SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ कूटानि १८७ र्णस्य सुवर्णस्य च जानकि । प्रेषिता तव रामेण सुवर्णस्य सरयूं गता । विंशतिः पुनरायाता एको व्याघेण भक्षितः च मुद्रिका ॥ ८॥ निश्चितं ससुरः कोऽपि न कुलीनः सेमे- ॥ १९॥ 'त्रैलोक्ये नोपमैतस्याः सखे किमिति भाषसे । ऽमतिः । सर्वथा सुरसंबद्धं काव्यं यो नाभिनन्दति ॥ ९॥ अनन्तरा सा नादिर्वा न तृतीयेति मे मतिः ॥ २०॥ येनाकारि पराभूतिर्दिनेनायकसूनवे । यद्गोत्रीत्मभवाकान्तं सुवर्णालंकृता कन्या हेमालंकारवर्जिता । सा कन्या विधवा तन्महः श्रेयसेऽस्तु वः ॥ १० ॥ विजितात्मभवद्वेषिगुरु- जाता गृहे रोदिति तत्पतिः ॥ २१॥ अहं च त्वं च पदिहतो जनः । हिमापहामित्रधरैाप्तं व्योमाभिनन्दति राजेन्द्र लोकनाथावुभावपि । बहुव्रीहिरहं राजषष्ठीतत्पुरुषो ॥११॥'शंकरं पतितं दृष्ट्वा 'पार्वती हर्षनिर्भरा । रुरुदुः भवान् ॥ २२ ॥ अपः पिबन्प्रपापालीमनुरक्तो विलोकयन् । पन्नगाः सर्वे हा हा शंकर शंकर ॥ १२॥ हनूमति हता अगस्त्यं चिन्तयामास चतुरः सापि सागरान् ॥ २३ ॥ रामे वानरा हर्षनिर्भराः । रुदन्ति राक्षसाः सर्व हा हा राम ब्रह्म नान्तमपि क्लीबं मनः मान्तं न पश्यति । किं चित्र हता हताः ॥ १३ ॥ विराजराजपुत्रारेयेन्नाम चतुरक्षरम् । लोकजनकं वाकान्ता नैत्यकान्तकम् ॥ २४ ॥ अर्धरात्रे पूर्वार्ध तव शत्रूणां परार्ध तव संगरे ॥ १४ ॥ अदृशूला दिनस्यार्धे अर्धचन्द्रेऽर्धभास्करे । रावणेन हृता सीता जनपदाः शिवशूलाश्चतुष्पथाः । प्रमदाः केशशूलिन्यो। कृष्णपक्षे सिताष्टमी ॥ २५ ॥ 'शेमीगर्भस्य यो गर्भस्तस्य भविष्यन्ति कलौ युगे ॥ १५ ॥ कुन्दकुञ्जममुं पश्य सरसी गर्भस्य यो रिपुः । रिपुगर्भस्य यो भर्ता स मे विष्णुः रुहलोचने । अमुना कुन्दकुञ्जेन सखि मे किं प्रयोजनम् । ॥ १६ ॥ राजन्कमलपत्राक्ष तत्ते भवतु चाक्षयम् । प्रसीदतु ॥ २६ ॥ कहमस्मि गुहावक्ति प्रश्नेऽमुष्मिन्किआसादयति यदूपं करेणुः करणैर्विना ॥१७॥ स्तनमण्डल- मुत्तरम् । कथमुक्तं न जानासि कदर्थयसि यत्सखि ॥२७॥ माश्रित्य नखस्य वरयोषिताम् । कदाकर्णयते गीतं रमया विहंगी वाहनं येषां त्रिकंचधेरपाणयः । पासालसहिता सह रङ्गराः ॥ १८ ॥ एकोना विंशतिः स्त्रीणां स्नानार्थे । देवाः सदा तिष्ठन्तु ते गृहे ॥ २८ ॥ शस्त्रं 'न खलु कर्तव्य१ अशीतिरक्तिकापरिमितस्य. २ काञ्चनस्य. ३ सुरया सहितः. १ कश्चित्वनायिका स्तौति. तं प्रति अन्या प्रतिभाषते. हे सखे ! एतस्यास्पैलोक्ये उपमा नास्तीति किमिति कुतो भाषसे. यतः सा मद्यप इत्यर्थः; पक्षे,-ससुरः इति पदच्छेदे सुरो देवः ४ सत्कुलप्रसूतः; पक्षे, कोलीन. ५समे साधी अमतिः. श्रद्धारहित इति | उपमैव अनन्तरा मध्यवर्णरहिता उमेति यावत्. अथवा सैव उमा यावत् ; पक्षे,-समे विष्णौ मतिर्यस्य सः. ६ शोभनरसविशिष्टं बद्धं अनादिः आद्यवर्णरहिता मा लक्ष्मीरिति यावत्. उपमा उपमानमरचितम्, पक्षे,-असुरैः संबद्धं युक्तम्. ७ कविकृतिम् । पक्षे,-शुक्रम्. स्तीति भावः तृतीया नास्तीति मे बुद्धिः. २ सुष्ठवर्णेन कान्त्यालंकृता. ३ विदित्यर्थः. ४ विविधा धवाः पतयो यस्याः सा. कुलटेत्यर्थः. ८ पराजयः; पक्षे,-परा उत्कृष्टा तिरैश्वर्यम्. ९ कर्णाय सुग्रीवाय यमाय च. १० गास्त्रायन्वे ते गोपास्तेषामात्मभवा गोपिकास्तासां |५ बहुहीहिपक्षे,-लोका जना नाथा: स्वामिनो यस्यैवंविधोऽहम् कान्तं मनोहरम्. अथ च गोत्रायाः पृथ्व्या आत्मभवा सीता. सा याचकत्वात्. षष्ठीतत्पुरुषपक्षे, लोकानां जनानां नाथ एवंविधकान्ता यस्य तत्. अथ च गोत्रस्य हिमालयस्यात्मभवा पार्वती सा स्त्वम्. राजत्वेन पालकत्वात्. ६ समुद्रमपि करे चुलुकयतो मुनेः कान्ता यस्य तत्. ११ कृष्णाख्यं रामाख्यं शिवाख्यं च. १२ विना सामर्थ्य मम चेत्स्यात्तर्हि झटिति तृट्शान्त्यभावाच्चिरमेनां पश्यागरुडेनामृताहरणसमये जित इन्द्रस्तदात्मभवोऽर्जुनस्तद्वेषी कर्णस्त- मीति पान्थाभिप्रायः. यदि चतुरः सागराः संनिहिताः स्युस्तदानगुरुः पिता सूर्यस्तत्पादहस्ततत्किरणसंतप्तः. हिमापहोऽग्निस्तदमित्रं वरतं जलधारां विसृजन्ती चिरमेतद्दर्शनसुखमनुभवेयमिति प्रपापापानीयं तद्धरो मेघः. सूर्यकिरणसंतप्तो जनो मेघाच्छन्नमाकाशमभि- ल्यभिप्रायः. ७ न विद्यतेऽन्तो यस्य तत्, पक्षे,-नकारान्तम्. नन्दतीति तात्पर्यार्थः. १३ श्रेष्ठचन्दनम्. १४ पर्वतवासिनी स्त्री | ८ अन्तेन सहितम्, पक्षे,-सकारान्तम्. ९ ककारोऽन्ते यस्याः ; भिल्ली. १५ हते आरामे. रावणस्योद्याने दाहिते सतीत्यर्थः. १६ वयः पक्षे,-कान्ता रमणी. १० अकस्य दुःखस्यान्तकं नाशकम् पक्षे,पक्षिणस्तषां राजा गरुडस्तद्राजा विष्णुस्तत्पुत्रो मदनस्तदरिः ककारान्तं न भवतीति तत् सान्तं मनो नान्तं ब्रह्म न पश्यतीति शिवस्तस्य चतुरक्षरं नाम 'मृत्युंजयः इति. तत्पूर्वार्ध मृत्युरिति संगरे | युक्तमेव. परं स्वयं कान्ता वाक् अकान्तकमपि लोकजनकत्वात्कान्तं तव शत्रूणाम्. उत्तरार्धं जय इति तव. १७ 'अट्टमन्नं शिवो वेदो ब्रह्म नैतीति चित्रमिति भावः. ११ कृष्णपक्षे,-याष्टमी तस्य दिनस्यार्धे ब्राह्मणश्च चतुष्पथः । केशो भग इति प्रोक्तः शूलो विक्रय उच्यते॥' रावणेन सीता हृता. किंलक्षणाष्टमी? अर्धरात्रे सिता. पु० कि० इति. १८ मुकाररहितेन. मुकुन्दकुजेनेति यावत्. १९ करेणुः कर- अर्धचन्द्रे. किंभूतेऽर्धचन्द्रे. अर्ध भाः करोति अर्धभास्करस्तस्मिन्गैर्विना ककार-रेफ-णकारैर्विना यदूपमासादयति प्राप्नोति तत्तेऽक्षयं | १२ शम्याः शमीवृक्षस्य गर्भोऽन्त-सारस्तस्य गर्भोऽग्निस्तन्मन्थनेनोभवत्वित्यन्वयः. उक्तव्यजनत्रयरहितम् 'अ एउ' इति स्वरत्रयम्. दूयमानत्वात् , तस्याने रिपुजलं तद्गर्भो लक्ष्मीस्तस्याः सागरमथनेन तत्र अ ए इत्यत्र वृद्धी ऐ उः इत्यत्र आयादेशे आयुः' इति सिद्धम्। जलजात्वात् तस्या भर्तेत्यादि. शमीगर्भपदेन अश्वत्थ इत्यपि केचित् २० खस्याकाशस्य मण्डलमाश्रित्य हे कद मेघ! मा स्तन गर्जितं मा तदापि सुवचं अश्वत्थस्यापि वलियोनित्वात्. १३ कहमित्यत्र कथं 'खघकुरु. यतो रङ्गराडङ्गनाथो रमया सह वरयोषितां गीतमाकर्णयत | थधभाम्' इति कात्यायनसूत्रेण प्राकृते थकारस्थाने हकारः. १४ विः इत्यन्वयः. २१ एकोना इति विंशतेर्विशेषणेन विरोधः. एको ना| गरुडः, हंसः, गौः वृषभः १५ त्रिशूलः, कम्बुः. चक्रम्. १६ पार्वती, नरः इति पदच्छेदेन परिहारः. | सावित्री, लक्ष्मी.. १७ नखान् लुनातीति नखलु नखच्छेदकम्.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy