________________
सामान्यनीतिः
१७३
-
-
तुराणां न भयं न लज्जा । विद्यातुराणां न सुखं न निद्रा | समीः ॥ ८६२ ॥ पतिव्रतायाः कुचकुम्भयुग्ममत्युग्रशार्दूलक्षुधातुराणां न रुचिर्न वेला ॥ ८४५ ॥ विवाहकाले ऋतु- नखावलिश्च । वीरस्य शस्त्रं कृपणस्य वित्तं लभ्यानि संप्रयोगे प्राणात्यये सर्वधनापहारे । विप्रस चार्थेऽप्यनृतं चत्वारि तदन्तकाले ॥ ८६३ ॥ देशाटनं पण्डितमित्रता वदेयुः पश्चान्तान्याहुरपातकानि ॥ ८४६ ॥ यत्रास्ति लक्ष्मी- च वाराङ्गना राजसभाप्रवेशः । अनेकशास्त्रार्थविलोकनं च विनयो न तत्र ह्यभ्यागतो यत्र न तत्र लक्ष्मीः । उभौ च चातुर्यमूलानि भवन्ति पञ्च ॥ ८६४ ॥ न वेत्ति यो यस्य तौ यत्र न तत्र विद्या नैकत्र सर्वो गुणसंनिपातः ॥ ८४७॥ गुणप्रकर्ष स तं सदा निन्दति नात्र चित्रम् । यथा किराती द्वारि प्रविष्टः सहसा ततः किं दृष्टः प्रभुः सोरमुखस्ततः करिकुम्भजातां मुक्तां परित्यज्य बिभर्ति गुञ्जाम् ॥ ८६५॥ किम् । कथा श्रुता श्रोत्ररसा ततः किं व्यथा न शान्ता गिरौ मयूरा गगने पयोदा लक्षान्तरेऽर्कश्च जलेषु पद्मम् । यदि जाठरीया ॥ ८४८ ॥ सुपात्रदानाच भवेद्धनाढ्यो धन- इन्दुर्द्विलक्षं कुमुदस्य बन्धुर्यो यस्य मित्रं नहि तस्य दूरम् प्रभावेण करोति पुण्यम् । पुण्यप्रभावात्सुरलोकवासी पुन- ॥ ८६६ ॥ सुभाषितज्ञेन जनेन साकं संभाषणं सुप्रभुसेवनं धनाढ्यः पुनरेव भोगी ॥ ८४९॥ कुपात्रदानाच्च भवेद्दरिद्रो च । आलिङ्गनं तुङ्गपयोधराणां प्रत्यक्षसौख्यं त्रयमेव लोके
घदाषण कराति पापम् । पापप्रभावान्नरक प्रयाति पुन- ॥ ८६७ ॥ अर्थो नराणां पतिरङ्गानानां वर्षा नदीनामदरिद्रः पुनरेव पापी ॥ ८५० ॥ प्रभुर्विवेकी धनवांश्च दाता
| तुराट् तरूणाम् । स्वधर्मचारी नृपतिः प्रजानां गतं गतं विद्वान्विरागी प्रमदा सुशीला । तुरंगमः शस्त्रनिपातधीरो
| यौवनमानयन्ति ॥ ८६८ ॥ जितेन्द्रियत्वं विनयस्य कारणं भूमण्डलस्याभरणानि पञ्च ॥ ८५१ ॥ स्वदेशजातस्य |
गुणप्रकर्षों विनयादवाप्यते । गुणाधिके पुंसि जनोऽनुरज्यते नरस्य नूनं गुणाधिकस्यापि भवेदवज्ञा । निजाङ्गना यद्यपि
जनानुरागप्रभवा हि संपदः ॥ ८६९ ॥ संपूर्णकुम्भो न रूपराशिस्तथापि लोकः परदारसक्तः ॥ ८५२ ॥ गन्धः
करोति शब्दम| घटो घोषमुपैति नूनम् । विद्वान्कुलीनो सुवर्णे फलमिक्षुदण्डे नाकारि पुष्पं खलु चन्दनेषु । विद्वान्ध-|
न करोति गर्व जल्पन्ति मूढास्तु गुणैर्विहीनाः ॥ ८७० ॥ नाढ्यो न तु दीर्घजीवी धातुः पुरा कोऽपि न बुद्धिदोऽभूत् |
| धिग्जीवितं शास्त्रकलोज्झितस्य धिग्जीवितं चोद्यमवर्जितस्य । ॥ ८५३ ॥ सर्पस्य रत्ने कृपणस्य वित्ते सत्याः कुचे केसरि
धिग्जीवितं व्यर्थमनोरथख धिग्जीवितं ज्ञातिपराजितस्य णश्च केशे । मानोन्नतानां शरणागते च मृतौ भवेदन्यकर- |
॥ ८७१ ॥ रूपं जरा सर्वसुखानि तृष्णा खलेषु सेवा पुरुप्रचारः ॥ ८५४ ॥ श्रुतिविभिन्ना स्मृतयश्च भिन्ना नैको
षाभिमानम् । यात्रा गुरुत्वं गुणमात्मपूजा चिन्ता बलं मुनिर्यस्य वचोऽप्रमाणम् । धर्मस्य तत्त्वं निहितं गुहायां इन्त्यदया च लक्ष्मीम् ॥ ८७२ ॥ शुष्कन्धने वहिरुपैति महाजनो येन गतः स पन्थाः ॥ ५५ ॥ प्रागल्भ्यहीनस्य वृद्धिं बालेषु शोकश्चपलेषु कोपः । कान्तासु कामो निपुणेषु नरस्य विद्या शस्त्रं यथा कापुरुषस्य हस्ते । न तृप्तिमुत्पाद- वित्तं धर्मों दयावत्सु महत्सु धैर्यम् ॥ ८७३ ॥ निर्वाणदीपे यते शरीरे वृद्धस्य दारा इव दर्शनीयाः॥ ८५६ ॥ राजा- किम तैलदानं चौरे गते वा किमु सावधानम् । वयोगते श्रयस्तस्करताश्वपण्यमाथर्वणं चापि समुद्रयानम् । एतानि किं वनिताविलासः पयोगते किं खलु सेतुबन्धः ॥ ८७४ ॥ सिध्यन्ति महाफलानि विपर्यये प्राणहराणि पञ्च ॥ ८५७ ॥ त्रिविक्रमोऽभदपि वामनोऽसौ स शूकरश्चेति स वै नृसिंहः । वर्गच्युतानामिह भूमिलोके चत्वारि चिह्नानि वसन्ति देहे। नीचैरनीचैरतिनीचनीचैः सर्वैरुपायैः फलमेव साध्यम् दानप्रसङ्गो मधुरा च वाणी सुरार्चनं ब्राह्मणतर्पणं च
पण च ॥ ८७५ ॥ कुग्रामवासः कुजनस्य सेवा कुभोजनं क्रोध॥ ८५८ ॥ निरक्षरे वीक्ष्य महाधनत्वं विद्यानवद्या विदुषा मुखी च भार्या । मूर्खश्च पुत्रो विधवा च कन्या दहन्त्यमी न हेया । रत्नावतंसाः कुलटाः समीक्ष्य किमायेनायः वहिमते शरीरम् ॥८७६॥ अल्पीयसामेव निवासभूमिकुलटा भवन्ति ॥ ८५९ ॥ गीर्भिर्गुरूणां परुषाक्षराभिस्तिर- त्यागाद्विपत्तिर्महतां न जातु । रत्नाकरात्सन्मणयोऽभियान्ति स्कृता यान्ति नरा महत्त्वम् । अलब्धशाणोत्कषणा नृपाणां राज्ञां शिरः काकमुखानि भेकः ॥ ८७७ ॥ अनेकशास्त्र न जातु मौलौ मणयो वसन्ति ॥ ८६० ॥ किमिष्टमन्नं खर- बह वेदितव्यमल्पश्च कालो बहवश्च विघ्नाः । यत्सारभूतं सूकराणां किं रत्नहारो मृगपक्षिणां च । अन्धस्य दीपो तदुपासितव्यं हंसो यथा क्षीरमिवाम्बुमध्यात् ॥ ८७८ ॥ बधिरस्य गीतं मूर्खस्य किं शास्त्रकथाप्रसङ्गः ॥ ८६१॥ अनन्तपारं किल शब्दशास्त्रं स्वल्पं तथायुर्बहवश्च विघ्नाः । ये शान्तदान्ताः श्रुतिपूर्णकर्णा जितेन्द्रियाः स्त्रीविषये सारं ततो ग्राह्यमपास्य फल्गु हंसो यथा क्षीरमिवाम्बुनिवृत्ताः । प्रतिग्रहे संकुचिताग्रहस्तास्ते ब्राह्मणास्तारयितुं । मध्यात् ॥ ८७९ ॥ क्रोधो हि शत्रुः प्रथमो नराणां देह