SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ कूटा नि विर्गतविकारो विनायको लक्ष्म्याः ॥ ४६ ॥ उपरिगतं हि निशं शंभुम् । राहुमपि रामचन्द्रं रामानुजमपि च पन्नगासवर्ण हृत्वा करतो ददासि रन्तुं मे । धन्यः सरोजयुगलं रातिम् ॥ ५२ ॥ स जयति चित्रचरित्रो यस्य हि वैरचत्यक्त्वा स्तनयुगमथास्पृशत्कृष्णः ॥ ४७ ॥ अच्युतभक्ति- | रणपुष्करकरेणुः । महिषीमृषिसिंहस्य प्राजीजनदपि वृषोवशादिह समभावस्तत्प्रसङ्गेन । सारमतेरभ्युदयति रतिरिति दये हेतुः ॥ ५३ ॥ रविसुतकृतगोकर्णः श्रुतिविषयगुनैवाद्भुतं किंचित् ॥ ४८ ॥ मैञ्जलधौ संभावितगुणे कचि णाम्बरो वनात्मधरः । नरकशिरा जगदखिलं चिरमव्यादन्नापदाधारे । अयि सखि तत्रोपपतौ मम चेतो न त्वनीदृशे समरुक्पाणिः ॥ ५४ ॥ सायकसहायबाहो मँकरध्वजनियमितक्षमाधिपते । अब्जरुचिभाखरस्ते भातितरामवनिपपत्यौ ॥ ४९ ॥ अयि सखि शस्तः सखिवत्पतिरिति श्लोकः ॥ ५५ ॥ ताच्छीतिर रिप्रोऽरं वो हरतान्महासुरीत्वं न जानासि । शस्तोऽतिसखिवदुपपतिरित्यालि कथं त्वयापि नाबोधि ॥ ५० ॥ र्द्वन्द्वो द्विगुरपि चाहं महे लम्बोदर तव चरणावादरतो यो न पूजयति । भवति दयितः । व्रीडन्राज्य नौका वार्वाहामोsसमस्तानाः ॥ ५६ ॥ नित्यमव्ययीभावः । तंत्पुरुष कर्म धारय येनाहं स्यां बहु- विश्वमित्रो दुर्वासा गौतमैश्चेति ॥ ५७ ॥ ॲम्बरमम्बुनि व्रीहिः ॥ ५१ ॥ त्वंद्विरहमसहमाना निन्दति बाला दिवा - पत्रमरातिः पीतमहीनगणस्य ददाह । यस्य वधूस्तनयं गृहमब्जा पातु स वो हरलोचनवह्निः ॥ ५८ ॥ वायुमित्रसुतबन्धुवाहनारातिभूषण शिरोवलम्बिनी । तज्जवैरिभगिनीपतेः सखा पातु मां कमललोचनो हरिः ॥ ५९ ॥ अतनुज्वरपीडितासि बाले तव सौख्याय मतो ममोपवासः । समर्पय वैद्यनाथ नाहं भवदावेदितलङ्घने समर्था ॥ ६० ॥ अँकुबेरपुरीविलोकनं न धेरास्नुकरं कदाचन । अथ तत्प्रतिकारहेतवेऽदेमेयन्तीपतिलोचनं भज ॥ ६१ ॥ रामं सीतां लक्ष्मणं जीविकार्थे विक्रीणीते यो नरस्तं च धिग्धिकू । अस्मिन्पद्ये योऽपशब्दान्न वेत्ति व्यर्थप्रज्ञं पण्डितं तं च १८९ २ विगतो विकारो यस्मात्स विनायकः, नायक इत्यर्थः २ कृष्णो राधिकां पृच्छति उपरिगतं सवर्ण समानवर्ण सरोजयुगलं करतो हृत्वा स्वहस्तेन आहृत्य मे रन्तुं ददासि ततो राधया तस्मिन्दातुं गृहीते सति उवर्णेन परिगतं युक्तं सवर्णरहितं एवादृशं सरोजयुगलं उरोजयुगलमेव इति धिया कमलयुगं त्यक्त्वा स्तनयुगलमेव कृष्णोऽस्पृशत्. ३ इह संसारे अच्युतभक्तिवशात्समभावः समत्वं शत्रुमि त्रादिषु. तत्प्रसङ्गेन भक्तिप्रसङ्गेन सारमतेः श्रेष्ठबुद्धेः पुंसः रतिः प्रीतिः अभ्युदयति इति न किंचिदत्राद्भुतम् ॥ व्याकरणपक्षे भो अच्युतभ ! अच्युता अहीना भा प्रतिभा यस्य क्तिवशात् क्तिप्रत्ययवशात् स प्रसिद्धो मभावः मकारस्याभावो लोपः भवतीति शेषः सत्प्रसङ्गेन क्तिप्रत्ययप्रसङ्गेन रमतेर्धातोः सा रतिः अभ्युदयतीत्यपि नाद्भुतम् र क्रीडायामित्यस्माद्धातोः क्तिनि अनुदात्तोपदेशेति मलोपे रतिरिति रूपं सिध्यति ४ कापि विदुषितरा नायिका सखीं प्रति वदति. अयि सखि ! तत्र तस्मिन्नुपपतौ मम चेतः अस्तीति शेषः कीदृशे ? मञ्जुलघौ. मञ्जुः सुन्दरः स चासौ लघुरिष्टश्च पु० की ०. संभावित गुणे. संभाविता गुणाः सौन्दर्यादयो यत्र. पु० की ० . कचित्कदा चिदपि न आपदाधारे आपद्रहिते इत्यर्थः अनीदृशे उक्तगुणरहिते पत्यौ मम चेतो नास्तीति ॥ व्याकरणपक्षे, - उपपतौ उपपतिशब्दे मम मनोऽस्ति, की ०. मञ्जुला घिसंज्ञा यस्मिन् संभावित ः 'घेर्डिति' इति गुणो यस्य ना इति पदस्य 'आङो नास्त्रियाम्' इति सूत्रवि हितस्याधारे आश्रये. अनीदृशधिसंज्ञागुणनादेशरहिते केवले पति शब्दे. ५ अयि सखि ! पतिः सखिवत् शस्तः मित्रवद्विश्वसनीय इति त्वं किं न जानासि ? सखी प्रत्याह - हे आलि ! उपपतिर्जारः अतिसखिवत् अतिशयित मित्रवत् शस्तः इति त्वयापि कथं नाबोधि ॥ व्याकरणपक्षे - पतिशब्दः शस्तः शस इसि शस्तः पञ्चम्यन्तात्तसिः. द्वितीयाबहुवचनात्परं सखिवत्सखितुल्यरूपो ज्ञेयः नादेशभावेन कार्यैक्यात्. उपपतिशब्दः शस्तः द्वितीयाबहुवचनात्परं अतिसखि शब्दवत् नादेशभाक् . ६ यतः स्त्रीपुरुषरूपव्यक्तिद्वयात्मकः ७ द्वौ गावौ यस्य. ८ भावो वस्तुमात्रम् अव्ययी व्ययाभाववान मद्रे हे कस्यापि वस्तुनो व्ययो नास्तीत्यर्थः यद्वा अव्ययीभवनं अव्ययीभावः ९ तत्तस्माद्धे पुरुष ! येनाहं बहुव्रीहिबहुधान्यविशिष्टः स्यां तत्कर्म धारयेत्यन्वयः समासषट्कप्रतिपादनमत्र चित्रम् १० मन्मथावशेषणाच्छंभुम्, चन्द्रावशेषणाद्राहुम्, मलयाद्यविशेषणाद्रामचन्द्रम् । मन्मथजनकत्वाद्वलरामानुजम्, वायुभक्षिसर्पहननात्पन्नगारातिं गरुडं निन्दितवतीति भावः. १ वरः श्रेष्ठो यश्चरणकमलसंबन्धी रेणुः २ ऋषिश्रेष्ठस्य गौतमस्य पत्नीम्. ३ वृषः सुकृतम् ४ उत्कृष्टचरणशुण्डाग्रो गजः सिंहस्य महिषीं जनयामास वृषो वृषभस्तस्योदये हेतुरिति चित्रम् ५ न समोऽसमो विषमः स चासौ रुकू च समरुकु शूलरोगः त्रिशूलमित्यायुधविशेषः स पाणौ हस्ते यस्य सः शूलपाणिः शिव इत्यर्थः, ६ खङ्गः ७ समुद्रः ८ चन्द्रः. ९ यशः १० वाताच्छीतिः वार्त अत्ति स वातात् शेषस्तस्मिन्शीतिः शयनं यस्य सः अरिघ्रः अरि चक्रं धरति सः वार्वाहाभः वार्वाहो मेघस्तस्येवाभाति सः असमस्तानाः असमस्तं खण्डितं अनः शकटं येन सः नौकाः नः सूर्यः ओकः निवासस्थानं यस्य सः ईदयितः ई: लक्ष्मीस्तत्पतिर्विष्णुररं द्रुतं वो युष्माकं. बीडव्राज्याः व्रीडयन्ति ता व्रीडास्त्रपावहाश्च ता ब्राज्याः अज्ञानकृतसंसारभ्रमणानि ताः संसृतीहरतादिति ११ जगतः शत्रुः. १२ मलिनवस्त्रः १३ पशुः १४ स कृष्णो वो युष्मान्पातु यस्याम्बरं पीतम् यस्य गृहमम्बुनि यस्य पत्रं वाहनं अहीनगणस्यारातिर्गरुडः. यस्य वधूरब्जा कमला- यस्य तनयं हरलोचनवह्निः ददाह. १५ वायुमित्रमग्निस्तत्सुतः षण्मुखस्तद्वन्धुर्गजाननस्तद्वाहनं मूषकस्तदरातिः सर्पस्तद्भूषणः शिवस्वच्छिरोवलम्बिनी गङ्गा तज्जो भीष्मस्तद्वैरी शिखण्डी तद्भगिनी द्रौपदी तस्याः पतिरर्जुनस्तत्सखा कृष्णः. १६ महान् पक्षे, कामः १७ लङ्घनम्; पक्षे, समीपस्थितिः. १८ भेषजम्; पक्षे, प्रीतिम्. १९ उपवासे; पक्षे, उल्लङ्घने. २० अनलका विधवेत्यर्थः. २१ मङ्गलकारकम् २२ अनललोचनं शिवम्. २३ 'जीविकार्थे चापण्ये' इत्यत्र अपण्ये इत्युक्तत्वाद्धस्तिकान्विक्रीणीते इत्यत्रेव रामकं सीतकां लक्ष्मणकं इति प्रयोगा एव साधवः.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy