SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ सामान्यनीतिः सुखमरोगी। उद्युक्तो विद्यान्तं धर्मार्थयशांसि च विनीतः परीक्षा शूरपरीक्षा रणाङ्गणे भवति । विनये भृत्यपरीक्षा ॥ ७७४ ॥ निरतिशयं गरिमाणं तेन जनन्याः स्मरन्ति दानपरीक्षा च दुर्भिक्षे ॥ ७९३ ॥ आलस्यं स्त्रीसेवा सरोविद्वांसः । यत्कमपि वहति गर्ने महतामपि यो गुरुर्भवति गता जन्मभूमिवात्सल्यम् । संतोषो भीरुत्वं षड् व्याघाता ॥ ७७५ ॥ अप्रकटीकृतशक्तिः शक्तोऽपि जनस्तिरस्क्रियां महत्त्वस्य ॥ ७९४ ॥ अप्येकवंशजनुषोः पश्यत पूर्णत्वलभते । निवसन्नन्तारुणि लङ्घयो वह्निनं तु ज्वलितः तुच्छताभाजोः । ज्याकार्मुकयोः कश्चिद्गुणभूतः कश्चिदपि ॥ ७७६ ॥ विषमस्थवादुफलग्रहणव्यवसायनिश्चयो येषाम् । भर्ता ॥ ७९५ ॥ अन्धत्वमन्धसमये बधिरत्वं बधिरकाल उष्ट्राणामिव तेषां मन्येऽहं शंसितं जन्म ॥ ७७७ ॥ आलम्ब्य । श्रीकेशवयोः प्रणयी परमेष्ठी नाभिवास्तव्यः दुरधिगमः परभागो यावत्पुरुषेण पौरुषं न कृतम् । जयति ॥७९६॥ नियतैः पदैनिषेव्यं स्खलितेऽनावहं समाश्रयति । तुलामधिरूढो भाखानपि जलदपटलानि ॥ ७७८ ॥ संभवदन्यगतिः कः संक्रमकाष्ठं दुरीशं च ॥ ७९७ ॥ आपदि येनापकृतं येन च हसितं दशासु विषमासु । सम्यगनिष्पन्नः सन् योऽर्थस्त्वरया स्फुटीक्रियते । स व्यङ्ग्य अपकृत्य तयोरुभयोः पुनरपि जातं नरं मन्ये ॥ ७७९॥ एव भवति प्रथमो विनतातनूज इव ॥ ७९८ ॥ अधरस्य असती भवति सलजा क्षारं नीरं च शीतलं भवति । दम्भी मधुरिमाणं कुचकाठिन्यं दृशोस्तथा तैक्ष्ण्यम् । कवितायाः भवति विवेकी प्रियवक्ता भवति धूर्तजनः ॥ ७८०॥ परिपाकाननुभवरसिको विजानाति ॥ ७९९ ॥ सविता विधपश्यति परस्य युवतिं सकाममपि तन्मनोरथं कुरुते । वति विधुरपि सवितरति तथा दिनन्ति यामिन्यः । यामिज्ञात्वैव तदप्राप्तिं व्यर्थ मनुजो हि पापभाग्भवति ॥ ७८१॥ नयन्ति दिनानि च सुखदुःखवशीकृते मनसि ॥ ८००॥ स्त्रीणां हि साहचर्याद्भवन्ति चेतांसि भर्तृसदृशानि । मधु- निजदोषावृतमनसामतिसुन्दरमेव भाति विपरीतम् । पश्यति रापि हि मूर्च्छयते विषेविटपिसमाश्रिता वैल्ली ॥ ७८२ ॥ पित्तोपहतः शशिशुभ्रं शङ्खमपि पीतम् ॥ ८०१ ॥ सकृदपि दृष्ट्वा पुरुषं विबुधा जानन्ति सारतां तस्य । राज्ये सारं वसुधा वसुधायामपि पुरं पुरे सौधम् । हस्ततुलयापि निपुणाः पलप्रमाणं विजानन्ति ॥ ७८३ ॥ सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वस्वम् ॥ ८०२ ॥ कविहृदयेष्वनसूया कस्तूरीकर्दमेष्वमालिन्यम् । अक्षारता | वाप्यो भवन्ति विमलाः स्फुरन्ति कमलानि वापीषु । कमपयोधाववनीपालेषु पाण्डित्यम् ॥ ७८४ ॥ वस्तुनि लेषु पतन्त्यलयः करोति संगीतमलिषु पदम् ॥ ८०३ ॥ चिराभिलषिते कथमपि दैवात्प्रसक्तसंघटने । प्राक्प्राप्तान्यपि संनिहितेऽपि दुरापे वस्तुनि मनसोऽनवाप्तविषयस्य । बहुशो दुःखानि परं सुखानि जायन्ते ॥ ७८५ ॥ विस्रब्ध- भवति न संशयनाशो बहुशोऽध्याश्वास्यमानस्य ॥ ८०४ ॥ घातदोषः स्ववधाय खलस्य वीरकोपकरः । नवतरुभङ्ग- | स्ववशः करोति कर्म प्रमादयुक्तस्तु परवशो भवति । ध्वनिरिव हरिनिद्रातस्करः करिणः ॥ ७८६ ॥ सत्यपि स्ववशो रोहति वृक्षं निपतत्यवशस्ततः पुरुषः ॥ ८०५ ॥ च सुकृतकर्मणि दुर्नीतिश्चेच्छ्रियं हरत्येव । तैलैः सदो- भोगाक्षमस्य रक्षां दृङ्मात्रेणैव कुर्वतोऽनभिमतस्य । वृद्धस्य पयुक्तां दीपशिखां दलति वातालिः ॥ ७८७ ॥ उपचारः | प्रमदापि श्रीरपि भृत्यस्य भोगाय ॥ ८०६ ॥ सर्वथा कर्तव्यो यावदनुत्पन्नसौहृदाः पुरुषाः । उत्पन्नसौहृदानामु- स्वहितमाचरणीयं किं करिष्यति जनो बहुजल्पः । विद्यते पचारः कैतवं भवति ॥ ७८८ ॥ स्नेहो हि वरमघटितो नहि स कश्चिदुपायः सर्वलोकपरितोषकरो यः ॥ ८०७ ॥ न वरं संजातविघटितस्नेहः । हृतनयनो हि विषादी न | कस्यचित्किमपि नो हरणीयं मर्मवाक्यमपि नोच्चरणीयम् । विषादी भवति जात्यन्धः ॥ ७८९ ॥ नलिनीदलगतजल- | श्रीपतेः पदयुगं स्मरणीयं लीलया भवजलं तरणीयम् वत्तरलं किं यौवनं धनं चायुः । के शशधरकरनिकरानु- ॥ ८०८ ॥ आसुरं कुलमनादरणीयं चित्तमेतदमलीकरणीकारिणः सज्जना एव ॥ ७९० ॥ किं क्रूरं स्त्रीहृदयं किं | यम् । रामधाम शरणीकरणीयं लीलया भवजलं तरणीयम् गृहिणः प्रियहिताय दारगुणाः । कः कामः संकल्पः किं ॥ ८०९ ॥ जीवितं तदपि जीवितमध्ये गण्यते सुकृतिभिः दुष्करसाधनं प्रज्ञा ॥ ७९१ ॥ वितरति यावद्दाता ताव- | किमु पुंसाम् । ज्ञानविक्रमकलाकुललज्जात्यागभोगरहितं त्सकलोऽपि भवति कलभाषी । विरते पयसि घनेभ्यः | विफलं यत् ॥ ८१० ॥ लोक एष गतलोचनत्रपः, कस्य शाम्यन्ति शिखण्डिनां ध्वनयः ॥ ७९२ ॥ व्यसने मित्र- वा न विवृणोति वाच्यताम् । लोचनोत्सवमशेषजीवनं यत्कलङ्कयति चन्द्रमण्डलम् ॥ ८११॥ यः परस्य विषम १ गुणोत्कर्षः. २ विषवृक्षाश्रिता. ३ लता. ४ विश्वस्तः. ५ निद्रापहारी. ६ मिष्टभाषिणः. १ स्वदेशलोभः.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy