवहिस्तेन दग्धो यः कामस्तेन मुचितम्. ७ तवर्गस्य दन्तस्थानत्वाइन्तैस्तवौष्ठौ खण्डयिष्यामीति उन्मदा उन्मत्ताः.६ दर्दुराणां मण्डूकानां हर्षकालो वर्षाकालस्तस्मिन. मूचितम्. ८ टवर्गस्य मूर्धस्थानत्वाद्यदि त्वं रुष्टासि तर्हि त्वां शिरसा ७ स्वस्माज्जन्म येषां तानि स्वजन्मानि स्वापत्यानि तानि भक्षयन्ति ते नमामीति मूचितम्. ९ सपेग्रासमीत्या प्राणाः स्वतो न निगेमिष्य- स्वजन्मभक्षाः सास्त एव प्रिया भोजनस्य आशा येपांत ईदृशाः न्तीत्याशयेन बाह्वोर्भुजंगं लिलेख. चन्द्रश्च स्वभागतया श्रुतिसिद्धं मयूरा इत्यर्थः. ८ अत्र भीमानुजगोजभाजः इत्यस्य भीमानुजोऽर्जुनमृतानां मनो ग्रहीतुमागच्छेदित्याशयेन हृदि राहुम् , मन्मथत्रासाय | स्तत्संशका ये गोजाः गोः पृथिव्या जायन्ते ते गोजा वृक्षास्तत्सेविन: शिवं च लिलेखेति भावः. १० नक्षत्रमालाधारणेन नक्षत्रोदयवेलाया- स्फुटितार्जुनवृक्षा येनाधितिष्ठन्त इति यावदित्यर्थः एषा टीका विदमागमनं कर्तव्यमिति तया सूच्यते. वासरसंख्याकरणेन सप्तदिन- ग्धमुखमण्डनेऽपि न्यूनैव. ९ सविषे गले. १० मलयस्थचन्दनेष्वनिशं मध्य एव मया गम्यत इति तेन सूचितम्. ११ स सदाशिवो वो सर्पनिवासात्तच्छाससंपृक्तस्य वायोः सविषत्वात्तत्यानेन झटिति मे युष्मान्पातु. सः कः? यस्य गौः वृषभः पत्रं रथः तथा ईक्षणं तृतीयं मरणं स्यादिति बुद्ध्या तं पपाविति गूढाशयः. ११ कान्ता हारे रुचिं यस्य. भूधरजा पार्वती दयिता यस्य. अहिनाथः शेषः उपवीतं यस्य धत्त, मुनिजनो हरे रुचिं धत्ते, अवियोगी तरुणो हिमकरे रुचिं धत्ते, अम्बरं वस्त्रं काष्ठा दिशो यस्य. द्वादशलोचनाख्यः कुमारः सुतो कामो मकरे निजचिह्नभूते रुचिं धत्ते, रत्नमणिरुज्ज्वलकङ्कणेन सह यस्य इत्यन्वयः | करे कुचभूषणेन सह पयोधरयुगे च रुचिं धत्ते.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy