________________
१८८
सुभाषितरत्नभाण्डागारम्
[ ४ प्रकरणम्
हयागदलनंभषः । यस्यैतानि न विद्यन्ते स याति परमां गतिम् ॥ ३८ ॥ तातेन कथितं पुत्र लेखं लिख ममाज्ञया । ने तेन लिखितो लेखः पितुराज्ञा न लोपिता ॥ ३९ ॥ वासनावासुदेवस्य वासितं भुवनत्रयम् । सर्वभूतनिवासीनां वासुदेव नमोऽस्तु ते ॥ ४० ॥ त्रिलोचनसंभूतज्योतिरुद्गमभासिभिः । सदृशं शोभतेऽत्यर्थ भूपाल तव चेष्टितम् ॥ ४१ ॥ मुदाली धृतव्याली कवीन्द्र वितुषा कथम् । भक्तवल्लभसंयोगाजाता व ॥ ४२ ॥ प्रभ्रभ्राङ्घिष्णुधामाप्य विर्षमाश्वः करोत्ययम् । निद्रां सहस्रपर्णानां पलायनपरायणाम् ॥ ४३ ॥ कबरीभारः सुमनःसङ्गात्प्रियेऽति " नीलत्वात् । भवति च कैलापवत्त्वान्निर्जरसेयः कथं न स्यात् ॥ ४४ ॥ यामि विधवभ्युदिते पुनरेष्यामीति यदुदितं भवता । जार्नीत्युदन्तमेतं नेदं तत्त्वेन मुग्धवधूः ॥ ४५ ॥ अधुना मधुकरपतिना गिलितोऽध्यपकारदंपती येन । त्रातः स पालयेत्त्वां
I
मिति पित्रा नियोजितः । तदेव शस्त्रं कृतवान्पितुराज्ञा न लङ्घिता ॥ २९ ॥ कान्ते धावय मे पादाविति भर्त्रा निवेदिता । ने तया धावितौ पादौ भर्तुराज्ञा न लङ्घिता ॥ ३० ॥ देवैराजो मया दृष्टो वारिवारणमस्तके । भक्षयि त्वार्कपर्णानि विष पीत्वा क्षेयं गतः ॥ ३१ ॥ कुमारसंभवं दृष्ट्वा रघुवंशे मनोऽदधत् । राक्षसानां कुलश्रेष्ठो रामो राजीवलोचनः ॥ ३२ ॥ विना यौवनमार्गेण गच्छन्तौ लपितं मया । हरेः कृत्यं दर्शयतां पश्येत्युक्ते न दृश्यते ॥ ३३ ॥ विनायकपतेः शत्रुस्तस्य नाम षडक्षरम् । पूर्वार्ध तब राजेन्द्र उ॑त्तैरार्धे तु वैरिणाम् ॥ ३४ ॥ कोल - कृतिरपारेवो मोरोहंसो जलोदरी । कंसारिरातलीलो वो वाघलो भूकलोऽवतु ॥ ३५ ॥ रोमैंरा मेऽतिरामेऽतिरमे रामे मनोरमे । सहस्रनामतत्तुल्यं रामनाम वरानने ॥ ३६ ॥ येथा नयति कैलासं नगं गानसरस्वती । तथा नयति कैलासं न गङ्गा न सरस्वती ॥ ३७ ॥ मोमारामममादंद्वे
।
१ नतया नम्रीभूतया. २ हे देवर ! अजश्छागः ३ सेतुः ४ पानीयम् ५ वासः ६ रघुवंशे कुलश्रेष्ठो राजीवलोचनो रामो राक्षसानां कुं पृथिवीं मारयति पीडयतीति कुमारः पृथ्वीपीडक इति यावत् तादृशं संभवमुद्भवं दृष्ट्वा तत्र तेषां नाशे मनोऽदधत् निश्चिका येत्यर्थः ७ यौ विना पक्षिणा गरुडेन वाहनेन वनमार्गेण जलमार्गेण क्षीराब्धादिति यावत् गच्छन्तौ स्तः, अत्र वाक्ये मया लक्ष्म्या सहितस्य हरेर्विष्णोः कृत्यं लपितं प्रोक्तमस्ति परं दर्शयतां दर्शनं कारयन्ति तेषामत्र पश्येत्युक्ते सत्यपि अविमृशद्भिस्तत्कृत्यं न दृश्यते न ज्ञायते ८ वीनां पक्षिणां नायको गरुडस्तस्य पतिर्विष्णुस्तस्य ९ 'हिरण्यकशिपुः' इत्यर्थः १० हिरण्यं सुवर्णम्. ११ कशिपुस्तल्पम् तव शत्रवो निद्रिता भवन्त्विति भावः १२ कंसारिः श्रीकृष्णो वो युष्मा नवतु रक्षतु कथंभूतः कंसारिः ? कोल कृतिः, कोलकस्य सूकरस्य रूपं यस्य सः पु० क०, अपारेवः अपारे संसारे अवति रक्षति तथा यद्वा, अपारे समुद्रे वसतीति क्षीरसः; समुद्रशायीत्यर्थः पु० क०, मोरोहंसः मायाः लक्ष्म्याः उरो वक्षस्तत्र हंस इव हंसः पु० क०, जलोदरी. जले उदके उदरं गृहं यस्यास्तीति सः पु० क०, आत्त लील:. आत्ता अङ्गीकृता लीला विलासो येन सः पु० क०, वाघलः वा निश्चयेन अघं लुनातीति सः पु० क०, भूकलः भुवं कलयति उद्धरतीति सः. १३ हे वरानने ! अहं रामे अतिरमे कथंभूते रामे अतिरामे अतिक्रान्ता रामा येनासौ तस्मिन्शुद्धे ब्रह्मणि. पु० क०, मनोरमे मनोरमयतीति तस्मिन् कथंभूतः अहम् ? रामराः राम एव रा द्रव्यं यस्य सः यतः कारणान्मे मम सहस्रनामभिस्तुल्यं रामनाम अत इति कारणात् । अथवा अहं रामे अतिरमे. कथंभूते रामे । वरानने वरमाननं यस्यासौ तस्मिन् उत पार्वत्याः संबोधनं वा कथंभूतं रामनाम ? सहस्रनामतत् सहस्रनाम तनोतीति सहस्रनामतत्. 'रमन्ते योगिनो यत्र परानन्दे चिदात्मनि । अतो रामपदेनासौ परं ब्रह्माभिधीयते ॥' इति. १४ गानसरस्वती यथा कैलासं नगं नयति तथा न गङ्गा न सरस्वती प्रापयति. १५ मोहः माया रागः मदः मलः मानं दम्भः द्वेषः इति प्रथमाक्षरानुक्रमेण ग्रहणम्.
१ नतेन नम्रीभूतेन. २ हे वासन वासयतीति वासनस्तस्य संबुद्धौ. त्वं भुवनत्रयं अव रक्ष पालय. कथंभूतं भुवनत्रयम् सर्वभूतनिवासि सर्वाणि भूतानि निवसन्त्यस्मिंस्तत्. हे असुदेव प्राणेश्वर ! इन कामा दीनां वासितं स्य अन्तं कुरु हे वासुदेव ! ते तुभ्यं नमः अस्तु ॥ अथवा अस्तुते न स्तौतिीति अस्तुत् तस्मै स्तोतुमशक्याय वसुभिदा - व्यतीति वासुदेवः तस्य संबुद्धौ हे वासुदेव ! अथवा वसुदेवशब्दितं शुद्धं सत्वं तत्र भवो वासुदेवस्तस्य संबुद्धौ ते तुभ्यं नमः अस्तु. अमून्ददातीति असुदेवः, यद्वा असूनां देवः असुदेवः हे असुदेव ॥ गणेशपक्षे, हे सर्वभूतनिवासीन सर्वभूतैः सह निवासकारी रुद्रः स इनः पितृत्वात्स्वामी यस्येति तथोक्तस्तथा हे अम्बासुद ! अम्बा पार्वती माता तस्यै सुखं ददाति तथोक्तः हे पार्वतींनन्दनेत्यर्थः तथा हे इव इं महीं वाति भक्ताननुग्रहीतुं प्राप्नोतीति तत्संबुद्धौ ते तुभ्यं नमो नतिरस्तु त्वं भुवनत्रयं त्रिलोकीं अवसि पालयसि . कथंभूतं भुवनत्रयम् ? अवा सितम् वास आश्रयो जातो यस्येति वासितम्, न वासितं अवासितम् निराश्रयमित्यर्थः कया अवसि ? वास एवाश्रय एव नौः दुःखसागरतरणाय हेतुभूता तरी तया. किं०, सुदे शोभनप्रदे वरदानपरायणे वरदसमूहे श्रेष्ठे इति शेषः ॥ हरिपक्षे, हे इन स्वामिन्! तथा हे अम्बासुद अम्बावन्मातृवत् सुशोभनं ददातीति हे तथोक्त तथा हे इव ईं लक्ष्मी वाति प्राप्नोति स इवः तत्संबुद्धौ यद्वा, हे अम्बासुदेव इत्येकं संबोधनपदम् अम्बा माता असुदः प्राणदाता पिता कथ्यते तथैव लक्ष्मीं वाति प्राप्नोतीति हे तथोक्त. जगतां मातृत्वं पितृत्वं वेति संबोधनाभिप्रायः ते नमोऽस्तु . ३ चन्द्रविकासिभिः कुमुदैरित्यर्थः ४ जलदे ८ पद्मानाम् ९ क इव ब्रह्मेव आचरति. १० पुष्पाणाम् ; पक्षे, - भ्राजमानः. ५ आकाशम् ६ सप्ताश्वः सूर्यः इत्यर्थः ७ संकोचम्. देवानाम् ११ अ इव विष्णुरिवाचरति. १२ भव इव शिव इवाचरति१३ कलापो भूषणं तद्वत्त्वात्; पक्षे, कलापश्चन्द्रस्तद्वत्त्वात्. १४ जरारहितैस्तरुणैः सेव्यः; पक्षे, - निर्जरैर्देवैः सेव्यः. १५ देवे; पक्षे, - चन्द्रे. १६ वृत्तान्तम् ; पक्षे, उकारान्तम् १७ इदं तत्त्वेन सत्यत्वेन - पक्षे - इदन्तत्वेन दकारान्तत्वेन. १८ अपगतो धुकारो यस्मात्तेन. १९ मधुकर पतिर्मकर पतिस्तेन. २० पकारशून्यो दंपती इन्तीत्यर्थः.