________________
सुभाषितरत्नभाण्डागारम्
[३ प्रकरणम्
लघिमा गरिमाणं वक्रता तनुते । छन्दःशास्त्र इवा- ॥ ७५३ ॥ अरसिकजनभाषणतो रसिकजनैः सह वरं स्मिल्लोके सरलः सखे किमसि ॥ ७३८ ॥ सुहृदि निरन्तर- कलहः । लम्बकुचालिङ्गनतो लिकुचकुचापादताडनं श्रेयः चित्ते गुणवति भृत्ये प्रियासु नारीषु । स्वामिनि शक्ति- ॥ ७५४ ॥ आपदि मित्रपरीक्षा शूरपरीक्षा रणाङ्गणे भवति । समेते निवेद्य दुःखं जनः सुखी भवति ॥ ७३९ ॥ प्राप्य विनये वंशपरीक्षा स्त्रियः परीक्षा तु निर्धने पुंसि ॥ ७५५ ॥ चलानधिकाराशत्रुषु मित्रेषु बन्धुवर्गेषु । नापकृतं नोप- अनवसरे च यदुक्तं सुभाषितं तच्च भवति हास्याय । रहसि कृतं न सत्कृतं किं कृतं तेन ॥ ७४० ॥ वित्तं परिमित- प्रौढवधूनां रतिसमये वेदपाठ इव ॥ ७५६ ॥ आरोग्य मधिकव्ययशीलं पुरुषमाकुलीकुरुते । ऊनांशुकमिव पीनस्तन- विद्वत्ता सज्जनमेत्री महाकुले जन्म । स्वाधीनता च पुंसां जघनायाः कुलीनायाः ॥ ७४१ ॥ अप्रतिबुद्धे श्रोतरि वक्तु- महदैश्वर्य विनाप्यर्थैः ॥ ७५७ ॥ अवसरपठिता वाणी गुण
क्यं प्रयाति वैफल्यम् । नयनविहीने भर्तरि लावण्यमिवेह गणरहितापि शोभते पुंसाम् । रतिसमये युवतीनां भूषाहानिखञ्जनाक्षीणाम् ॥ ७४२॥ बेहतरहिते रसातल उत्तिष्ठन्ते विभूषणं भवति ॥ ७५८ ॥ अव्याकरणमधीतं भिन्नद्रोण्या हि सुमनसस्तपसि । कान्तारैर्जनवेगं विषय सद्रसफलास्तु तरङ्गिणीतरणम् । भेषजमपथ्यसहितं त्रयमिदमकृतं वरं विरलाः स्युः ॥ ७४३ ॥ प्रतिगृहकोणं गुणिनो लूताकीटा न कृतम् ॥ ७५९ ॥ यः पठति लिखति पश्यति परिइव स्फुरन्ति शतम् । तद्भासकः खगोभिः को वा रविरिव पृच्छति पण्डितानुपाश्रयति । तस्य दिवाकरकिरणेनलिनीगुणज्ञोऽस्ति ॥ ७४४॥ रमणीयः स हि पुरुषो रमणी दलमिव विकास्यते बुद्धिः ॥ ७६० ॥ विरला जानन्ति यत्रैव रज्यति विदग्धा । श्लोकः स एव सुभगश्चित्तं सक्तं गुणान्विरलाः कुर्वन्ति निर्धने स्नेहम् । विरलाः परकार्यरताः हि यत्र रसिकस्य ॥ ७४५ ॥ आपरितोषाद्विदुषां न साधु परदुःखेनापि दुःखिता विरलाः ॥ ७६१ ॥ उद्वेजयति मन्ये प्रयोगविज्ञानम् । बलवदपि शिक्षितानामात्मन्यप्रत्ययं दरिद्रं परमुद्राया झणत्कारः । गृहपतिरतिमिलितायाः चेतः ॥ ७४६ ॥ अबला यत्र प्रबला शिशुरवनीतो निर- कङ्कणनादो यथा जारम् ॥ ७६२ ॥ कोऽन्धो योऽकार्यरतः क्षरो मन्त्री । नहि नहि तत्र धनाशा जीवित आशापि को बधिरो यः शृणोति नैतानि । को मूको यः काले दुर्लभा भवति ॥ ७४७ ॥ ज्वलति चलतेन्धनोऽग्निर्विप्र- प्रियाणि वक्तुं न जानाति ॥ ७६३ ॥ कुत्र विधेयो यत्नो कृतः पन्नगः फणां कुरुते । प्रायः खं महिमानं क्षोभात्प्र- विद्याभ्यासे सदौषधे दाने । अवधीरणा व कार्या खलपरतिपद्यते जन्तुः ॥ ७४८ ॥ राजनि विदुषां मध्ये वरसुर- योषित्परधनेषु ॥ ७६४ ॥ कुत्र विधेयो वासः सज्जनकण्ठे तानां समागमे स्त्रीणाम् । साँध्वसदषितहृदयो वाक्पटरपि यथा काश्याम् । कः परिहार्यो देशः पिशुनयुतो लुब्धभूपश्च कातरो भवति ॥ ७४९ ॥ अलिरनुसरति परिमलं लक्ष्मी- ॥ ७६५ ॥ दधि मधुरं मधु मधुरं द्राक्षा मधुरा सुधापि रनुसरति नयगुणसमृद्धिम् । निम्नमनुसरति सलिलं विधिलि-
| मधुरैव । तस्य तदेव हि मधुरं यस्य मनो यत्र संलग्नम् खितं बुद्धिरनुसरति ॥ ७५० ॥ स्वाधीनेऽपि कलत्रे नीचः ।
॥ ७६६ ॥ अविदितपरमानन्दो वदति जनो विषयमेव परदारलम्पटो भवति । संपूर्णेऽपि तडागे काकः कुम्भो
| रमणीयम् । तिलतैलमेव मृष्टं येन न दृष्टं घृतं क्वापि दकं पिबति ॥ ७५१ ॥ किं क्रूर फणिहृदयं पुनरपि किं|
॥ ७६७ ॥ रोगी चिरप्रवासी परान्नभोजी परावसथशायी । ऋरमङ्गनाहृदयम् । क्रूरात्करतरं किं पतिसुतधनहीनकाभि- यज्जीवति तन्मरणं यन्मरणं सोऽस्य विश्रामः ॥ ७६८ ॥ नीहृदयम् ॥ ७५२ ॥ अनुकूलां विमलाङ्गीं कलजां कशलां को धर्मो भूतदया किं सौख्यमरोगिता जगति । कः स्नेहः सुशीलसंपन्नाम् । पञ्चलकारां भार्या पुरुषः पुण्योदयाल्लभते सद्भावः किं पाण्डित्यं परिच्छेदः ॥ ७६९ ॥ दानं प्रियवा
| क्सहितं ज्ञानमगर्व क्षमान्वितं शौर्यम् । वित्तं त्यागनियुक्तं १ अल्पं वस्त्रम्. २ मूर्खे. ३ खरीटनयनानाम्. ४ त-रहिते दुर्लभमेतच्चतुर्भद्रम् ॥ ७७० ॥ कल्पयति येन वृत्तिं येन रसातले-रसाले आम्रवृक्षे इत्यर्थः, ५ पुष्पाणि पक्षे,-शोभनमनसः च लोके प्रशस्यते सद्भिः । स गुणस्तेन च गुणिना रक्ष्यः मुनय इत्यर्थः. ६ माघमासे; पक्षे, तपश्चर्यायाम्. ७ कान्तारमरण्यम्. दुर्गममार्ग इति यावत्. तत्संबन्धि एजनवे का संवर्धनीयश्च ॥ ७७१ ॥ दुर्जनगम्या नायः प्रायेणापात्रभूविषय सहित्वा सद्सानि फलानि येषामेवंविधा विरलाः स्युः पले- गवति राजा । कृपणानुसारि च धनं मेघो गिरिजलधिवर्षी कान्ता स्त्री, रा द्रव्यं, जनवेगो जनसंतापः एतान्मर्षयित्वा सद्रसो च ॥ ७७२ ॥ कृतशतमसत्सु नष्टं सुभाषितशतं च नष्टममोक्षरसः स एव फलं येषामेतादृशा विरलाः स्युः. ८ प्रकाशक:. ९ स्ववाणीमिः; पक्षे, स्वकिरणैः. १. चतुरा. ११ अविश्वस्तम्.
| बुधेषु । वचमशतमवचनकरे बुद्धिशतमचेतने नष्टम् ॥ १२ जीवने. १३ भयम्. १४ वाग्मी.
॥ ७७३ ॥ दक्षः श्रियमधिगच्छति पथ्याशी कल्यतां