________________
१७२
सुभाषितरत्नभाण्डागारम्
[ ३ प्रकरणम्
गर्जितं च स्त्रीणां च चित्तं पुरुषस्य भाग्यम् । अवर्षणं चाप्यतिवर्षणं च देवो न जानाति कुतो मनुष्यः ॥ ८२८ ॥ राष्ट्रस्य चित्तं कृपणस्य वित्तं मनोरथं दुर्जनमानुषाणाम् । स्त्रियश्चरित्रं पुरुषस्य भाग्यं देवो न जानाति कुतो मनुष्यः ॥ ८२९ ॥ किं पौरुषं रक्षति यो न वार्तान्किं वा धनं नार्थिजनाय यत्स्यात् । सा किं क्रिया या न हितानुबद्धा किं जीवितं साधुविरोधि यद्वै ॥ ८३० ॥ अन्यायवित्तेन कृतोऽपि धर्मः सव्याज इत्याहुरशेषलोकाः । न्यायार्जितार्थेन स एव धर्मो निर्व्याज इत्यार्यजना वदन्ति ॥ ८३१ ॥ यशोऽधिगन्तुं सुखलिप्सया वा मनुष्यसंख्यामतिवर्तितुं वा । निरुत्सुकानामभियोगभाजां समुत्सुकेवाङ्गमुपैति सिद्धिः ॥ ८३२ ॥ शास्त्रेषु निष्ठा सहजश्च बोधः प्रागल्भ्यमभ्यस्तगुणा च वाणी । कालानुरोधः प्रतिभानवत्त्वमेते गुणाः कामदुघाः क्रियासु || ८३३ ॥ न स्वल्पमप्यध्यवसायभीरोः करोति विज्ञानविधिर्गुणं हि । अन्धस्य किं हस्ततलस्थितोऽपि प्रकाशयत्यर्थमिह प्रदीपः ॥ ८३४ ॥ न कस्यचित्कश्चिदिह स्वभावाद्भवत्युदारोऽभिमतः खलो वा । लोके गुरुत्वं विपरीततां वा स्वचेष्टितान्येव नरं नैयन्ति ॥ ८३५ ॥ अपायसंदर्शनजां विपत्तिमुपायसंदर्शनजां च सिद्धिम् । मेधाविनो नीतिविधिप्रयुक्तां पुरः स्फुरन्तीमिव दर्शयन्ति ॥ ८३६॥ दन्तस्य निष्कोषणकेन राजन्कर्णस्य कण्डूयनकेन वापि । तृणेन कार्य भवतीश्वराणां किमङ्ग वाक्पाणिमता नरेण ॥ ८३७ ॥ त्यजेत्क्षुधार्तो महिलां सपुत्रां खादेत्क्षुधार्ता भुजगी स्वमण्डम् । बुभुक्षितः किं न करोति पापं क्षीणा
निष्करुणा भवन्ति ॥ ८३८ ॥ दारेषु किंचित्स्वजनेषु किंचिद्गोप्यं वयसेषु सुतेषु किंचित् । युक्तं न वा युक्तमिदं विचिन्त्य वदेद्विपश्चिन्महतोऽनुरोधात् ॥ ८३९ ॥ मृगा मृगैः सङ्गमनुव्रजन्ति गावश्च गोभिस्तुरगास्तुरंगैः। मूर्खाश्च मूर्खेः सुधियः सुधीभिः समानशीलव्यसनेषु सख्यम् ॥ ८४० ॥ त्याज्यं न धैर्य विधुरेऽपि काले धैर्यात्कदाचिगतिमामुयात्सः । यथा समुद्रेऽपि च पोतभङ्गे सांयात्रिको नान्यो लोभाच्च नान्योऽस्ति परः पृथिव्याम्। विभूषणं वाञ्छति तर्तुमेव ॥ ८४१ ॥ दानेन तुल्यो विधिरस्त शीलसमं न चान्यत्संतोषतुल्यं धनमस्ति नान्यत् ॥ ८४२ ॥ एकस्य दुःखस्य न यावदन्तं गच्छाम्यहं पारमिवार्णवस्य । तावद्वितीयं समुपस्थितं मे छिद्रेष्वनर्था बहुलीभवन्ति ॥ ८४३ ॥ क्षते प्रहारा निपतन्त्यभीक्ष्णं धनक्षये वर्धति जाठराग्निः । आपत्सु वैराणि समुद्भवन्ति छिद्रेष्वनर्था बहु
भवन्ति ॥ ८४४ ॥ अर्थातुराणां न गुरुर्न बन्धुः कामा
।
।
त्रिचिन्तयेत्प्रामुयात्स कुमतिः स्वयं हि तत् । पूतना हरि वधार्थमाययौ प्राप सैव वधमात्मनस्ततः ॥ ८१२ ॥ काके शौचं द्यूतकारे च सत्यं सर्पे क्षान्तिः स्त्रीषु कामोपशान्तिः । क्लीबे धैर्य मद्यपे तत्त्वचिन्ता राजा मित्रं केन दृष्टं श्रुतं वा ॥ ८१३ ॥ एको देवः केशवो वा शिवो वा एकं मित्रं भूपतिर्वा यतिर्वा । एका भार्या सुन्दरी वा दरी वा एको वासः पत्तने वा वने वा ॥ ८१४ ॥ चित्तायतं धातुबद्धं शरीरं नष्टे चित्ते धातवो यान्ति नाशम् । तस्माच्चित्तं सर्वदा रक्षणीयं स्वस्थे चित्ते बुद्धयः संभवन्ति ॥ ८१५ ॥ शुक्ले पक्षे शीतरश्मिर्बलीयान्न प्राधान्यं तारकायास्तु दृष्टम् शक्त्या युक्ते विद्यमानेऽपि कान्ते न प्राधान्यं योषितां क्वापि दृष्टम् ॥ ८१६ ॥ दाता दानस्यान्तरा स्यात्पृथिव्यां गेहे गेहे याचकानां समूहः । चिन्तारत्नस्यास्ति सत्त्वे विवादो मार्गे मार्गे रेणवः सन्त्यसंख्याः ॥ ८१७ ॥ मांसं मृगाणां देशनौ गजानां मृगद्विषां चर्म फलं द्रुमाणाम् स्त्रीणां सुरूपं च नृणां हिरण्यमेते गुणा वैरकरा भवन्ति ॥ ८१८ ॥ शाख्येन धर्म कपटेन मित्रं परोपतापेन समृद्धि - भावम् । सुखेन विद्यां परुषेण नारीं वाञ्छन्ति ये व्यक्तमपण्डितास्ते ॥ ८१९॥ राजा घृणी ब्राह्मणः सर्वभक्षी स्त्री चावशा दुष्टबुद्धिः सहायः । प्रेष्यः प्रतीपोऽधिकृतः प्रमादी त्याज्या इमे यश्च कृतं न वेत्ति ॥ ८२० ॥ मूर्खो द्विजातिः स्थविरो गृहस्थः कामी दरिद्रो धनवांस्तपस्वी वेश्या कुरूपा नृपतिः कदर्यो लोके षडेतानि विडम्बितानि ॥ ८२१ ॥ दानं दरिद्रस्य विभोश्व शान्तिनां तपो ज्ञानवतां च मौनम् । इच्छानिवृत्तिश्च सुखान्वितानां दया च भूतेषु दिवं नयन्ति ॥ ८२२ ॥ अर्था गिता च प्रिया च भार्या प्रियवादिनी च । वश्यश्च पुत्रो - ऽर्थकरी च विद्या षड् जीवलोकस्य सुखानि राजन् ॥ ८२३ ॥ आरोग्यमानृण्यमविप्रवासः संप्रत्यया वृत्तिरभीतिवासः । सद्भिर्मनुष्यैः सह संप्रयोगः षड् जीवलोकस्य सुखानि राजन् ॥ ८२४ ॥ मृतस्य लिप्सा कृपणस्य दिसा विमार्गगायाश्च रुचिः स्वकान्ते । सर्पस्य शान्तिः कुटिलस्य मैत्री विधातृसृष्टौ नहि दृष्टपूर्वा ॥ ८२५ ॥ आरम्भगुर्वीं क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात् । दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्री खलसज्ज - नानाम् ॥ ८२६ ॥ भार्यावियोगः स्वजनापवादो ऋणस्य शेषं कृपणस्य सेवा | दारिद्यकाले प्रियदर्शनं च विनाग्निना पश्च दहन्ति कायम् ॥ ८२७ ॥ अश्वप्लुतं वासवड
।
-
१ दन्तौ . २ सिंहव्याघ्रादीनाम् ३ लोभः ४ दानेच्छा.