SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १७४ सुभाषितरत्नभाण्डागारम् [३ प्रकरणम् स्थितो देह विनाशनाय । यथा स्थितः काष्ठगतो हि वह्निः विद्या नृपतेरपि क्षमा पराक्रमः शस्त्रबलोपजीविनाम् ॥८९७॥ स एव वह्निर्दहते शरीरम् ॥ ८८० ॥ यथा विहंगास्तरु- धनेन किं यो न ददाति याचके बलेन किं यश्च रिपुं न माश्रयन्ति नद्यो यथा सागरमाश्रयन्ति । यथा तरुण्यः बाधते । श्रुतेन किं यो न च धर्ममाचरेत्किमात्मना यो न पतिमाश्रयन्ति सर्वे गुणाः काञ्चनमाश्रयन्ति ॥ ८८१॥ जितेन्द्रियो भवेत् ॥ ८९८ ॥ श्रुतेन बुद्धिर्व्यसनेन मूर्खता यती व्रती चापि पतिव्रताश्च वीराश्च शराश्च दयापराश्च । मदेन नारी सलिलेन निम्नगा । निशा शशाङ्केन धुतिः त्यागी च भोगी च बहुश्रुतश्च खसङ्गमात्रेण दहन्ति पापम् समाधिना नयेन चालंक्रियते नरेन्द्रता ॥ ८९९ ॥ प्रकीर्ण॥ ८८२ ॥ वसन्त्यरण्येषु चरन्ति दूर्वाः पिबन्ति तोयान्य- केशामनवेक्ष्यकारिणी सदा च भर्तुः प्रतिकूलभाषिणीम् । परिग्रहाणि । तथापि वध्या हरिणा नराणां को लोकमारा- परस्य वेश्माभिरतामपत्रपामेवंविधां योषितमाशु वर्जयेत् धयितुं समर्थः ॥ ८८३ ॥ न सा सभा यत्र न सन्ति वृद्धा ॥९०० ॥ सतीमपि ज्ञातिकुलैकसंश्रयां जनोऽन्यथा भर्तृवृद्धा न ते ये न वदन्ति धर्मम् । धर्मो न वै यत्र च मती विशङ्कते । अतः समीपे परिणेतुरिष्यते प्रियाप्रिया नास्ति सत्यं सत्यं न तद्यच्छलनानुविद्धम् ॥ ८८४ ॥ वरं वा प्रमदा स्वबन्धुभिः ॥ ९०१ ॥ मनीषिणः सन्ति सखे सत्पुरुषापमानितो न नीचसंसर्गगुणैरलंकृतः । वराश्व- न ते हितैषिणो हितैषिणः सन्ति न ते मनीषिणः । पादेन हतो विराजते न रासभस्योपरि संस्थितो नरः॥८८५॥ सुहृच्च विद्वानपि दुर्लभो नृणां यथौषधं स्वादु हितं च आदित्यचन्द्रावनलानिलौ च द्यौर्भूमिरापो हृदयं यमश्च । दुर्लभम् ॥ ९०२॥ परोऽवजानाति यदज्ञताजडस्तदुन्नअहश्च रात्रिश्च उभे च संध्ये धर्मश्च जानाति नरस्य वृत्तम् तानां न विहन्ति धीरताम् । समानवीर्यान्वयपौरुषेषु यः ॥ ८८६ ॥ उपाधिभिः संततसंगतोऽपि नहि खभावं करोत्यतिक्रान्तिमसौ तिरस्क्रिया ॥ ९०३ ॥ यदा विगृविजहाति भावः । आजन्म योन्मजति दुग्धसिन्धौ तथापि ह्वाति हतं तदा यशः करोति मैत्रीमथ दूषिता गुणाः । काकः किल कृष्ण एव ॥ ८८७ ॥ किं वाससा तत्र विचा- स्थिति समीक्ष्योभयथा परीक्षकः करोत्यवज्ञोपहतं पृथग्जरणीयं वासः प्रधानं खलु योग्यतायाः। पीताम्बरं वीक्ष्य नम् ॥ ९०४ ॥ वनेषु दोषाः प्रभवन्ति रागिणां गृहेषु ददौ खकन्यां चर्माम्बरं वीक्ष्य विषं समुद्रः॥ ८८८ ॥ करोति पञ्चन्द्रियनिग्रहस्तपः । अकुत्सिते कर्मणि यः प्रवर्तते निवृत्तनोऽशेषजनातिरिक्तां संभावनामर्थवती क्रियाभिः । संसत्सु रागस्य गृहं तपोवनम् ॥९०५॥ सुजीर्णमन्नं सुविजाते पुरुषाधिकारे न पूरणी तं समुपैति संख्या ॥ ८८९ ॥ चक्षणः सुतः सुशासिता स्त्री नृपतिः सुसेवितः । सुचिन्त्य नरस्य चिद्रं नरकागतस्य विरोधिता बन्धुजनेषु नित्यम् । चोक्तं सुविचार्य यत्कृतं सुदीर्घकालेऽपि न याति विक्रिसरोगता नीचगतेषु सेवा ह्यतीव दोषः कटुका च वाणी याम् ॥ ९०६ ॥ तृणानि नोन्मूलयति प्रभञ्जनो मृदूनि ॥८९० ॥ खादन्न गच्छामि हसन्न जल्पे गतं न शोचामि कृतं नीचैः प्रणतानि सर्वतः । समुच्छ्रितानेव तरून्प्रबाधते महान मन्ये । द्वयोस्तृतीयो न भवामि राजन्केनास्मि मूल् वद न्महत्स्वेव करोति विक्रमम् ॥ ९०७ ॥ निमित्तमुद्दिश्य हि कारणेन ॥८९१॥ यस्मिन्कुले यः पुरुषः प्रधानः स सर्वयत्नेन यः प्रकुप्यति ध्रुवं स तस्यापगमे प्रसीदति । अकारणद्वेषि हि रक्षणीयः । तस्मिन्विनष्टे सकलं विनष्टं न नाभिभङ्गे हरका | मनस्तु यस्य वै कथं जनस्तं परितोषयिष्यति ॥९०८ ॥ वहन्ति ॥ ८९२ ॥ पुराणमित्येव न साधु सर्व न चापि न साहसैकान्तरसानुवर्तिना न चाप्यपायोपहतान्तरात्मना । काव्यं नवमित्यवद्यम् । सन्तः परीक्ष्यान्यतरगजन्ते मूढः विभूतयः शक्यमवाप्तुमूर्जिता नये च शौर्ये च वसन्ति परप्रत्ययनेयबुद्धिः ॥ ८९३ ॥ संचिन्त्य संचिन्त्य जगत्समस्तं संपदः ॥ ९०९ ॥ मुदं विषादः शरदं हिमागमस्तमो विवत्रयः पदार्था हृदयं प्रविष्टाः । इक्षोर्विकाराः कृतयः कवीनां वान्सुकृतं कृतघ्नता । प्रियोपपत्तिः शुचमापदं नयः श्रियः मुग्धाङ्गनापाङ्गतरङ्गितानि ॥ ८९४ ॥ बालसखित्वमकारण- समृद्धा अपि हन्ति दुर्नयः ॥ ९१० ॥ उदीरितोऽर्थः पशुहासं स्त्रीषु विवादमसज्जनसेवा । गर्दभयानमसंस्कृतवाणी | नापि गृह्यते हयाश्च नागाश्च वहन्ति चोदिताः। अनुक्तषट्सु नरो लघुतामुपयाति ॥ ८९५ ॥ वयसि गते कः | मप्यूहति पण्डितो जनः परेगितज्ञानफला हि बुद्धयः कामविकारः क्षीणे वित्ते कः परिवारः । शुष्के नीरे कः ॥९११ ॥ असत्यता निष्ठुरताऽकृतज्ञता भयं प्रमादोऽलकासारो ज्ञाते तत्त्वे कः संसारः ॥ ८९६ ॥ जवो हि सप्तेः सता विषादिता । वृथाभिमानो ह्यतिदीर्घसूत्रता तथाङ्गपरमं विभूषणं त्रपाऽङ्गनायाः कृशता तपखिनः । द्विजस्य रौक्ष्यादि विनाशनं श्रियः ॥ ९१२ ॥ दरिद्रता धीरतया १अश्वस्य. १ अविचारपराम्. २ पत्यु. ३ धीरोदात्तानाम्. ४ नीचम्.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy